Mahabharatam

Adi Parva

Adhyaya - 224

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा । उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥१॥
mandapālo'pi kauravya cintayānaḥ sutāṃstadā |uktavānapyaśītāṃśuṃ naiva sa sma na tapyate ||1||

Adhyaya : 7324

Shloka :   1

स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् । कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥२॥
sa tapyamānaḥ putrārthe lapitāmidamabravīt |kathaṃ nvaśaktāḥ plavane lapite mama putrakāḥ ||2||

Adhyaya : 7325

Shloka :   2

वर्धमाने हुतवहे वाते शीघ्रं प्रवायति । असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥३॥
vardhamāne hutavahe vāte śīghraṃ pravāyati |asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ ||3||

Adhyaya : 7326

Shloka :   3

कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी । भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥४॥
kathaṃ nvaśaktā trāṇāya mātā teṣāṃ tapasvinī |bhaviṣyatyasukhāviṣṭā putratrāṇamapaśyatī ||4||

Adhyaya : 7327

Shloka :   4

कथं नु सरणेऽशक्तान्पतने च ममात्मजान् । सन्तप्यमाना अभितो वाशमानाभिधावती ॥५॥
kathaṃ nu saraṇe'śaktānpatane ca mamātmajān |santapyamānā abhito vāśamānābhidhāvatī ||5||

Adhyaya : 7328

Shloka :   5

जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे । स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥६॥
jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me |stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī ||6||

Adhyaya : 7329

Shloka :   6

लालप्यमानं तमृषिं मन्दपालं तथा वने । लपिता प्रत्युवाचेदं सासूयमिव भारत ॥७॥
lālapyamānaṃ tamṛṣiṃ mandapālaṃ tathā vane |lapitā pratyuvācedaṃ sāsūyamiva bhārata ||7||

Adhyaya : 7330

Shloka :   7

न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि । तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥८॥
na te suteṣvavekṣāsti tānṛṣīnuktavānasi |tejasvino vīryavanto na teṣāṃ jvalanādbhayam ||8||

Adhyaya : 7331

Shloka :   8

तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ । प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥९॥
tathāgnau te parīttāśca tvayā hi mama saṃnidhau |pratiśrutaṃ tathā ceti jvalanena mahātmanā ||9||

Adhyaya : 7332

Shloka :   9

लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन । समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥१०॥
lokapālo'nṛtāṃ vācaṃ na tu vaktā kathañcana |samarthāste ca vaktāro na te teṣvasti mānasam ||10||

Adhyaya : 7333

Shloka :   10

तामेव तु ममामित्रीं चिन्तयन्परितप्यसे । ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥११॥
tāmeva tu mamāmitrīṃ cintayanparitapyase |dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat ||11||

Adhyaya : 7334

Shloka :   11

न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने । पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ॥१२॥
na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane |pīḍyamāna upadraṣṭuṃ śaktenātmā kathañcana ||12||

Adhyaya : 7335

Shloka :   12

गच्छ त्वं जरितामेव यदर्थं परितप्यसे । चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥१३॥
gaccha tvaṃ jaritāmeva yadarthaṃ paritapyase |cariṣyāmyahamapyekā yathā kāpuruṣe tathā ||13||

Adhyaya : 7336

Shloka :   13

मन्दपाल उवाच॥
नाहमेवं चरे लोके यथा त्वमभिमन्यसे । अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥१४॥
nāhamevaṃ care loke yathā tvamabhimanyase |apatyahetorvicare tacca kṛcchragataṃ mama ||14||

Adhyaya : 7337

Shloka :   14

भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः । अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥१५॥
bhūtaṃ hitvā bhaviṣye'rthe yo'valambeta mandadhīḥ |avamanyeta taṃ loko yathecchasi tathā kuru ||15||

Adhyaya : 7338

Shloka :   15

एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् । द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ॥१६॥
eṣa hi jvalamāno'gnirlelihāno mahīruhān |dveṣyaṃ hi hṛdi santāpaṃ janayatyaśivaṃ mama ||16||

