वैशम्पायन उवाच॥
मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा । उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥१॥
mandapālo'pi kauravya cintayānaḥ sutāṃstadā |uktavānapyaśītāṃśuṃ naiva sa sma na tapyate ||1||
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् । कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥२॥
sa tapyamānaḥ putrārthe lapitāmidamabravīt |kathaṃ nvaśaktāḥ plavane lapite mama putrakāḥ ||2||
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति । असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥३॥
vardhamāne hutavahe vāte śīghraṃ pravāyati |asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ ||3||
कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी । भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥४॥
kathaṃ nvaśaktā trāṇāya mātā teṣāṃ tapasvinī |bhaviṣyatyasukhāviṣṭā putratrāṇamapaśyatī ||4||
कथं नु सरणेऽशक्तान्पतने च ममात्मजान् । सन्तप्यमाना अभितो वाशमानाभिधावती ॥५॥
kathaṃ nu saraṇe'śaktānpatane ca mamātmajān |santapyamānā abhito vāśamānābhidhāvatī ||5||
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे । स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥६॥
jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me |stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī ||6||
लालप्यमानं तमृषिं मन्दपालं तथा वने । लपिता प्रत्युवाचेदं सासूयमिव भारत ॥७॥
lālapyamānaṃ tamṛṣiṃ mandapālaṃ tathā vane |lapitā pratyuvācedaṃ sāsūyamiva bhārata ||7||
न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि । तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥८॥
na te suteṣvavekṣāsti tānṛṣīnuktavānasi |tejasvino vīryavanto na teṣāṃ jvalanādbhayam ||8||
तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ । प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥९॥
tathāgnau te parīttāśca tvayā hi mama saṃnidhau |pratiśrutaṃ tathā ceti jvalanena mahātmanā ||9||
लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन । समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥१०॥
lokapālo'nṛtāṃ vācaṃ na tu vaktā kathañcana |samarthāste ca vaktāro na te teṣvasti mānasam ||10||
तामेव तु ममामित्रीं चिन्तयन्परितप्यसे । ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥११॥
tāmeva tu mamāmitrīṃ cintayanparitapyase |dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat ||11||
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने । पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ॥१२॥
na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane |pīḍyamāna upadraṣṭuṃ śaktenātmā kathañcana ||12||
गच्छ त्वं जरितामेव यदर्थं परितप्यसे । चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥१३॥
gaccha tvaṃ jaritāmeva yadarthaṃ paritapyase |cariṣyāmyahamapyekā yathā kāpuruṣe tathā ||13||
मन्दपाल उवाच॥
नाहमेवं चरे लोके यथा त्वमभिमन्यसे । अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥१४॥
nāhamevaṃ care loke yathā tvamabhimanyase |apatyahetorvicare tacca kṛcchragataṃ mama ||14||
भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः । अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥१५॥
bhūtaṃ hitvā bhaviṣye'rthe yo'valambeta mandadhīḥ |avamanyeta taṃ loko yathecchasi tathā kuru ||15||
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् । द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ॥१६॥
eṣa hi jvalamāno'gnirlelihāno mahīruhān |dveṣyaṃ hi hṛdi santāpaṃ janayatyaśivaṃ mama ||16||
वैशम्पायन उवाच॥
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः । जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥१७॥
tasmāddeśādatikrānte jvalane jaritā tataḥ |jagāma putrakāneva tvaritā putragṛddhinī ||17||
सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः । रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥१८॥
sā tānkuśalinaḥ sarvānnirmuktāñjātavedasaḥ |rorūyamāṇā kṛpaṇā sutāndṛṣṭavatī vane ||18||
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः । एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥१९॥
aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ |ekaikaśaśca tānputrānkrośamānānvapadyata ||19||
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत । अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥२०॥
tato'bhyagacchatsahasā mandapālo'pi bhārata |atha te sarva evainaṃ nābhyanandanta vai sutāḥ ||20||
लालप्यमानमेकैकं जरितां च पुनः पुनः । नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ॥२१ - न॥
lālapyamānamekaikaṃ jaritāṃ ca punaḥ punaḥ |nocuste vacanaṃ kiñcittamṛṣiṃ sādhvasādhu vā ||21||
मन्दपाल उवाच॥
ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः । मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥२२॥
jyeṣṭhaḥ sutaste katamaḥ katamastadanantaraḥ |madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaśca te ||22||
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे । कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥२३॥
evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase |kṛtavānasmi havyāśe naiva śāntimito labhe ||23||
जरितोवाच॥
किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा । किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥२४॥
kiṃ te jyeṣṭhe sute kāryaṃ kimanantarajena vā |kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini ||24||
यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा । तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥२५॥
yastvaṃ māṃ sarvaśo hīnāmutsṛjyāsi gataḥ purā |tāmeva lapitāṃ gaccha taruṇīṃ cāruhāsinīm ||25||
मन्दपाल उवाच॥
न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् । सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥२६॥
na strīṇāṃ vidyate kiñcidanyatra puruṣāntarāt |sāpatnakamṛte loke bhavitavyaṃ hi tattathā ||26||
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता । अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥२७॥
suvratāpi hi kalyāṇī sarvalokapariśrutā |arundhatī paryaśaṅkadvasiṣṭhamṛṣisattamam ||27||
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् । सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥२८॥
viśuddhabhāvamatyantaṃ sadā priyahite ratam |saptarṣimadhyagaṃ vīramavamene ca taṃ munim ||28||
अपध्यानेन सा तेन धूमारुणसमप्रभा । लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ॥२९॥
apadhyānena sā tena dhūmāruṇasamaprabhā |lakṣyālakṣyā nābhirūpā nimittamiva lakṣyate ||29||
अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह । इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ॥३०॥
apatyahetoḥ samprāptaṃ tathā tvamapi māmiha |iṣṭamevaṅgate hitvā sā tathaiva ca vartase ||30||
नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन । न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥३१॥
naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathañcana |na hi kāryamanudhyāti bhāryā putravatī satī ||31||
वैशम्पायन उवाच॥
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे । स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥३२॥1.232.32
tataste sarva evainaṃ putrāḥ samyagupāsire |sa ca tānātmajānrājannāśvāsayitumārabhat ||32||1.232.32
ॐ श्री परमात्मने नमः