Mahabharatam

Adi Parva

Adhyaya - 24

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् । गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥१॥
ityukto garuḍaḥ sarpaistato mātaramabravīt |gacchāmyamṛtamāhartuṃ bhakṣyamicchāmi veditum ||1||

Adhyaya : 1037

Shloka :   1

विनतोवाच॥
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् । सहस्राणामनेकानां तान्भुक्त्वामृतमानय ॥२॥
samudrakukṣāvekānte niṣādālayamuttamam |sahasrāṇāmanekānāṃ tānbhuktvāmṛtamānaya ||2||

Adhyaya : 1038

Shloka :   2

न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन । अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥३॥
na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathañcana |avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ ||3||

Adhyaya : 1039

Shloka :   3

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः । भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥४॥
agnirarko viṣaṃ śastraṃ vipro bhavati kopitaḥ |bhūtānāmagrabhugvipro varṇaśreṣṭhaḥ pitā guruḥ ||4||

Adhyaya : 1040

Shloka :   4

गरुड उवाच॥
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः । तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ॥५॥
yathāhamabhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ |tanme kāraṇato mātaḥ pṛcchato vaktumarhasi ||5||

Adhyaya : 1041

Shloka :   5

विनतोवाच॥
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा । दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ॥६॥
yaste kaṇṭhamanuprāpto nigīrṇaṃ baḍiśaṃ yathā |dahedaṅgāravatputra taṃ vidyādbāhmaṇarṣabham ||6||

Adhyaya : 1042

Shloka :   6

सूत उवाच॥
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः । जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ॥७॥
provāca cainaṃ vinatā putrahārdādidaṃ vacaḥ |jānantyapyatulaṃ vīryamāśīrvādasamanvitam ||7||

Adhyaya : 1043

Shloka :   7

पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक । शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ॥८॥
pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka |śirastu pātu te vahnirbhāskaraḥ sarvameva tu ||8||

Adhyaya : 1044

Shloka :   8

अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा । अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ॥९॥
ahaṃ ca te sadā putra śāntisvastiparāyaṇā |ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye ||9||

Adhyaya : 1045

Shloka :   9

ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात । ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ॥१०॥ 1.28.17
tataḥ sa māturvacanaṃ niśamya; vitatya pakṣau nabha utpapāta |tato niṣādānbalavānupāgama; dbubhukṣitaḥ kāla ivāntako mahān ||10|| 1.28.17

Adhyaya : 1046

Shloka :   10

स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् । समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ॥११॥
sa tānniṣādānupasaṃharaṃstadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat |samudrakukṣau ca viśoṣayanpayaḥ; samīpagānbhūmidharānvicālayan ||11||

Adhyaya : 1047

Shloka :   11

ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् । ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ॥१२ - ज॥
tataḥ sa cakre mahadānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ |tato niṣādāstvaritāḥ pravavraju; ryato mukhaṃ tasya bhujaṅgabhojinaḥ ||12||

Adhyaya : 1048

Shloka :   12

तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः । सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ॥१३॥
tadānanaṃ vivṛtamatipramāṇava; tsamabhyayurgaganamivārditāḥ khagāḥ |sahasraśaḥ pavanarajobhramohitā; mahānilapracalitapādape vane ||13||

Adhyaya : 1049

Shloka :   13

ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः । निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ॥१४॥ 1.28.21
tataḥ khago vadanamamitratāpanaḥ; samāharatparicapalo mahābalaḥ |niṣūdayanbahuvidhamatsyabhakṣiṇo; bubhukṣito gaganacareśvarastadā ||14|| 1.28.21

Adhyaya : 1050

Shloka :   14

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In