Mahabharatam

Adi Parva

Adhyaya - 26

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा । अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥१॥
spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā |abhajyata taroḥ śākhā bhagnāṃ caināmadhārayat ||1||

Adhyaya : 1084

Shloka :   1

तां भग्नां स महाशाखां स्मयन्समवलोकयन् । अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥२॥
tāṃ bhagnāṃ sa mahāśākhāṃ smayansamavalokayan |athātra lambato'paśyadvālakhilyānadhomukhān ||2||

Adhyaya : 1085

Shloka :   2

स तद्विनाशसन्त्रासादनुपत्य खगाधिपः । शाखामास्येन जग्राह तेषामेवान्ववेक्षया ॥३॥ ( शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥३॥ )
sa tadvināśasantrāsādanupatya khagādhipaḥ |śākhāmāsyena jagrāha teṣāmevānvavekṣayā ||3|| ( śanaiḥ paryapatatpakṣī parvatānpraviśātayan ||3|| )

Adhyaya : 1086

Shloka :   3

एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः । दयार्थं वालखिल्यानां न च स्थानमविन्दत ॥४॥
evaṃ so'bhyapataddeśānbahūnsagajakacchapaḥ |dayārthaṃ vālakhilyānāṃ na ca sthānamavindata ||4||

Adhyaya : 1087

Shloka :   4

स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् । ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ॥५॥
sa gatvā parvataśreṣṭhaṃ gandhamādanamavyayam |dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam ||5||

Adhyaya : 1088

Shloka :   5

ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् । तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥६॥
dadarśa taṃ pitā cāpi divyarūpaṃ vihaṅgamam |tejovīryabalopetaṃ manomārutaraṃhasam ||6||

Adhyaya : 1089

Shloka :   6

शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् । अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ॥७॥
śailaśṛṅgapratīkāśaṃ brahmadaṇḍamivodyatam |acintyamanabhijñeyaṃ sarvabhūtabhayaṅkaram ||7||

Adhyaya : 1090

Shloka :   7

मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् । अप्रधृष्यमजेयं च देवदानवराक्षसैः ॥८॥
māyāvīryadharaṃ sākṣādagnimiddhamivodyatam |apradhṛṣyamajeyaṃ ca devadānavarākṣasaiḥ ||8||

Adhyaya : 1091

Shloka :   8

भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् । लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ॥९॥
bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam |lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam ||9||

Adhyaya : 1092

Shloka :   9

तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा । विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ॥१०॥
tamāgatamabhiprekṣya bhagavānkaśyapastadā |viditvā cāsya saṅkalpamidaṃ vacanamabravīt ||10||

Adhyaya : 1093

Shloka :   10

पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् । मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ॥११॥
putra mā sāhasaṃ kārṣīrmā sadyo lapsyase vyathām |mā tvā daheyuḥ saṅkruddhā vālakhilyā marīcipāḥ ||11||

Adhyaya : 1094

Shloka :   11

प्रसादयामास स तान्कश्यपः पुत्रकारणात् । वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥१२॥
prasādayāmāsa sa tānkaśyapaḥ putrakāraṇāt |vālakhilyāṃstapaḥsiddhānidamuddiśya kāraṇam ||12||

Adhyaya : 1095

Shloka :   12

प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः । चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥१३॥
prajāhitārthamārambho garuḍasya tapodhanāḥ |cikīrṣati mahatkarma tadanujñātumarhatha ||13||

Adhyaya : 1096

Shloka :   13

एवमुक्ता भगवता मुनयस्ते समभ्ययुः । मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥१४॥
evamuktā bhagavatā munayaste samabhyayuḥ |muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ taporthinaḥ ||14||

Adhyaya : 1097

Shloka :   14

ततस्तेष्वपयातेषु पितरं विनतात्मजः । शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥१५॥
tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ |śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam ||15||

Adhyaya : 1098

Shloka :   15

भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् । वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥१६॥
bhagavankva vimuñcāmi taruśākhāmimāmaham |varjitaṃ brāhmaṇairdeśamākhyātu bhagavānmama ||16||

