Mahabharatam

Adi Parva

Adhyaya - 22

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः । नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ॥१॥
evaṃ stutastadā kadrvā bhagavānharivāhanaḥ |nīlajīmūtasaṅghātairvyoma sarvaṃ samāvṛṇot ||1||

Adhyaya : 1020

Shloka :   1

ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः । परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ॥२॥
te meghā mumucustoyaṃ prabhūtaṃ vidyudujjvalāḥ |parasparamivātyarthaṃ garjantaḥ satataṃ divi ||2||

Adhyaya : 1021

Shloka :   2

सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः । सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ॥३॥
saṅghātitamivākāśaṃ jaladaiḥ sumahādbhutaiḥ |sṛjadbhiratulaṃ toyamajasraṃ sumahāravaiḥ ||3||

Adhyaya : 1022

Shloka :   3

सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः । मेघस्तनितनिर्घोषमम्बरं समपद्यत ॥४॥
sampranṛttamivākāśaṃ dhārormibhiranekaśaḥ |meghastanitanirghoṣamambaraṃ samapadyata ||4||

Adhyaya : 1023

Shloka :   4

नागानामुत्तमो हर्शस्तदा वर्षति वासवे । आपूर्यत मही चापि सलिलेन समन्ततः ॥५॥ 1.26.6
nāgānāmuttamo harśastadā varṣati vāsave |āpūryata mahī cāpi salilena samantataḥ ||5|| 1.26.6

Adhyaya : 1024

Shloka :   5

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In