| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै । सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ॥१॥
suparṇenohyamānāste jagmustaṃ deśamāśu vai . sāgarāmbuparikṣiptaṃ pakṣisaṅghanināditam ..1..
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् । भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥२॥
vicitraphalapuṣpābhirvanarājibhirāvṛtam . bhavanairāvṛtaṃ ramyaistathā padmākarairapi ..2..
प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् । दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥३॥
prasannasalilaiścāpi hradaiścitrairvibhūṣitam . divyagandhavahaiḥ puṇyairmārutairupavījitam ..3..
उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि । शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ॥४॥
upajighradbhirākāśaṃ vṛkṣairmalayajairapi . śobhitaṃ puṣpavarṣāṇi muñcadbhirmārutoddhutaiḥ ..4..
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः । मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ॥५॥ ( नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥५॥ )
kiradbhiriva tatrasthānnāgānpuṣpāmbuvṛṣṭibhiḥ . manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam ..5.. ( nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam ..5.. )
तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा । अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ॥६॥
tatte vanaṃ samāsādya vijahruḥ pannagā mudā . abruvaṃśca mahāvīryaṃ suparṇaṃ patagottamam ..6..
वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् । त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ॥७॥
vahāsmānaparaṃ dvīpaṃ suramyaṃ vipulodakam . tvaṃ hi deśānbahūnramyānpatanpaśyasi khecara ..7..
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा । किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥८॥
sa vicintyābravītpakṣī mātaraṃ vinatāṃ tadā . kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam ..8..
विनतोवाच॥
दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम । पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥९॥
dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama . paṇaṃ vitathamāsthāya sarpairupadhinā kṛtam ..9..
सूत उवाच॥
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः । उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥१०॥
tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ . uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ ..10..
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् । दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ॥११॥
kimāhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam . dāsyādvo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ ..11..
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा । ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥१२॥ 1.27.16
śrutvā tamabruvansarpā āharāmṛtamojasā . tato dāsyādvipramokṣo bhavitā tava khecara ..12.. 1.27.16

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In