Adhyaya : 1099

Shloka :   16

ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् । अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥१७॥
tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram |agamyaṃ manasāpyanyaistasyācakhyau sa kaśyapaḥ ||17||

Adhyaya : 1100

Shloka :   17

तं पर्वतमहाकुक्षिमाविश्य मनसा खगः । जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥१८॥
taṃ parvatamahākukṣimāviśya manasā khagaḥ |javenābhyapatattārkṣyaḥ saśākhāgajakacchapaḥ ||18||

Adhyaya : 1101

Shloka :   18

न तां वध्रः परिणहेच्छतचर्मा महानणुः । शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥१९॥
na tāṃ vadhraḥ pariṇahecchatacarmā mahānaṇuḥ |śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ ||19||

Adhyaya : 1102

Shloka :   19

ततः स शतसाहस्रं योजनान्तरमागतः । कालेन नातिमहता गरुडः पततां वरः ॥२०॥
tataḥ sa śatasāhasraṃ yojanāntaramāgataḥ |kālena nātimahatā garuḍaḥ patatāṃ varaḥ ||20||

Adhyaya : 1103

Shloka :   20

स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः । अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥२१॥
sa taṃ gatvā kṣaṇenaiva parvataṃ vacanātpituḥ |amuñcanmahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ ||21||

Adhyaya : 1104

Shloka :   21

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् । मुमोच पुष्पवर्षं च समागलितपादपः ॥२२॥
pakṣānilahataścāsya prākampata sa śailarāṭ |mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ ||22||

Adhyaya : 1105

Shloka :   22

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः । मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥२३॥
śṛṅgāṇi ca vyaśīryanta girestasya samantataḥ |maṇikāñcanacitrāṇi śobhayanti mahāgirim ||23||

Adhyaya : 1106

Shloka :   23

शाखिनो बहवश्चापि शाखयाभिहतास्तया । काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥२४॥
śākhino bahavaścāpi śākhayābhihatāstayā |kāñcanaiḥ kusumairbhānti vidyutvanta ivāmbudāḥ ||24||

Adhyaya : 1107

Shloka :   24

ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः । व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥२५॥
te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ |vyarājañśākhinastatra sūryāṃśupratirañjitāḥ ||25||

Adhyaya : 1108

Shloka :   25

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः । भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥२६॥
tatastasya gireḥ śṛṅgamāsthāya sa khagottamaḥ |bhakṣayāmāsa garuḍastāvubhau gajakacchapau ||26||

Adhyaya : 1109

Shloka :   26

ततः पर्वतकूटाग्रादुत्पपात मनोजवः । प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ॥२७॥
tataḥ parvatakūṭāgrādutpapāta manojavaḥ |prāvartantātha devānāmutpātā bhayavedinaḥ ||27||

Adhyaya : 1110

Shloka :   27

इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् । सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ॥२८॥
indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam |sadhūmā cāpatatsārcirdivolkā nabhasaścyutā ||28||

Adhyaya : 1111

Shloka :   28

तथा वसूनां रुद्राणामादित्यानां च सर्वशः । साध्यानां मरुतां चैव ये चान्ये देवतागणाः ॥२९॥ ( स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥२९॥ )
tathā vasūnāṃ rudrāṇāmādityānāṃ ca sarvaśaḥ |sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ ||29|| ( svaṃ svaṃ praharaṇaṃ teṣāṃ parasparamupādravat ||29|| )

Adhyaya : 1112

Shloka :   29

अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च । ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥३०॥
abhūtapūrvaṃ saṅgrāme tadā devāsure'pi ca |vavurvātāḥ sanirghātāḥ peturulkāḥ samantataḥ ||30||

Adhyaya : 1113

Shloka :   30

निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् । देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥३१॥
nirabhramapi cākāśaṃ prajagarja mahāsvanam |devānāmapi yo devaḥ so'pyavarṣadasṛktadā ||31||

