जरितोवाच॥
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् । क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥१॥
asmādbilānniṣpatitaṃ śyena ākhuṃ jahāra tam |kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ ||1||
शार्ङ्गका ऊचुः॥
न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन । अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ॥२॥
na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathañcana |anye'pi bhavitāro'tra tebhyo'pi bhayameva naḥ ||2||
संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् । मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ॥३॥
saṃśayo hyagnirāgaccheddṛṣṭaṃ vāyornivartanam |mṛtyurno bilavāsibhyo bhavenmātarasaṃśayam ||3||
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते । चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ॥४॥
niḥsaṃśayātsaṃśayito mṛtyurmātarviśiṣyate |cara khe tvaṃ yathānyāyaṃ putrānvetsyasi śobhanān ||4||
जरितोवाच॥
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् । सञ्चरन्तं समादाय जहाराखुं बिलाद्बली ॥५॥
ahaṃ vai śyenamāyāntamadrākṣaṃ bilamantikāt |sañcarantaṃ samādāya jahārākhuṃ bilādbalī ||5||
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् । आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ॥६॥
taṃ patantamahaṃ śyenaṃ tvaritā pṛṣṭhato'nvagām |āśiṣo'sya prayuñjānā harato mūṣakaṃ bilāt ||6||
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि । भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥७॥
yo no dveṣṭāramādāya śyenarāja pradhāvasi |bhava tvaṃ divamāsthāya niramitro hiraṇmayaḥ ||7||
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा । तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ॥८॥
yadā sa bhakṣitastena kṣudhitena patatriṇā |tadāhaṃ tamanujñāpya pratyupāyāṃ gṛhānprati ||8||
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् । श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ॥९॥
praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam |śyenena mama paśyantyā hṛta ākhurna saṃśayaḥ ||9||
शार्ङ्गका ऊचुः॥
न विद्म वै वयं मातर्हृतमाखुमितः पुरा । अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ॥१०॥
na vidma vai vayaṃ mātarhṛtamākhumitaḥ purā |avijñāya na śakṣyāmo bilamāviśatuṃ vayam ||10||
जरितोवाच॥
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् । अत एव भयं नास्ति क्रियतां वचनं मम ॥११॥
ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam |ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama ||11||
शार्ङ्गका ऊचुः॥
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् । समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥१२॥
na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat |samākuleṣu jñāneṣu na buddhikṛtameva tat ||12||
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् । पीड्यमाना भरस्यस्मान्का सती के वयं तव ॥१३॥
na copakṛtamasmābhirna cāsmānvettha ye vayam |pīḍyamānā bharasyasmānkā satī ke vayaṃ tava ||13||
तरुणी दर्शनीयासि समर्था भर्तुरेषणे । अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ॥१४॥
taruṇī darśanīyāsi samarthā bhartureṣaṇe |anugaccha svabhartāraṃ putrānāpsyasi śobhanān ||14||
वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् । अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥१५॥
vayamapyagnimāviśya lokānprāpsyāmahe śubhān |athāsmānna dahedagnirāyāstvaṃ punareva naḥ ||15||
वैशम्पायन उवाच॥
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे । जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ॥१६॥
evamuktā tataḥ śārṅgī putrānutsṛjya khāṇḍave |jagāma tvaritā deśaṃ kṣemamagneranāśrayam ||16||
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः । यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ॥१७॥
tatastīkṣṇārcirabhyāgājjvalito havyavāhanaḥ |yatra śārṅgā babhūvuste mandapālasya putrakāḥ ||17||
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा । जरितारिस्ततो वाचं श्रावयामास पावकम् ॥१८॥1.230.18
te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā |jaritāristato vācaṃ śrāvayāmāsa pāvakam ||18||1.230.18
ॐ श्री परमात्मने नमः