तम् उपाध्यायः तथा अपि पीवानम् एव दृष्ट्वा पुनर् उवाच । अहम् ते सर्वम् भैक्षम् गृह्णामि न च अन्यत् चरसि । पीवान् असि । केन वृत्तिम् कल्पयसि इति । ०४३ ।
TRANSLITERATION
tam upādhyāyaḥ tathā api pīvānam eva dṛṣṭvā punar uvāca . aham te sarvam bhaikṣam gṛhṇāmi na ca anyat carasi . pīvān asi . kena vṛttim kalpayasi iti . 043 .
तम् उपाध्यायः पीवानम् एव अपश्यत् । उवाच च एनम् । भैक्षम् न अश्नासि न च अन्यत् चरसि । पयः न पिबसि । पीवान् असि । केन वृत्तिम् कल्पयसि इति । ०४७ ।
TRANSLITERATION
tam upādhyāyaḥ pīvānam eva apaśyat . uvāca ca enam . bhaikṣam na aśnāsi na ca anyat carasi . payaḥ na pibasi . pīvān asi . kena vṛttim kalpayasi iti . 047 .
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् । तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति । पयो न पिबति । फेनं नोपयुङ्क्ते । ०५० ।
PADACHEDA
स तथा इति प्रतिज्ञाय निराहारः ताः गाः अरक्षत् । तथा प्रतिषिद्धः भैक्षम् न अश्नाति न च अन्यत् चरति । पयः न पिबति । फेनम् न उपयुङ्क्ते । ०५० ।
TRANSLITERATION
sa tathā iti pratijñāya nirāhāraḥ tāḥ gāḥ arakṣat . tathā pratiṣiddhaḥ bhaikṣam na aśnāti na ca anyat carati . payaḥ na pibati . phenam na upayuṅkte . 050 .
tatas tam aśvinau ūcatuḥ . āvābhyām purastāt bhavataḥ upādhyāyena evam eva abhiṣṭutābhyām apūpaḥ prītābhyām dattaḥ . upayuktaḥ ca sa tena a nivedya gurave . tvam api tathā eva kuruṣva yathā kṛtam upādhyāyena iti . 073 .
उवाच च एनम् । वत्स उत्तङ्क किम् ते प्रियम् करवाणि इति । धर्मतः हि शुश्रूषितः अस्मि भवता । तेन प्रीतिः परस्परेण नौ संवृद्धा । तत् अनुजाने भवन्तम् । सर्वाम् एव सिद्धिम् प्राप्स्यसि । गम्यताम् इति । ०९२ ।
TRANSLITERATION
uvāca ca enam . vatsa uttaṅka kim te priyam karavāṇi iti . dharmataḥ hi śuśrūṣitaḥ asmi bhavatā . tena prītiḥ paraspareṇa nau saṃvṛddhā . tat anujāne bhavantam . sarvām eva siddhim prāpsyasi . gamyatām iti . 092 .
तन्त्रम् च इदम् विश्व-रूपम् युवत्यौ; वयतः तन्तून् सततम् वर्तयन्त्यौ । कृष्णान् सितान् च एव विवर्तयन्त्यौ; भूतानि अजस्रम् भुवनानि च एव ॥१५१॥
TRANSLITERATION
tantram ca idam viśva-rūpam yuvatyau; vayataḥ tantūn satatam vartayantyau . kṛṣṇān sitān ca eva vivartayantyau; bhūtāni ajasram bhuvanāni ca eva ..151..
pathi gacchatā mayā ṛṣabhaḥ dṛṣṭaḥ . tam ca puruṣaḥ adhirūḍhaḥ . tena asmi sa upacāram uktaḥ . uttaṅka asya ṛṣabhasya purīṣam bhakṣaya . upādhyāyena api te bhakṣitam iti . tatas tad-vacanāt mayā tat ṛṣabhasya purīṣam upayuktam . tat icchāmi bhavatā upadiṣṭam kim tat iti . 171 .