| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः । व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥१॥
tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ . vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam ..1..
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी । जरिता दुःखसन्तप्ता विललाप नरेश्वर ॥२॥
niśāmya putrakānbālānmātā teṣāṃ tapasvinī . jaritā duḥkhasantaptā vilalāpa nareśvara ..2..
अयमग्निर्दहन्कक्षमित आयाति भीषणः । जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥३॥
ayamagnirdahankakṣamita āyāti bhīṣaṇaḥ . jagatsaṃdīpayanbhīmo mama duḥkhavivardhanaḥ ..3..
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः । अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ॥४॥ ( त्रासयंश्चायमायाति लेलिहानो महीरुहान् ॥४॥ )
ime ca māṃ karṣayanti śiśavo mandacetasaḥ . abarhāścaraṇairhīnāḥ pūrveṣāṃ naḥ parāyaṇam ..4.. ( trāsayaṃścāyamāyāti lelihāno mahīruhān ..4.. )
अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम । आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ॥५॥
aśaktimattvācca sutā na śaktāḥ saraṇe mama . ādāya ca na śaktāsmi putrānsaritumanyataḥ ..5..
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे । कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ॥६॥
na ca tyaktumahaṃ śaktā hṛdayaṃ dūyatīva me . kaṃ nu jahyāmahaṃ putraṃ kamādāya vrajāmyaham ..6..
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् । चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन ॥७॥ ( छादयित्वा च वो गात्रैः करिष्ये मरणं सह ॥७॥ )
kiṃ nu me syātkṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham . cintayānā vimokṣaṃ vo nādhigacchāmi kiñcana ..7.. ( chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha ..7.. )
जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् । सारिसृक्वः प्रजायेत पितृणां कुलवर्धनः ॥८॥
jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam . sārisṛkvaḥ prajāyeta pitṛṇāṃ kulavardhanaḥ ..8..
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः । इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥९॥
stambamitrastapaḥ kuryāddroṇo brahmaviduttamaḥ . ityevamuktvā prayayau pitā vo nirghṛṇaḥ purā ..9..
कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा । किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ॥१०॥
kamupādāya śakyeta gantuṃ kasyāpaduttamā . kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhavediti ca vihvalā ..10..
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् । एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ॥११॥
nāpaśyatsvadhiyā mokṣaṃ svasutānāṃ tadānalāt . evaṃ bruvantīṃ śārṅgāste pratyūcuratha mātaram ..11..
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् । अस्मासु हि विनष्टेषु भवितारः सुतास्तव ॥१२॥ ( त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥१२॥ )
snehamutsṛjya mātastvaṃ pata yatra na havyavāṭ . asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava ..12.. ( tvayi mātarvinaṣṭāyāṃ na naḥ syātkulasantatiḥ ..12.. )
अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः । तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥१३॥
anvavekṣyaitadubhayaṃ kṣamaṃ syādyatkulasya naḥ . tadvai kartuṃ paraḥ kālo mātareṣa bhavettava ..13..
मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः । न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥१४॥
mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ . na hīdaṃ karma moghaṃ syāllokakāmasya naḥ pituḥ ..14..
जरितोवाच॥
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः । तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥१५॥
idamākhorbilaṃ bhūmau vṛkṣasyāsya samīpataḥ . tadāviśadhvaṃ tvaritā vahneratra na vo bhayam ..15..
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः । एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥१६॥
tato'haṃ pāṃsunā chidramapidhāsyāmi putrakāḥ . evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ ..16..
तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् । रोचतामेष वोपायो विमोक्षाय हुताशनात् ॥१७॥
tata eṣyāmyatīte'gnau vihartuṃ pāṃsusañcayam . rocatāmeṣa vopāyo vimokṣāya hutāśanāt ..17..
शार्ङ्गका ऊचुः॥
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् । पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ॥१८॥
abarhānmāṃsabhūtānnaḥ kravyādākhurvināśayet . paśyamānā bhayamidaṃ na śakṣyāmo niṣevitum ..18..
कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् । कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥१९॥
kathamagnirna no dahyātkathamākhurna bhakṣayet . kathaṃ na syātpitā moghaḥ kathaṃ mātā dhriyeta naḥ ..19..
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् । अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥२०॥
bila ākhorvināśaḥ syādagnerākāśacāriṇām . anvavekṣyaitadubhayaṃ śreyāndāho na bhakṣaṇam ..20..
गर्हितं मरणं नः स्यादाखुना खादता बिले । शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥२१॥1.229.22
garhitaṃ maraṇaṃ naḥ syādākhunā khādatā bile . śiṣṭādiṣṭaḥ parityāgaḥ śarīrasya hutāśanāt ..21..1.229.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In