| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जरितारिरुवाच॥
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः । स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ॥१॥
पुरतस् कृच्छ्र-कालस्य धीमान् जागर्ति पूरुषः । स कृच्छ्र-कालम् सम्प्राप्य व्यथाम् न एव एति कर्हिचित् ॥१॥
puratas kṛcchra-kālasya dhīmān jāgarti pūruṣaḥ . sa kṛcchra-kālam samprāpya vyathām na eva eti karhicit ..1..
यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते । स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन ॥२॥
यः तु कृच्छ्रम् असम्प्राप्तम् विचेताः न अवबुध्यते । स कृच्छ्र-काले व्यथितः न प्रजानाति किञ्चन ॥२॥
yaḥ tu kṛcchram asamprāptam vicetāḥ na avabudhyate . sa kṛcchra-kāle vyathitaḥ na prajānāti kiñcana ..2..
सारिसृक्व उवाच॥
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः । शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ॥३॥
धीरः त्वम् असि मेधावी प्राण-कृच्छ्रम् इदम् च नः । शूरः प्राज्ञः बहूनाम् हि भवति एकः न संशयः ॥३॥
dhīraḥ tvam asi medhāvī prāṇa-kṛcchram idam ca naḥ . śūraḥ prājñaḥ bahūnām hi bhavati ekaḥ na saṃśayaḥ ..3..
स्तम्बमित्र उवाच॥
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः । ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥४॥
ज्येष्ठः त्राता भवति वै ज्येष्ठः मुञ्चति कृच्छ्रतः । ज्येष्ठः चेद् न प्रजानाति कनीयान् किम् करिष्यति ॥४॥
jyeṣṭhaḥ trātā bhavati vai jyeṣṭhaḥ muñcati kṛcchrataḥ . jyeṣṭhaḥ ced na prajānāti kanīyān kim kariṣyati ..4..
द्रोण उवाच॥
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् । सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ॥५॥
हिरण्यरेताः त्वरितः ज्वलन् आयाति नः क्षयम् । सप्तजिह्वः अनलः क्षामः लेलिहान उपसर्पति ॥५॥
hiraṇyaretāḥ tvaritaḥ jvalan āyāti naḥ kṣayam . saptajihvaḥ analaḥ kṣāmaḥ lelihāna upasarpati ..5..
वैशम्पायन उवाच॥
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् । तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ॥६॥
एवम् उक्तः भ्रातृभिः तु जरितारिः विभावसुम् । तुष्टाव प्राञ्जलिः भूत्वा यथा तत् शृणु पार्थिव ॥६॥
evam uktaḥ bhrātṛbhiḥ tu jaritāriḥ vibhāvasum . tuṣṭāva prāñjaliḥ bhūtvā yathā tat śṛṇu pārthiva ..6..
जरितारिरुवाच॥
आत्मासि वायोः पवनः शरीरमुत वीरुधाम् । योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥७॥
आत्मा असि वायोः पवनः शरीरम् उत वीरुधाम् । योनिः आपः च ते शुक्र योनिः त्वम् असि च अम्भसः ॥७॥
ātmā asi vāyoḥ pavanaḥ śarīram uta vīrudhām . yoniḥ āpaḥ ca te śukra yoniḥ tvam asi ca ambhasaḥ ..7..
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः । अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ॥८॥
ऊर्ध्वम् च अधस् च गच्छन्ति विसर्पन्ति च पार्श्वतस् । अर्चिषः ते महा-वीर्य रश्मयः सवितुः यथा ॥८॥
ūrdhvam ca adhas ca gacchanti visarpanti ca pārśvatas . arciṣaḥ te mahā-vīrya raśmayaḥ savituḥ yathā ..8..
