Mahabharatam

Adi Parva

Adhyaya - 27

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शौनक उवाच॥
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज । तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ॥१॥
ko'parādho mahendrasya kaḥ pramādaśca sūtaja |tapasā vālakhilyānāṃ sambhūto garuḍaḥ katham ||1||

Adhyaya : 1131

Shloka :   1

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः । अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ॥२॥
kaśyapasya dvijāteśca kathaṃ vai pakṣirāṭsutaḥ |adhṛṣyaḥ sarvabhūtānāmavadhyaścābhavatkatham ||2||

Adhyaya : 1132

Shloka :   2

कथं च कामचारी स कामवीर्यश्च खेचरः । एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥३॥
kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ |etadicchāmyahaṃ śrotuṃ purāṇe yadi paṭhyate ||3||

Adhyaya : 1133

Shloka :   3

सूत उवाच॥
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि । शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ॥४॥
viṣayo'yaṃ purāṇasya yanmāṃ tvaṃ paripṛcchasi |śṛṇu me vadataḥ sarvametatsaṅkṣepato dvija ||4||

Adhyaya : 1134

Shloka :   4

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः । साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥५॥
yajataḥ putrakāmasya kaśyapasya prajāpateḥ |sāhāyyamṛṣayo devā gandharvāśca daduḥ kila ||5||

Adhyaya : 1135

Shloka :   5

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह । मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥६॥
tatredhmānayane śakro niyuktaḥ kaśyapena ha |munayo vālakhilyāśca ye cānye devatāgaṇāḥ ||6||

Adhyaya : 1136

Shloka :   6

शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् । समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥७॥
śakrastu vīryasadṛśamidhmabhāraṃ giriprabham |samudyamyānayāmāsa nātikṛcchrādiva prabhuḥ ||7||

Adhyaya : 1137

Shloka :   7

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः । पलाशवृन्तिकामेकां सहितान्वहतः पथि ॥८॥
athāpaśyadṛṣīnhrasvānaṅguṣṭhodaraparvaṇaḥ |palāśavṛntikāmekāṃ sahitānvahataḥ pathi ||8||

Adhyaya : 1138

Shloka :   8

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् । क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ॥९॥
pralīnānsveṣvivāṅgeṣu nirāhārāṃstapodhanān |kliśyamānānmandabalāngoṣpade samplutodake ||9||

Adhyaya : 1139

Shloka :   9

तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः । अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ॥१०॥
tāṃśca sarvānsmayāviṣṭo vīryonmattaḥ puraṃdaraḥ |avahasyātyagācchīghraṃ laṅghayitvāvamanya ca ||10||

Adhyaya : 1140

Shloka :   10

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः । आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ॥११॥
te'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ |ārebhire mahatkarma tadā śakrabhayaṅkaram ||11||

Adhyaya : 1141

Shloka :   11

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् । मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥१२॥
juhuvuste sutapaso vidhivajjātavedasam |mantrairuccāvacairviprā yena kāmena tacchṛṇu ||12||

Adhyaya : 1142

Shloka :   12

कामवीर्यः कामगमो देवराजभयप्रदः । इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥१३॥
kāmavīryaḥ kāmagamo devarājabhayapradaḥ |indro'nyaḥ sarvadevānāṃ bhavediti yatavratāḥ ||13||

Adhyaya : 1143

Shloka :   13

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः । तपसो नः फलेनाद्य दारुणः सम्भवत्विति ॥१४॥
indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ |tapaso naḥ phalenādya dāruṇaḥ sambhavatviti ||14||

Adhyaya : 1144

Shloka :   14

तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः । जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥१५॥
tadbuddhvā bhṛśasantapto devarājaḥ śatakratuḥ |jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam ||15||

Adhyaya : 1145

Shloka :   15

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः । वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥१६॥
tacchrutvā devarājasya kaśyapo'tha prajāpatiḥ |vālakhilyānupāgamya karmasiddhimapṛcchata ||16||

Adhyaya : 1146

Shloka :   16

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः । तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥१७॥
evamastviti taṃ cāpi pratyūcuḥ satyavādinaḥ |tānkaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ ||17||

Adhyaya : 1147

Shloka :   17

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः । इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥१८॥
ayamindrastribhuvane niyogādbrahmaṇaḥ kṛtaḥ |indrārthaṃ ca bhavanto'pi yatnavantastapodhanāḥ ||18||

