सूत उवाच॥
सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै । सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ॥१॥
suparṇenohyamānāste jagmustaṃ deśamāśu vai |sāgarāmbuparikṣiptaṃ pakṣisaṅghanināditam ||1||
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् । भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥२॥
vicitraphalapuṣpābhirvanarājibhirāvṛtam |bhavanairāvṛtaṃ ramyaistathā padmākarairapi ||2||
प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् । दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥३॥
prasannasalilaiścāpi hradaiścitrairvibhūṣitam |divyagandhavahaiḥ puṇyairmārutairupavījitam ||3||
उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि । शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ॥४॥
upajighradbhirākāśaṃ vṛkṣairmalayajairapi |śobhitaṃ puṣpavarṣāṇi muñcadbhirmārutoddhutaiḥ ||4||
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः । मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ॥५॥ ( नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥५॥ )
kiradbhiriva tatrasthānnāgānpuṣpāmbuvṛṣṭibhiḥ |manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam ||5|| ( nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam ||5|| )
तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा । अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ॥६॥
tatte vanaṃ samāsādya vijahruḥ pannagā mudā |abruvaṃśca mahāvīryaṃ suparṇaṃ patagottamam ||6||
वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् । त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ॥७॥
vahāsmānaparaṃ dvīpaṃ suramyaṃ vipulodakam |tvaṃ hi deśānbahūnramyānpatanpaśyasi khecara ||7||
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा । किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥८॥
sa vicintyābravītpakṣī mātaraṃ vinatāṃ tadā |kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam ||8||
विनतोवाच॥
दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम । पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥९॥
dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama |paṇaṃ vitathamāsthāya sarpairupadhinā kṛtam ||9||
सूत उवाच॥
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः । उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥१०॥
tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ |uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ ||10||
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् । दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ॥११॥
kimāhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam |dāsyādvo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ ||11||
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा । ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥१२॥ 1.27.16
śrutvā tamabruvansarpā āharāmṛtamojasā |tato dāsyādvipramokṣo bhavitā tava khecara ||12|| 1.27.16
ॐ श्री परमात्मने नमः