मन्दपाल उवाच॥
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया । अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ॥१॥
yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā |agninā ca tathetyevaṃ pūrvameva pratiśrutam ||1||
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः । युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ॥२॥
agnervacanamājñāya māturdharmajñatāṃ ca vaḥ |yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvamihāgataḥ ||2||
न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति । ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ॥३॥
na santāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati |ṛṣīnveda hutāśo'pi brahma tadviditaṃ ca vaḥ ||3||
वैशम्पायन उवाच॥
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत । मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥४॥
evamāśvāsya putrānsa bhāryāṃ cādāya bhārata |mandapālastato deśādanyaṃ deśaṃ jagāma ha ||4||
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् । ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ॥५॥
bhagavānapi tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam |dadāha saha kṛṣṇābhyāṃ janayañjagato'bhayam ||5||
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः । अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ॥६॥
vasāmedovahāḥ kulyāstatra pītvā ca pāvakaḥ |agacchatparamāṃ tṛptiṃ darśayāmāsa cārjunam ||6||
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः । मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ॥७॥
tato'ntarikṣādbhagavānavatīrya sureśvaraḥ |marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīdidam ||7||
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् । वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ॥८॥
kṛtaṃ yuvābhyāṃ karmedamamarairapi duṣkaram |varānvṛṇītaṃ tuṣṭo'smi durlabhānapyamānuṣān ||8||
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः । ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ॥९॥
pārthastu varayāmāsa śakrādastrāṇi sarvaśaḥ |grahītuṃ tacca śakro'sya tadā kālaṃ cakāra ha ||9||
यदा प्रसन्नो भगवान्महादेवो भविष्यति । तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥१०॥
yadā prasanno bhagavānmahādevo bhaviṣyati |tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ ||10||
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन । तपसा महता चापि दास्यामि तव तान्यहम् ॥११॥
ahameva ca taṃ kālaṃ vetsyāmi kurunandana |tapasā mahatā cāpi dāsyāmi tava tānyaham ||11||
आग्नेयानि च सर्वाणि वायव्यानि तथैव च । मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥१२॥
āgneyāni ca sarvāṇi vāyavyāni tathaiva ca |madīyāni ca sarvāṇi grahīṣyasi dhanañjaya ||12||
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् । ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥१३॥
vāsudevo'pi jagrāha prītiṃ pārthena śāśvatīm |dadau ca tasmai devendrastaṃ varaṃ prītimāṃstadā ||13||
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः । हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ॥१४॥
dattvā tābhyāṃ varaṃ prītaḥ saha devairmarutpatiḥ |hutāśanamanujñāpya jagāma tridivaṃ punaḥ ||14||
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् । अहानि पञ्च चैकं च विरराम सुतर्पितः ॥१५॥
pāvakaścāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam |ahāni pañca caikaṃ ca virarāma sutarpitaḥ ||15||
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च । युक्तः परमया प्रीत्या तावुवाच विशां पते ॥१६॥
jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca |yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate ||16||
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् । अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥१७॥
yuvābhyāṃ puruṣāgryābhyāṃ tarpito'smi yathāsukham |anujānāmi vāṃ vīrau carataṃ yatra vāñchitam ||17||
एवं तौ समनुज्ञातौ पावकेन महात्मना । अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥१८॥
evaṃ tau samanujñātau pāvakena mahātmanā |arjuno vāsudevaśca dānavaśca mayastathā ||18||
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ । रमणीये नदीकूले सहिताः समुपाविशन् ॥१९॥1.233.19
parikramya tataḥ sarve trayo'pi bharatarṣabha |ramaṇīye nadīkūle sahitāḥ samupāviśan ||19||1.233.19
ॐ श्री परमात्मने नमः