Adhyaya : 1148

Shloka :   18

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः । भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ॥१९॥
na mithyā brahmaṇo vākyaṃ kartumarhatha sattamāḥ |bhavatāṃ ca na mithyāyaṃ saṅkalpo me cikīrṣitaḥ ||19||

Adhyaya : 1149

Shloka :   19

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् । प्रसादः क्रियतां चैव देवराजस्य याचतः ॥२०॥
bhavatveṣa patatrīṇāmindro'tibalasattvavān |prasādaḥ kriyatāṃ caiva devarājasya yācataḥ ||20||

Adhyaya : 1150

Shloka :   20

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः । प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ॥२१॥
evamuktāḥ kaśyapena vālakhilyāstapodhanāḥ |pratyūcurabhisampūjya muniśreṣṭhaṃ prajāpatim ||21||

Adhyaya : 1151

Shloka :   21

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते । अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥२२॥
indrārtho'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate |apatyārthaṃ samārambho bhavataścāyamīpsitaḥ ||22||

Adhyaya : 1152

Shloka :   22

तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् । तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥२३॥
tadidaṃ saphalaṃ karma tvayā vai pratigṛhyatām |tathā caiva vidhatsvātra yathā śreyo'nupaśyasi ||23||

Adhyaya : 1153

Shloka :   23

एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा । विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥२४॥
etasminneva kāle tu devī dākṣāyaṇī śubhā |vinatā nāma kalyāṇī putrakāmā yaśasvinī ||24||

Adhyaya : 1154

Shloka :   24

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः । उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥२५॥
tapastaptvā vrataparā snātā puṃsavane śuciḥ |upacakrāma bhartāraṃ tāmuvācātha kaśyapaḥ ||25||

Adhyaya : 1155

Shloka :   25

आरम्भः सफलो देवि भवितायं तवेप्सितः । जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥२६॥
ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ |janayiṣyasi putrau dvau vīrau tribhuvaneśvarau ||26||

Adhyaya : 1156

Shloka :   26

तपसा वालखिल्यानां मम सङ्कल्पजौ तथा । भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ॥२७॥
tapasā vālakhilyānāṃ mama saṅkalpajau tathā |bhaviṣyato mahābhāgau putrau te lokapūjitau ||27||

Adhyaya : 1157

Shloka :   27

उवाच चैनां भगवान्मारीचः पुनरेव ह । धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥२८॥
uvāca caināṃ bhagavānmārīcaḥ punareva ha |dhāryatāmapramādena garbho'yaṃ sumahodayaḥ ||28||

Adhyaya : 1158

Shloka :   28

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति । लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ॥२९॥
ekaḥ sarvapatatrīṇāmindratvaṃ kārayiṣyati |lokasambhāvito vīraḥ kāmavīryo vihaṅgamaḥ ||29||

Adhyaya : 1159

Shloka :   29

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः । त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ॥३०॥
śatakratumathovāca prīyamāṇaḥ prajāpatiḥ |tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ ||30||

Adhyaya : 1160

Shloka :   30

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर । व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ॥३१॥
naitābhyāṃ bhavitā doṣaḥ sakāśātte puraṃdara |vyetu te śakra santāpastvamevendro bhaviṣyasi ||31||

Adhyaya : 1161

Shloka :   31

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः । न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ॥३२॥
na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ |na cāvamānyā darpātte vāgviṣā bhṛśakopanāḥ ||32||

Adhyaya : 1162

Shloka :   32

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् । विनता चापि सिद्धार्था बभूव मुदिता तदा ॥३३॥
evamukto jagāmendro nirviśaṅkastriviṣṭapam |vinatā cāpi siddhārthā babhūva muditā tadā ||33||

Adhyaya : 1163

Shloka :   33

जनयामास पुत्रौ द्वावरुणं गरुडं तथा । अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ॥३४॥
janayāmāsa putrau dvāvaruṇaṃ garuḍaṃ tathā |aruṇastayostu vikala ādityasya puraḥsaraḥ ||34||

Adhyaya : 1164

Shloka :   34

पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत । तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥३५॥1.31.35
patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata |tasyaitatkarma sumahacchrūyatāṃ bhṛgunandana ||35||1.31.35

Adhyaya : 1165

Shloka :   35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In