जनमेजय उवाच॥
किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते । तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ॥१॥
kimarthaṃ śārṅgakānagnirna dadāha tathāgate |tasminvane dahyamāne brahmannetadvadāśu me ||1||
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च । कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ॥२॥
adāhe hyaśvasenasya dānavasya mayasya ca |kāraṇaṃ kīrtitaṃ brahmañśārṅgakānāṃ na kīrtitam ||2||
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् । कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥३॥
tadetadadbhutaṃ brahmañśārṅgānāmavināśanam |kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ ||3||
वैशम्पायन उवाच॥
यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते । तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ॥४॥
yadarthaṃ śārṅgakānagnirna dadāha tathāgate |tatte sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata ||4||
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः । आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥५॥
dharmajñānāṃ mukhyatamastapasvī saṃśitavrataḥ |āsīnmaharṣiḥ śrutavānmandapāla iti śrutaḥ ||5||
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् । स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥६॥
sa mārgamāsthito rājannṛṣīṇāmūrdhvaretasām |svādhyāyavāndharmaratastapasvī vijitendriyaḥ ||6||
स गत्वा तपसः पारं देहमुत्सृज्य भारत । जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥७॥
sa gatvā tapasaḥ pāraṃ dehamutsṛjya bhārata |jagāma pitṛlokāya na lebhe tatra tatphalam ||7||
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि । पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥८॥
sa lokānaphalāndṛṣṭvā tapasā nirjitānapi |papraccha dharmarājasya samīpasthāndivaukasaḥ ||8||
किमर्थमावृता लोका ममैते तपसार्जिताः । किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ॥९॥
kimarthamāvṛtā lokā mamaite tapasārjitāḥ |kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam ||9||
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् । फलमेतस्य तपसः कथयध्वं दिवौकसः ॥१०॥
tatrāhaṃ tatkariṣyāmi yadarthamidamāvṛtam |phalametasya tapasaḥ kathayadhvaṃ divaukasaḥ ||10||
देवा ऊचुः॥
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु । क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥११॥
ṛṇino mānavā brahmañjāyante yena tacchṛṇu |kriyābhirbrahmacaryeṇa prajayā ca na saṃśayaḥ ||11||
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः । तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ॥१२॥
tadapākriyate sarvaṃ yajñena tapasā sutaiḥ |tapasvī yajñakṛccāsi na tu te vidyate prajā ||12||
त इमे प्रसवस्यार्थे तव लोकाः समावृताः । प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ॥१३॥
ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ |prajāyasva tato lokānupabhoktāsi śāśvatān ||13||
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने । तस्मादपत्यसन्ताने यतस्व द्विजसत्तम ॥१४॥
punnāmno narakātputrastrātīti pitaraṃ mune |tasmādapatyasantāne yatasva dvijasattama ||14||
वैशम्पायन उवाच॥
तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् । क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥१५॥
tacchrutvā mandapālastu teṣāṃ vākyaṃ divaukasām |kva nu śīghramapatyaṃ syādbahulaṃ cetyacintayat ||15||
स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् । शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥१६॥
sa cintayannabhyagacchadbahulaprasavānkhagān |śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān ||16||
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः । तानपास्य स तत्रैव जगाम लपितां प्रति ॥१७॥ ( बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ॥१७॥)
tasyāṃ putrānajanayaccaturo brahmavādinaḥ |tānapāsya sa tatraiva jagāma lapitāṃ prati ||17|| ( bālānsutānaṇḍagatānmātrā saha munirvane ||17||)
तस्मिन्गते महाभागे लपितां प्रति भारत । अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ॥१८॥
tasmingate mahābhāge lapitāṃ prati bhārata |apatyasnehasaṃvignā jaritā bahvacintayat ||18||
तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने । नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ॥१९॥ ( बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ॥१९॥ )
tena tyaktānasantyājyānṛṣīnaṇḍagatānvane |nājahatputrakānārtā jaritā khāṇḍave nṛpa ||19|| ( babhāra caitānsañjātānsvavṛttyā snehaviklavā ||19|| )
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः । मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥२०॥
tato'gniṃ khāṇḍavaṃ dagdhumāyāntaṃ dṛṣṭavānṛṣiḥ |mandapālaścaraṃstasminvane lapitayā saha ||20||
तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् । सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ॥२१॥ ( पुत्रान्परिददद्भीतो लोकपालं महौजसम् ॥२१॥ )
taṃ saṅkalpaṃ viditvāsya jñātvā putrāṃśca bālakān |so'bhituṣṭāva viprarṣirbrāhmaṇo jātavedasam ||21|| ( putrānparidadadbhīto lokapālaṃ mahaujasam ||21|| )
मन्दपाल उवाच॥
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् । त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ॥२२॥
tvamagne sarvadevānāṃ mukhaṃ tvamasi havyavāṭ |tvamantaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka ||22||
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः । त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ॥२३॥
tvāmekamāhuḥ kavayastvāmāhustrividhaṃ punaḥ |tvāmaṣṭadhā kalpayitvā yajñavāhamakalpayan ||23||
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः । त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ॥२४॥
tvayā sṛṣṭamidaṃ viśvaṃ vadanti paramarṣayaḥ |tvadṛte hi jagatkṛtsnaṃ sadyo na syāddhutāśana ||24||
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् । गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥२५॥
tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim |gacchanti saha patnībhiḥ sutairapi ca śāśvatīm ||25||
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः । दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥२६॥
tvāmagne jaladānāhuḥ khe viṣaktānsavidyutaḥ |dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ ||26||
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते । तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥२७॥
jātavedastavaiveyaṃ viśvasṛṣṭirmahādyute |tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram ||27||
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् । त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ॥२८॥
tvayāpo vihitāḥ pūrvaṃ tvayi sarvamidaṃ jagat |tvayi havyaṃ ca kavyaṃ ca yathāvatsampratiṣṭhitam ||28||
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः । त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ॥२९॥
agne tvameva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ |tvamaśvinau yamau mitraḥ somastvamasi cānilaḥ ||29||
वैशम्पायन उवाच॥
एवं स्तुतस्ततस्तेन मन्दपालेन पावकः । तुतोष तस्य नृपते मुनेरमिततेजसः ॥३०॥ ( उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥३०॥ )
evaṃ stutastatastena mandapālena pāvakaḥ |tutoṣa tasya nṛpate muneramitatejasaḥ ||30|| ( uvāca cainaṃ prītātmā kimiṣṭaṃ karavāṇi te ||30|| )
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् । प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥३१॥
tamabravīnmandapālaḥ prāñjalirhavyavāhanam |pradahankhāṇḍavaṃ dāvaṃ mama putrānvisarjaya ||31||
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः । खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ॥३२॥1.228.34
tatheti tatpratiśrutya bhagavānhavyavāhanaḥ |khāṇḍave tena kālena prajajvāla didhakṣayā ||32||1.228.34
ॐ श्री परमात्मने नमः