| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा । उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥१॥
mandapālo'pi kauravya cintayānaḥ sutāṃstadā . uktavānapyaśītāṃśuṃ naiva sa sma na tapyate ..1..
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् । कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥२॥
sa tapyamānaḥ putrārthe lapitāmidamabravīt . kathaṃ nvaśaktāḥ plavane lapite mama putrakāḥ ..2..
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति । असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥३॥
vardhamāne hutavahe vāte śīghraṃ pravāyati . asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ ..3..
कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी । भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥४॥
kathaṃ nvaśaktā trāṇāya mātā teṣāṃ tapasvinī . bhaviṣyatyasukhāviṣṭā putratrāṇamapaśyatī ..4..
कथं नु सरणेऽशक्तान्पतने च ममात्मजान् । सन्तप्यमाना अभितो वाशमानाभिधावती ॥५॥
kathaṃ nu saraṇe'śaktānpatane ca mamātmajān . santapyamānā abhito vāśamānābhidhāvatī ..5..
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे । स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥६॥
jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me . stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī ..6..
लालप्यमानं तमृषिं मन्दपालं तथा वने । लपिता प्रत्युवाचेदं सासूयमिव भारत ॥७॥
lālapyamānaṃ tamṛṣiṃ mandapālaṃ tathā vane . lapitā pratyuvācedaṃ sāsūyamiva bhārata ..7..
न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि । तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥८॥
na te suteṣvavekṣāsti tānṛṣīnuktavānasi . tejasvino vīryavanto na teṣāṃ jvalanādbhayam ..8..
तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ । प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥९॥
tathāgnau te parīttāśca tvayā hi mama saṃnidhau . pratiśrutaṃ tathā ceti jvalanena mahātmanā ..9..
लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन । समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥१०॥
lokapālo'nṛtāṃ vācaṃ na tu vaktā kathañcana . samarthāste ca vaktāro na te teṣvasti mānasam ..10..
तामेव तु ममामित्रीं चिन्तयन्परितप्यसे । ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥११॥
tāmeva tu mamāmitrīṃ cintayanparitapyase . dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat ..11..
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने । पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ॥१२॥
na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane . pīḍyamāna upadraṣṭuṃ śaktenātmā kathañcana ..12..
गच्छ त्वं जरितामेव यदर्थं परितप्यसे । चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥१३॥
gaccha tvaṃ jaritāmeva yadarthaṃ paritapyase . cariṣyāmyahamapyekā yathā kāpuruṣe tathā ..13..
मन्दपाल उवाच॥
नाहमेवं चरे लोके यथा त्वमभिमन्यसे । अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥१४॥
nāhamevaṃ care loke yathā tvamabhimanyase . apatyahetorvicare tacca kṛcchragataṃ mama ..14..
भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः । अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥१५॥
bhūtaṃ hitvā bhaviṣye'rthe yo'valambeta mandadhīḥ . avamanyeta taṃ loko yathecchasi tathā kuru ..15..
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् । द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ॥१६॥
eṣa hi jvalamāno'gnirlelihāno mahīruhān . dveṣyaṃ hi hṛdi santāpaṃ janayatyaśivaṃ mama ..16..
वैशम्पायन उवाच॥
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः । जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥१७॥
tasmāddeśādatikrānte jvalane jaritā tataḥ . jagāma putrakāneva tvaritā putragṛddhinī ..17..
सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः । रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥१८॥
sā tānkuśalinaḥ sarvānnirmuktāñjātavedasaḥ . rorūyamāṇā kṛpaṇā sutāndṛṣṭavatī vane ..18..
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः । एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥१९॥
aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ . ekaikaśaśca tānputrānkrośamānānvapadyata ..19..
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत । अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥२०॥
tato'bhyagacchatsahasā mandapālo'pi bhārata . atha te sarva evainaṃ nābhyanandanta vai sutāḥ ..20..
लालप्यमानमेकैकं जरितां च पुनः पुनः । नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ॥२१ - न॥
lālapyamānamekaikaṃ jaritāṃ ca punaḥ punaḥ . nocuste vacanaṃ kiñcittamṛṣiṃ sādhvasādhu vā ..21 - na..
मन्दपाल उवाच॥
ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः । मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥२२॥
jyeṣṭhaḥ sutaste katamaḥ katamastadanantaraḥ . madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaśca te ..22..
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे । कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥२३॥
evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase . kṛtavānasmi havyāśe naiva śāntimito labhe ..23..
जरितोवाच॥
किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा । किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥२४॥
kiṃ te jyeṣṭhe sute kāryaṃ kimanantarajena vā . kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini ..24..
यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा । तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥२५॥
yastvaṃ māṃ sarvaśo hīnāmutsṛjyāsi gataḥ purā . tāmeva lapitāṃ gaccha taruṇīṃ cāruhāsinīm ..25..
मन्दपाल उवाच॥
न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् । सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥२६॥
na strīṇāṃ vidyate kiñcidanyatra puruṣāntarāt . sāpatnakamṛte loke bhavitavyaṃ hi tattathā ..26..
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता । अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥२७॥
suvratāpi hi kalyāṇī sarvalokapariśrutā . arundhatī paryaśaṅkadvasiṣṭhamṛṣisattamam ..27..
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् । सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥२८॥
viśuddhabhāvamatyantaṃ sadā priyahite ratam . saptarṣimadhyagaṃ vīramavamene ca taṃ munim ..28..
अपध्यानेन सा तेन धूमारुणसमप्रभा । लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ॥२९॥
apadhyānena sā tena dhūmāruṇasamaprabhā . lakṣyālakṣyā nābhirūpā nimittamiva lakṣyate ..29..
अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह । इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ॥३०॥
apatyahetoḥ samprāptaṃ tathā tvamapi māmiha . iṣṭamevaṅgate hitvā sā tathaiva ca vartase ..30..
नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन । न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥३१॥
naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathañcana . na hi kāryamanudhyāti bhāryā putravatī satī ..31..
वैशम्पायन उवाच॥
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे । स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥३२॥1.232.32
tataste sarva evainaṃ putrāḥ samyagupāsire . sa ca tānātmajānrājannāśvāsayitumārabhat ..32..1.232.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In