सारिसृक्व उवाच॥
माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो । न नस्त्राता विद्यतेऽग्ने त्वदन्य; स्तस्माद्धि नः परिरक्षैकवीर ॥९॥
माता प्रपन्ना पितरम् न विद्मः; पक्षाः च नः न प्रजाताः अब्ज-केतो । न नः त्राता विद्यते अग्ने त्वत् अन्य; स् तस्मात् हि नः परिरक्ष एकवीर ॥९॥
mātā prapannā pitaram na vidmaḥ; pakṣāḥ ca naḥ na prajātāḥ abja-keto . na naḥ trātā vidyate agne tvat anya; s tasmāt hi naḥ parirakṣa ekavīra ..9..
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः । तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥१०॥
यत् अग्ने ते शिवम् रूपम् ये च ते सप्त हेतयः । तेन नः परिरक्ष अद्य ईडितः शरण-एषिणः ॥१०॥
yat agne te śivam rūpam ye ca te sapta hetayaḥ . tena naḥ parirakṣa adya īḍitaḥ śaraṇa-eṣiṇaḥ ..10..
त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव । ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह ॥११॥
त्वम् एव एकः तपसे जातवेदः; न अन्यः तप्ता विद्यते गोषु देव । ऋषीन् अस्मान् बालकान् पालयस्व; परेण अस्मान् प्रैहि वै हव्यवाह ॥११॥
tvam eva ekaḥ tapase jātavedaḥ; na anyaḥ taptā vidyate goṣu deva . ṛṣīn asmān bālakān pālayasva; pareṇa asmān praihi vai havyavāha ..11..
स्तम्बमित्र उवाच॥
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् । त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥१२॥
सर्वम् अग्ने त्वम् एव एकः त्वयि सर्वम् इदम् जगत् । त्वम् धारयसि भूतानि भुवनम् त्वम् बिभर्षि च ॥१२॥
sarvam agne tvam eva ekaḥ tvayi sarvam idam jagat . tvam dhārayasi bhūtāni bhuvanam tvam bibharṣi ca ..12..
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः । मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ॥१३॥
त्वम् अग्निः हव्यवाहः त्वम् त्वम् एव परमम् हविः । मनीषिणः त्वाम् यजन्ते बहुधा च एकधा एव च ॥१३॥
tvam agniḥ havyavāhaḥ tvam tvam eva paramam haviḥ . manīṣiṇaḥ tvām yajante bahudhā ca ekadhā eva ca ..13..
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः । सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥१४॥
सृष्ट्वा लोकान् त्रीन् इमान् हव्यवाह; प्राप्ते काले पचसि पुनर् समिद्धः । सर्वस्य अस्य भुवनस्य प्रसूति; स्त्वम् एव अग्ने भवसि पुनर् प्रतिष्ठा ॥१४॥
sṛṣṭvā lokān trīn imān havyavāha; prāpte kāle pacasi punar samiddhaḥ . sarvasya asya bhuvanasya prasūti; stvam eva agne bhavasi punar pratiṣṭhā ..14..
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते । नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥१५॥
त्वम् अन्नम् प्राणिनाम् भुक्तम् अन्तर्भूतः जगत्पते । नित्यम् प्रवृद्धः पचसि त्वयि सर्वम् प्रतिष्ठितम् ॥१५॥
tvam annam prāṇinām bhuktam antarbhūtaḥ jagatpate . nityam pravṛddhaḥ pacasi tvayi sarvam pratiṣṭhitam ..15..
द्रोण उवाच॥
सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च । विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥१६॥
सूर्यः भूत्वा रश्मिभिः जातवेदः; भूमेः अम्भः भूमि-जातान् रसान् च । विश्वान् आदाय पुनर् उत्सर्ग-काले; सृष्ट्वा वृष्ट्या भावयसि इह शुक्र ॥१६॥
sūryaḥ bhūtvā raśmibhiḥ jātavedaḥ; bhūmeḥ ambhaḥ bhūmi-jātān rasān ca . viśvān ādāya punar utsarga-kāle; sṛṣṭvā vṛṣṭyā bhāvayasi iha śukra ..16..
