सूत उवाच॥
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया । दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥१॥
tasya kaṇṭhamanuprāpto brāhmaṇaḥ saha bhāryayā |dahandīpta ivāṅgārastamuvācāntarikṣagaḥ ||1||
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् । न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥२॥
dvijottama vinirgaccha tūrṇamāsyādapāvṛtāt |na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā ||2||
ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत । निषादी मम भार्येयं निर्गच्छतु मया सह ॥३॥
bruvāṇamevaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata |niṣādī mama bhāryeyaṃ nirgacchatu mayā saha ||3||
गरुड उवाच॥
एतामपि निषादीं त्वं परिगृह्याशु निष्पत । तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ॥४॥
etāmapi niṣādīṃ tvaṃ parigṛhyāśu niṣpata |tūrṇaṃ sambhāvayātmānamajīrṇaṃ mama tejasā ||4||
सूत उवाच॥
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा । वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥५॥
tataḥ sa vipro niṣkrānto niṣādīsahitastadā |vardhayitvā ca garuḍamiṣṭaṃ deśaṃ jagāma ha ||5||
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् । वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥६॥
sahabhārye viniṣkrānte tasminvipre sa pakṣirāṭ |vitatya pakṣāvākāśamutpapāta manojavaḥ ||6||
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः । अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ॥७॥ ( मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥७॥ )
tato'paśyatsa pitaraṃ pṛṣṭaścākhyātavānpituḥ |ahaṃ hi sarpaiḥ prahitaḥ somamāhartumudyataḥ ||7|| ( māturdāsyavimokṣārthamāhariṣye tamadya vai ||7|| )
मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै । न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥८॥
mātrā cāsmi samādiṣṭo niṣādānbhakṣayeti vai |na ca me tṛptirabhavadbhakṣayitvā sahasraśaḥ ||8||
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे । यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ॥९॥
tasmādbhoktavyamaparaṃ bhagavanpradiśasva me |yadbhuktvāmṛtamāhartuṃ samarthaḥ syāmahaṃ prabho ||9||
कश्यप उवाच॥
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् । भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ॥१०॥
āsīdvibhāvasurnāma maharṣiḥ kopano bhṛśam |bhrātā tasyānujaścāsītsupratīko mahātapāḥ ||10||
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः । विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥११॥
sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ |vibhāgaṃ kīrtayatyeva supratīko'tha nityaśaḥ ||11||
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः । विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ॥१२॥ ( ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥१२॥ )
athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ |vibhāgaṃ bahavo mohātkartumicchanti nityadā ||12|| ( tato vibhaktā anyonyaṃ nādriyante'rthamohitāḥ ||12|| )
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः । विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥१३॥
tataḥ svārthaparānmūḍhānpṛthagbhūtānsvakairdhanaiḥ |viditvā bhedayantyetānamitrā mitrarūpiṇaḥ ||13||
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ । भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥१४॥
viditvā cāpare bhinnānantareṣu patantyatha |bhinnānāmatulo nāśaḥ kṣiprameva pravartate ||14||
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः । गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥१५॥
tasmāccaiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ |guruśāstre nibaddhānāmanyonyamabhiśaṅkinām ||15||
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि । यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥१६॥
niyantuṃ na hi śakyastvaṃ bhedato dhanamicchasi |yasmāttasmātsupratīka hastitvaṃ samavāpsyasi ||16||
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् । त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ॥१७॥
śaptastvevaṃ supratīko vibhāvasumathābravīt |tvamapyantarjalacaraḥ kacchapaḥ sambhaviṣyasi ||17||
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू । गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥१८॥
evamanyonyaśāpāttau supratīkavibhāvasū |gajakacchapatāṃ prāptāvarthārthaṃ mūḍhacetasau ||18||
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि । परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥१९॥
roṣadoṣānuṣaṅgeṇa tiryagyonigatāvapi |parasparadveṣaratau pramāṇabaladarpitau ||19||
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ । तयोरेकतरः श्रीमान्समुपैति महागजः ॥२०॥
sarasyasminmahākāyau pūrvavairānusāriṇau |tayorekataraḥ śrīmānsamupaiti mahāgajaḥ ||20||
तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः । उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ॥२१॥
tasya bṛṃhitaśabdena kūrmo'pyantarjaleśayaḥ |utthito'sau mahākāyaḥ kṛtsnaṃ saṅkṣobhayansaraḥ ||21||
तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् । दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥२२॥
taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam |dantahastāgralāṅgūlapādavegena vīryavān ||22||
तं विक्षोभयमाणं तु सरो बहुझषाकुलम् । कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥२३॥
taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam |kūrmo'pyabhyudyataśirā yuddhāyābhyeti vīryavān ||23||
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः । कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥२४॥
ṣaḍucchrito yojanāni gajastaddviguṇāyataḥ |kūrmastriyojanotsedho daśayojanamaṇḍalaḥ ||24||
तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ । उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ॥२५॥
tāvetau yuddhasaṃmattau parasparajayaiṣiṇau |upayujyāśu karmedaṃ sādhayepsitamātmanaḥ ||25||
सूत उवाच॥
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः । नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ॥२६॥
sa tacchrutvā piturvākyaṃ bhīmavego'ntarikṣagaḥ |nakhena gajamekena kūrmamekena cākṣipat ||26||
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः । सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ॥२७॥
samutpapāta cākāśaṃ tata uccairvihaṅgamaḥ |so'lambatīrthamāsādya devavṛkṣānupāgamat ||27||
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः । न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ॥२८॥
te bhītāḥ samakampanta tasya pakṣānilāhatāḥ |na no bhañjyāditi tadā divyāḥ kanakaśākhinaḥ ||28||
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् । अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ॥२९॥
pracalāṅgānsa tāndṛṣṭvā manorathaphalāṅkurān |anyānatularūpāṅgānupacakrāma khecaraḥ ||29||
काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः । सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥३०॥
kāñcanai rājataiścaiva phalairvaiḍūryaśākhinaḥ |sāgarāmbuparikṣiptānbhrājamānānmahādrumān ||30||
तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः । अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ॥३१॥
tamuvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ |atipravṛddhaḥ sumahānāpatantaṃ manojavam ||31||
यैषा मम महाशाखा शतयोजनमायता । एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥३२॥
yaiṣā mama mahāśākhā śatayojanamāyatā |etāmāsthāya śākhāṃ tvaṃ khādemau gajakacchapau ||32||
ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् । खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ॥३३॥ 1.29.44
tato drumaṃ patagasahasrasevitaṃ; mahīdharapratimavapuḥ prakampayan |khagottamo drutamabhipatya vegavā; nbabhañja tāmaviralapatrasaṃvṛtām ||33|| 1.29.44
ॐ श्री परमात्मने नमः