Mahabharatam

Adi Parva

Adhyaya - 221

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः । व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥१॥
tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ |vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam ||1||

Adhyaya : 7257

Shloka :   1

निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी । जरिता दुःखसन्तप्ता विललाप नरेश्वर ॥२॥
niśāmya putrakānbālānmātā teṣāṃ tapasvinī |jaritā duḥkhasantaptā vilalāpa nareśvara ||2||

Adhyaya : 7258

Shloka :   2

अयमग्निर्दहन्कक्षमित आयाति भीषणः । जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥३॥
ayamagnirdahankakṣamita āyāti bhīṣaṇaḥ |jagatsaṃdīpayanbhīmo mama duḥkhavivardhanaḥ ||3||

Adhyaya : 7259

Shloka :   3

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः । अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ॥४॥ ( त्रासयंश्चायमायाति लेलिहानो महीरुहान् ॥४॥ )
ime ca māṃ karṣayanti śiśavo mandacetasaḥ |abarhāścaraṇairhīnāḥ pūrveṣāṃ naḥ parāyaṇam ||4|| ( trāsayaṃścāyamāyāti lelihāno mahīruhān ||4|| )

Adhyaya : 7260

Shloka :   4

अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम । आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ॥५॥
aśaktimattvācca sutā na śaktāḥ saraṇe mama |ādāya ca na śaktāsmi putrānsaritumanyataḥ ||5||

Adhyaya : 7261

Shloka :   5

न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे । कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ॥६॥
na ca tyaktumahaṃ śaktā hṛdayaṃ dūyatīva me |kaṃ nu jahyāmahaṃ putraṃ kamādāya vrajāmyaham ||6||

Adhyaya : 7262

Shloka :   6

किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् । चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन ॥७॥ ( छादयित्वा च वो गात्रैः करिष्ये मरणं सह ॥७॥ )
kiṃ nu me syātkṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham |cintayānā vimokṣaṃ vo nādhigacchāmi kiñcana ||7|| ( chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha ||7|| )

Adhyaya : 7263

Shloka :   7

जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् । सारिसृक्वः प्रजायेत पितृणां कुलवर्धनः ॥८॥
jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam |sārisṛkvaḥ prajāyeta pitṛṇāṃ kulavardhanaḥ ||8||

Adhyaya : 7264

Shloka :   8

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः । इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥९॥
stambamitrastapaḥ kuryāddroṇo brahmaviduttamaḥ |ityevamuktvā prayayau pitā vo nirghṛṇaḥ purā ||9||

Adhyaya : 7265

Shloka :   9

कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा । किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ॥१०॥
kamupādāya śakyeta gantuṃ kasyāpaduttamā |kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhavediti ca vihvalā ||10||

Adhyaya : 7266

Shloka :   10

नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् । एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ॥११॥
nāpaśyatsvadhiyā mokṣaṃ svasutānāṃ tadānalāt |evaṃ bruvantīṃ śārṅgāste pratyūcuratha mātaram ||11||

Adhyaya : 7267

Shloka :   11

स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् । अस्मासु हि विनष्टेषु भवितारः सुतास्तव ॥१२॥ ( त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥१२॥ )
snehamutsṛjya mātastvaṃ pata yatra na havyavāṭ |asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava ||12|| ( tvayi mātarvinaṣṭāyāṃ na naḥ syātkulasantatiḥ ||12|| )

Adhyaya : 7268

Shloka :   12

अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः । तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥१३॥
anvavekṣyaitadubhayaṃ kṣamaṃ syādyatkulasya naḥ |tadvai kartuṃ paraḥ kālo mātareṣa bhavettava ||13||

Adhyaya : 7269

Shloka :   13

मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः । न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥१४॥
mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ |na hīdaṃ karma moghaṃ syāllokakāmasya naḥ pituḥ ||14||

Adhyaya : 7270

Shloka :   14

जरितोवाच॥
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः । तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥१५॥
idamākhorbilaṃ bhūmau vṛkṣasyāsya samīpataḥ |tadāviśadhvaṃ tvaritā vahneratra na vo bhayam ||15||

Adhyaya : 7271

Shloka :   15

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः । एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥१६॥
tato'haṃ pāṃsunā chidramapidhāsyāmi putrakāḥ |evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ ||16||

Adhyaya : 7272

Shloka :   16

तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् । रोचतामेष वोपायो विमोक्षाय हुताशनात् ॥१७॥
tata eṣyāmyatīte'gnau vihartuṃ pāṃsusañcayam |rocatāmeṣa vopāyo vimokṣāya hutāśanāt ||17||

Adhyaya : 7273

Shloka :   17

शार्ङ्गका ऊचुः॥
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् । पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ॥१८॥
abarhānmāṃsabhūtānnaḥ kravyādākhurvināśayet |paśyamānā bhayamidaṃ na śakṣyāmo niṣevitum ||18||

Adhyaya : 7274

Shloka :   18

कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् । कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥१९॥
kathamagnirna no dahyātkathamākhurna bhakṣayet |kathaṃ na syātpitā moghaḥ kathaṃ mātā dhriyeta naḥ ||19||

Adhyaya : 7275

Shloka :   19

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् । अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥२०॥
bila ākhorvināśaḥ syādagnerākāśacāriṇām |anvavekṣyaitadubhayaṃ śreyāndāho na bhakṣaṇam ||20||

Adhyaya : 7276

Shloka :   20

गर्हितं मरणं नः स्यादाखुना खादता बिले । शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥२१॥1.229.22
garhitaṃ maraṇaṃ naḥ syādākhunā khādatā bile |śiṣṭādiṣṭaḥ parityāgaḥ śarīrasya hutāśanāt ||21||1.229.22

Adhyaya : 7277

Shloka :   21

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In