Adhyaya : 7339

Shloka :   16

वैशम्पायन उवाच॥
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः । जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥१७॥
tasmāddeśādatikrānte jvalane jaritā tataḥ |jagāma putrakāneva tvaritā putragṛddhinī ||17||

Adhyaya : 7340

Shloka :   17

सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः । रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥१८॥
sā tānkuśalinaḥ sarvānnirmuktāñjātavedasaḥ |rorūyamāṇā kṛpaṇā sutāndṛṣṭavatī vane ||18||

Adhyaya : 7341

Shloka :   18

अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः । एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥१९॥
aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ |ekaikaśaśca tānputrānkrośamānānvapadyata ||19||

Adhyaya : 7342

Shloka :   19

ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत । अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥२०॥
tato'bhyagacchatsahasā mandapālo'pi bhārata |atha te sarva evainaṃ nābhyanandanta vai sutāḥ ||20||

Adhyaya : 7343

Shloka :   20

लालप्यमानमेकैकं जरितां च पुनः पुनः । नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ॥२१ - न॥
lālapyamānamekaikaṃ jaritāṃ ca punaḥ punaḥ |nocuste vacanaṃ kiñcittamṛṣiṃ sādhvasādhu vā ||21||

Adhyaya : 7344

Shloka :   21

मन्दपाल उवाच॥
ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः । मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥२२॥
jyeṣṭhaḥ sutaste katamaḥ katamastadanantaraḥ |madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaśca te ||22||

Adhyaya : 7345

Shloka :   22

एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे । कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥२३॥
evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase |kṛtavānasmi havyāśe naiva śāntimito labhe ||23||

Adhyaya : 7346

Shloka :   23

जरितोवाच॥
किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा । किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥२४॥
kiṃ te jyeṣṭhe sute kāryaṃ kimanantarajena vā |kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini ||24||

Adhyaya : 7347

Shloka :   24

यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा । तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥२५॥
yastvaṃ māṃ sarvaśo hīnāmutsṛjyāsi gataḥ purā |tāmeva lapitāṃ gaccha taruṇīṃ cāruhāsinīm ||25||

Adhyaya : 7348

Shloka :   25

मन्दपाल उवाच॥
न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् । सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥२६॥
na strīṇāṃ vidyate kiñcidanyatra puruṣāntarāt |sāpatnakamṛte loke bhavitavyaṃ hi tattathā ||26||

Adhyaya : 7349

Shloka :   26

सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता । अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥२७॥
suvratāpi hi kalyāṇī sarvalokapariśrutā |arundhatī paryaśaṅkadvasiṣṭhamṛṣisattamam ||27||

Adhyaya : 7350

Shloka :   27

विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् । सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥२८॥
viśuddhabhāvamatyantaṃ sadā priyahite ratam |saptarṣimadhyagaṃ vīramavamene ca taṃ munim ||28||

Adhyaya : 7351

Shloka :   28

अपध्यानेन सा तेन धूमारुणसमप्रभा । लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ॥२९॥
apadhyānena sā tena dhūmāruṇasamaprabhā |lakṣyālakṣyā nābhirūpā nimittamiva lakṣyate ||29||

Adhyaya : 7352

Shloka :   29

अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह । इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ॥३०॥
apatyahetoḥ samprāptaṃ tathā tvamapi māmiha |iṣṭamevaṅgate hitvā sā tathaiva ca vartase ||30||

Adhyaya : 7353

Shloka :   30

नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन । न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥३१॥
naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathañcana |na hi kāryamanudhyāti bhāryā putravatī satī ||31||

Adhyaya : 7354

Shloka :   31

वैशम्पायन उवाच॥
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे । स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥३२॥1.232.32
tataste sarva evainaṃ putrāḥ samyagupāsire |sa ca tānātmajānrājannāśvāsayitumārabhat ||32||1.232.32

Adhyaya : 7355

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In