जरितारिरुवाच॥
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः । स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ॥१॥
purataḥ kṛcchrakālasya dhīmāñjāgarti pūruṣaḥ |sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit ||1||
यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते । स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन ॥२॥
yastu kṛcchramasamprāptaṃ vicetā nāvabudhyate |sa kṛcchrakāle vyathito na prajānāti kiñcana ||2||
सारिसृक्व उवाच॥
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः । शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ॥३॥
dhīrastvamasi medhāvī prāṇakṛcchramidaṃ ca naḥ |śūraḥ prājño bahūnāṃ hi bhavatyeko na saṃśayaḥ ||3||
स्तम्बमित्र उवाच॥
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः । ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥४॥
jyeṣṭhastrātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ |jyeṣṭhaścenna prajānāti kanīyānkiṃ kariṣyati ||4||
द्रोण उवाच॥
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् । सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ॥५॥
hiraṇyaretāstvarito jvalannāyāti naḥ kṣayam |saptajihvo'nalaḥ kṣāmo lelihānopasarpati ||5||
वैशम्पायन उवाच॥
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् । तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ॥६॥
evamukto bhrātṛbhistu jaritārirvibhāvasum |tuṣṭāva prāñjalirbhūtvā yathā tacchṛṇu pārthiva ||6||
जरितारिरुवाच॥
आत्मासि वायोः पवनः शरीरमुत वीरुधाम् । योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥७॥
ātmāsi vāyoḥ pavanaḥ śarīramuta vīrudhām |yonirāpaśca te śukra yonistvamasi cāmbhasaḥ ||7||
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः । अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ॥८॥
ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ |arciṣaste mahāvīrya raśmayaḥ savituryathā ||8||
सारिसृक्व उवाच॥
माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो । न नस्त्राता विद्यतेऽग्ने त्वदन्य; स्तस्माद्धि नः परिरक्षैकवीर ॥९॥
mātā prapannā pitaraṃ na vidmaḥ; pakṣāśca no na prajātābjaketo |na nastrātā vidyate'gne tvadanya; stasmāddhi naḥ parirakṣaikavīra ||9||
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः । तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥१०॥
yadagne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ |tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ ||10||
त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव । ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह ॥११॥
tvamevaikastapase jātavedo; nānyastaptā vidyate goṣu deva |ṛṣīnasmānbālakānpālayasva; pareṇāsmānpraihi vai havyavāha ||11||
स्तम्बमित्र उवाच॥
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् । त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥१२॥
sarvamagne tvamevaikastvayi sarvamidaṃ jagat |tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca ||12||
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः । मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ॥१३॥
tvamagnirhavyavāhastvaṃ tvameva paramaṃ haviḥ |manīṣiṇastvāṃ yajante bahudhā caikadhaiva ca ||13||
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः । सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥१४॥
sṛṣṭvā lokāṃstrīnimānhavyavāha; prāpte kāle pacasi punaḥ samiddhaḥ |sarvasyāsya bhuvanasya prasūti; stvamevāgne bhavasi punaḥ pratiṣṭhā ||14||
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते । नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥१५॥
tvamannaṃ prāṇināṃ bhuktamantarbhūto jagatpate |nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam ||15||
द्रोण उवाच॥
सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च । विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥१६॥
sūryo bhūtvā raśmibhirjātavedo; bhūmerambho bhūmijātānrasāṃśca |viśvānādāya punarutsargakāle; sṛṣṭvā vṛṣṭyā bhāvayasīha śukra ||16||
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः । जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ॥१७॥
tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ |jāyante puṣkariṇyaśca samudraśca mahodadhiḥ ||17||
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् । शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ॥१८॥
idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam |śivastrātā bhavāsmākaṃ māsmānadya vināśaya ||18||
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन । परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ॥१९॥
piṅgākṣa lohitagrīva kṛṣṇavartmanhutāśana |pareṇa praihi muñcāsmānsāgarasya gṛhāniva ||19||
वैशम्पायन उवाच॥
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा । द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥२०॥
evamukto jātavedā droṇenākliṣṭakarmaṇā |droṇamāha pratītātmā mandapālapratijñayā ||20||
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया । ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ॥२१॥
ṛṣirdroṇastvamasi vai brahmaitadvyāhṛtaṃ tvayā |īpsitaṃ te kariṣyāmi na ca te vidyate bhayam ||21||
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः । वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥२२॥
mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ |varjayeḥ putrakānmahyaṃ dahandāvamiti sma ha ||22||
यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् । उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ॥२३॥ ( भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ॥२३॥ )
yacca tadvacanaṃ tasya tvayā yacceha bhāṣitam |ubhayaṃ me garīyastadbrūhi kiṃ karavāṇi te ||23|| ( bhṛśaṃ prīto'smi bhadraṃ te brahmanstotreṇa te vibho ||23|| )
द्रोण उवाच॥
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः । एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ॥२४॥
ime mārjārakāḥ śukra nityamudvejayanti naḥ |etānkuruṣva daṃṣṭrāsu havyavāha sabāndhavān ||24||
वैशम्पायन उवाच॥
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् । ददाह खाण्डवं चैव समिद्धो जनमेजय ॥२५॥1.231.25
tathā tatkṛtavānvahnirabhyanujñāya śārṅgakān |dadāha khāṇḍavaṃ caiva samiddho janamejaya ||25||1.231.25
ॐ श्री परमात्मने नमः