Mahabharatam

Adi Parva

Adhyaya - 29

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः । प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥१॥
jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ |praviveśa balātpakṣī vārivega ivārṇavam ||1||

Adhyaya : 1191

Shloka :   1

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके । परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥२॥
sa cakraṃ kṣuraparyantamapaśyadamṛtāntike |paribhramantamaniśaṃ tīkṣṇadhāramayasmayam ||2||

Adhyaya : 1192

Shloka :   2

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥३॥
jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām |ghorarūpaṃ tadatyarthaṃ yantraṃ devaiḥ sunirmitam ||3||

Adhyaya : 1193

Shloka :   3

तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः । अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ॥४॥
tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ |arāntareṇābhyapatatsaṅkṣipyāṅgaṃ kṣaṇena ha ||4||

Adhyaya : 1194

Shloka :   4

अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती । विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ॥५॥
adhaścakrasya caivātra dīptānalasamadyutī |vidyujjihvau mahāghorau dīptāsyau dīptalocanau ||5||

Adhyaya : 1195

Shloka :   5

चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ । रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ॥६॥
cakṣurviṣau mahāvīryau nityakruddhau tarasvinau |rakṣārthamevāmṛtasya dadarśa bhujagottamau ||6||

Adhyaya : 1196

Shloka :   6

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ । तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥७॥
sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau |tayoreko'pi yaṃ paśyetsa tūrṇaṃ bhasmasādbhavet ||7||

Adhyaya : 1197

Shloka :   7

तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् । अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ॥८॥
tayoścakṣūṃṣi rajasā suparṇastūrṇamāvṛṇot |adṛṣṭarūpastau cāpi sarvataḥ paryakālayat ||8||

Adhyaya : 1198

Shloka :   8

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः । आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥९॥
tayoraṅge samākramya vainateyo'ntarikṣagaḥ |ācchinattarasā madhye somamabhyadravattataḥ ||9||

Adhyaya : 1199

Shloka :   9

समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली । उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥१०॥
samutpāṭyāmṛtaṃ tattu vainateyastato balī |utpapāta javenaiva yantramunmathya vīryavān ||10||

Adhyaya : 1200

Shloka :   10

अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् । अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ॥११॥
apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān |agacchadapariśrānta āvāryārkaprabhāṃ khagaḥ ||11||

Adhyaya : 1201

Shloka :   11

विष्णुना तु तदाकाशे वैनतेयः समेयिवान् । तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥१२॥
viṣṇunā tu tadākāśe vainateyaḥ sameyivān |tasya nārāyaṇastuṣṭastenālaulyena karmaṇā ||12||

Adhyaya : 1202

Shloka :   12

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् । स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥१३॥
tamuvācāvyayo devo varado'smīti khecaram |sa vavre tava tiṣṭheyamuparītyantarikṣagaḥ ||13||

Adhyaya : 1203

Shloka :   13

उवाच चैनं भूयोऽपि नारायणमिदं वचः । अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥१४॥
uvāca cainaṃ bhūyo'pi nārāyaṇamidaṃ vacaḥ |ajaraścāmaraśca syāmamṛtena vināpyaham ||14||

Adhyaya : 1204

Shloka :   14

प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् । भवतेऽपि वरं दद्मि वृणीतां भगवानपि ॥१५॥
pratigṛhya varau tau ca garuḍo viṣṇumabravīt |bhavate'pi varaṃ dadmi vṛṇītāṃ bhagavānapi ||15||

Adhyaya : 1205

Shloka :   15

तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् । ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ॥१६॥
taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam |dhvajaṃ ca cakre bhagavānupari sthāsyasīti tam ||16||

Adhyaya : 1206

Shloka :   16

अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् । विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ॥१७॥
anupatya khagaṃ tvindro vajreṇāṅge'bhyatāḍayat |vihaṅgamaṃ surāmitraṃ harantamamṛtaṃ balāt ||17||

Adhyaya : 1207

Shloka :   17

तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः । प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ॥१८॥
tamuvācendramākrande garuḍaḥ patatāṃ varaḥ |prahasañślakṣṇayā vācā tathā vajrasamāhataḥ ||18||

Adhyaya : 1208

Shloka :   18

ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् । वज्रस्य च करिष्यामि तव चैव शतक्रतो ॥१९॥
ṛṣermānaṃ kariṣyāmi vajraṃ yasyāsthisambhavam |vajrasya ca kariṣyāmi tava caiva śatakrato ||19||

Adhyaya : 1209

Shloka :   19

एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे । न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ॥२०॥
eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase |na hi vajranipātena rujā me'sti kadācana ||20||

Adhyaya : 1210

Shloka :   20

तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा । सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ॥२१॥
tatra taṃ sarvabhūtāni vismitānyabruvaṃstadā |surūpaṃ patramālakṣya suparṇo'yaṃ bhavatviti ||21||

Adhyaya : 1211

Shloka :   21

दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः । खगो महदिदं भूतमिति मत्वाभ्यभाषत ॥२२॥
dṛṣṭvā tadadbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ |khago mahadidaṃ bhūtamiti matvābhyabhāṣata ||22||

Adhyaya : 1212

Shloka :   22

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् । सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥२३॥ 1.33.25
balaṃ vijñātumicchāmi yatte paramanuttamam |sakhyaṃ cānantamicchāmi tvayā saha khagottama ||23|| 1.33.25

Adhyaya : 1213

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In