यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् । उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ॥२३॥ ( भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ॥२३॥ )
PADACHEDA
यत् च तत् वचनम् तस्य त्वया यत् च इह भाषितम् । उभयम् मे गरीयः तत् ब्रूहि किम् करवाणि ते ॥२३॥ ( भृशम् प्रीतः अस्मि भद्रम् ते ब्रह्मन् स्तोत्रेण ते विभो ॥२३॥ )
TRANSLITERATION
yat ca tat vacanam tasya tvayā yat ca iha bhāṣitam . ubhayam me garīyaḥ tat brūhi kim karavāṇi te ..23.. ( bhṛśam prītaḥ asmi bhadram te brahman stotreṇa te vibho ..23.. )