Adhyaya : 1114

Shloka :   31

मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि । उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ॥३२॥ ( रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥३२॥ )
mamlurmālyāni devānāṃ śemustejāṃsi caiva hi |utpātameghā raudrāśca vavarṣuḥ śoṇitaṃ bahu ||32|| ( rajāṃsi mukuṭānyeṣāmutthitāni vyadharṣayan ||32|| )

Adhyaya : 1115

Shloka :   32

ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः । उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥३३॥
tatastrāsasamudvignaḥ saha devaiḥ śatakratuḥ |utpātāndāruṇānpaśyannityuvāca bṛhaspatim ||33||

Adhyaya : 1116

Shloka :   33

किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः । न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥३४॥
kimarthaṃ bhagavanghorā mahotpātāḥ samutthitāḥ |na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet ||34||

Adhyaya : 1117

Shloka :   34

बृहस्पतिरुवाच॥
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो । तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥३५॥
tavāparādhāddevendra pramādācca śatakrato |tapasā vālakhilyānāṃ bhūtamutpannamadbhutam ||35||

Adhyaya : 1118

Shloka :   35

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः । हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥३६॥
kaśyapasya muneḥ putro vinatāyāśca khecaraḥ |hartuṃ somamanuprāpto balavānkāmarūpavān ||36||

Adhyaya : 1119

Shloka :   36

समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः । सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥३७॥
samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṅgamaḥ |sarvaṃ sambhāvayāmyasminnasādhyamapi sādhayet ||37||

Adhyaya : 1120

Shloka :   37

सूत उवाच॥
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः । महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥३८॥
śrutvaitadvacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ |mahāvīryabalaḥ pakṣī hartuṃ somamihodyataḥ ||38||

Adhyaya : 1121

Shloka :   38

युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् । अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥३९॥
yuṣmānsambodhayāmyeṣa yathā sa na haredbalāt |atulaṃ hi balaṃ tasya bṛhaspatiruvāca me ||39||

Adhyaya : 1122

Shloka :   39

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः । परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥४०॥
tacchrutvā vibudhā vākyaṃ vismitā yatnamāsthitāḥ |parivāryāmṛtaṃ tasthurvajrī cendraḥ śatakratuḥ ||40||

Adhyaya : 1123

Shloka :   40

धारयन्तो महार्हाणि कवचानि मनस्विनः । काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ॥४१॥
dhārayanto mahārhāṇi kavacāni manasvinaḥ |kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca ||41||

Adhyaya : 1124

Shloka :   41

विविधानि च शस्त्राणि घोररूपाण्यनेकशः । शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ॥४२॥
vividhāni ca śastrāṇi ghorarūpāṇyanekaśaḥ |śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ ||42||

Adhyaya : 1125

Shloka :   42

सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः । चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ॥४३॥
savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ |cakrāṇi parighāṃścaiva triśūlāni paraśvadhān ||43||

Adhyaya : 1126

Shloka :   43

शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् । स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥४४॥
śaktīśca vividhāstīkṣṇāḥ karavālāṃśca nirmalān |svadeharūpāṇyādāya gadāścograpradarśanāḥ ||44||

Adhyaya : 1127

Shloka :   44

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः । भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥४५॥
taiḥ śastrairbhānumadbhiste divyābharaṇabhūṣitāḥ |bhānumantaḥ suragaṇāstasthurvigatakalmaṣāḥ ||45||

Adhyaya : 1128

Shloka :   45

अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य । असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ॥४६॥
anupamabalavīryatejaso; dhṛtamanasaḥ parirakṣaṇe'mṛtasya |asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāśinaḥ ||46||

Adhyaya : 1129

Shloka :   46

इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् । विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ॥४७॥ 1.30.52
iti samaravaraṃ surāsthitaṃ; parighasahasraśataiḥ samākulam |vigalitamiva cāmbarāntare; tapanamarīcivibhāsitaṃ babhau ||47|| 1.30.52

Adhyaya : 1130

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In