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः । जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ॥१७॥
त्वत्तः एताः पुनर् शुक्र वीरुधः हरित-छदाः । जायन्ते पुष्करिण्यः च समुद्रः च महा-उदधिः ॥१७॥
tvattaḥ etāḥ punar śukra vīrudhaḥ harita-chadāḥ . jāyante puṣkariṇyaḥ ca samudraḥ ca mahā-udadhiḥ ..17..
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् । शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ॥१८॥
इदम् वै सद्म तिग्मांशोः वरुणस्य परायणम् । शिवः त्राता भव अस्माकम् मा अस्मान् अद्य विनाशय ॥१८॥
idam vai sadma tigmāṃśoḥ varuṇasya parāyaṇam . śivaḥ trātā bhava asmākam mā asmān adya vināśaya ..18..
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन । परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ॥१९॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन् हुताशन । परेण प्रैहि मुञ्च अस्मान् सागरस्य गृहान् इव ॥१९॥
piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana . pareṇa praihi muñca asmān sāgarasya gṛhān iva ..19..
वैशम्पायन उवाच॥
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा । द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥२०॥
एवम् उक्तः जातवेदाः द्रोणेन अक्लिष्ट-कर्मणा । द्रोणम् आह प्रतीत-आत्मा मन्दपाल-प्रतिज्ञया ॥२०॥
evam uktaḥ jātavedāḥ droṇena akliṣṭa-karmaṇā . droṇam āha pratīta-ātmā mandapāla-pratijñayā ..20..
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया । ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ॥२१॥
ऋषिः द्रोणः त्वम् असि वै ब्रह्म एतत् व्याहृतम् त्वया । ईप्सितम् ते करिष्यामि न च ते विद्यते भयम् ॥२१॥
ṛṣiḥ droṇaḥ tvam asi vai brahma etat vyāhṛtam tvayā . īpsitam te kariṣyāmi na ca te vidyate bhayam ..21..
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः । वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥२२॥
मन्दपालेन यूयम् हि मम पूर्वम् निवेदिताः । वर्जयेः पुत्रकान् मह्यम् दहन् दावम् इति स्म ह ॥२२॥
mandapālena yūyam hi mama pūrvam niveditāḥ . varjayeḥ putrakān mahyam dahan dāvam iti sma ha ..22..
यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् । उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ॥२३॥ ( भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ॥२३॥ )
यत् च तत् वचनम् तस्य त्वया यत् च इह भाषितम् । उभयम् मे गरीयः तत् ब्रूहि किम् करवाणि ते ॥२३॥ ( भृशम् प्रीतः अस्मि भद्रम् ते ब्रह्मन् स्तोत्रेण ते विभो ॥२३॥ )
yat ca tat vacanam tasya tvayā yat ca iha bhāṣitam . ubhayam me garīyaḥ tat brūhi kim karavāṇi te ..23.. ( bhṛśam prītaḥ asmi bhadram te brahman stotreṇa te vibho ..23.. )
द्रोण उवाच॥
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः । एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ॥२४॥
इमे मार्जारकाः शुक्र नित्यम् उद्वेजयन्ति नः । एतान् कुरुष्व दंष्ट्रासु हव्यवाह स बान्धवान् ॥२४॥
ime mārjārakāḥ śukra nityam udvejayanti naḥ . etān kuruṣva daṃṣṭrāsu havyavāha sa bāndhavān ..24..
वैशम्पायन उवाच॥
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् । ददाह खाण्डवं चैव समिद्धो जनमेजय ॥२५॥1.231.25
तथा तत् कृतवान् वह्निः अभ्यनुज्ञाय शार्ङ्गकान् । ददाह खाण्डवम् च एव समिद्धः जनमेजय ॥२५॥१।२३१।२५
tathā tat kṛtavān vahniḥ abhyanujñāya śārṅgakān . dadāha khāṇḍavam ca eva samiddhaḥ janamejaya ..25..1.231.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In