| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मन्दपाल उवाच॥
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया । अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ॥१॥
yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā . agninā ca tathetyevaṃ pūrvameva pratiśrutam ..1..
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः । युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ॥२॥
agnervacanamājñāya māturdharmajñatāṃ ca vaḥ . yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvamihāgataḥ ..2..
न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति । ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ॥३॥
na santāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati . ṛṣīnveda hutāśo'pi brahma tadviditaṃ ca vaḥ ..3..
वैशम्पायन उवाच॥
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत । मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥४॥
evamāśvāsya putrānsa bhāryāṃ cādāya bhārata . mandapālastato deśādanyaṃ deśaṃ jagāma ha ..4..
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् । ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ॥५॥
bhagavānapi tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam . dadāha saha kṛṣṇābhyāṃ janayañjagato'bhayam ..5..
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः । अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ॥६॥
vasāmedovahāḥ kulyāstatra pītvā ca pāvakaḥ . agacchatparamāṃ tṛptiṃ darśayāmāsa cārjunam ..6..
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः । मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ॥७॥
tato'ntarikṣādbhagavānavatīrya sureśvaraḥ . marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīdidam ..7..
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् । वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ॥८॥
kṛtaṃ yuvābhyāṃ karmedamamarairapi duṣkaram . varānvṛṇītaṃ tuṣṭo'smi durlabhānapyamānuṣān ..8..
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः । ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ॥९॥
pārthastu varayāmāsa śakrādastrāṇi sarvaśaḥ . grahītuṃ tacca śakro'sya tadā kālaṃ cakāra ha ..9..
यदा प्रसन्नो भगवान्महादेवो भविष्यति । तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥१०॥
yadā prasanno bhagavānmahādevo bhaviṣyati . tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ ..10..
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन । तपसा महता चापि दास्यामि तव तान्यहम् ॥११॥
ahameva ca taṃ kālaṃ vetsyāmi kurunandana . tapasā mahatā cāpi dāsyāmi tava tānyaham ..11..
आग्नेयानि च सर्वाणि वायव्यानि तथैव च । मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥१२॥
āgneyāni ca sarvāṇi vāyavyāni tathaiva ca . madīyāni ca sarvāṇi grahīṣyasi dhanañjaya ..12..
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् । ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥१३॥
vāsudevo'pi jagrāha prītiṃ pārthena śāśvatīm . dadau ca tasmai devendrastaṃ varaṃ prītimāṃstadā ..13..
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः । हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ॥१४॥
dattvā tābhyāṃ varaṃ prītaḥ saha devairmarutpatiḥ . hutāśanamanujñāpya jagāma tridivaṃ punaḥ ..14..
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् । अहानि पञ्च चैकं च विरराम सुतर्पितः ॥१५॥
pāvakaścāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam . ahāni pañca caikaṃ ca virarāma sutarpitaḥ ..15..
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च । युक्तः परमया प्रीत्या तावुवाच विशां पते ॥१६॥
jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca . yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate ..16..
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् । अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥१७॥
yuvābhyāṃ puruṣāgryābhyāṃ tarpito'smi yathāsukham . anujānāmi vāṃ vīrau carataṃ yatra vāñchitam ..17..
एवं तौ समनुज्ञातौ पावकेन महात्मना । अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥१८॥
evaṃ tau samanujñātau pāvakena mahātmanā . arjuno vāsudevaśca dānavaśca mayastathā ..18..
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ । रमणीये नदीकूले सहिताः समुपाविशन् ॥१९॥1.233.19
parikramya tataḥ sarve trayo'pi bharatarṣabha . ramaṇīye nadīkūle sahitāḥ samupāviśan ..19..1.233.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In