सूत उवाच॥
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति । ००१ ।
janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatramupāste |tasya bhrātarastrayaḥ śrutasena ugraseno bhīmasena iti | 001 |
तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः । स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् । ००२ ।
teṣu tatsatramupāsīneṣu tatra śvābhyāgacchatsārameyaḥ |sa janamejayasya bhrātṛbhirabhihato rorūyamāṇo mātuḥ samīpamupāgacchat | 002 |
तं माता रोरूयमाणमुवाच । किं रोदिषि । केनास्यभिहत इति । ००३ ।
taṃ mātā rorūyamāṇamuvāca |kiṃ rodiṣi |kenāsyabhihata iti | 003 |
स एवमुक्तो मातरं प्रत्युवाच । जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति । ००४ ।
sa evamukto mātaraṃ pratyuvāca |janamejayasya bhrātṛbhirabhihato'smīti | 004 |
तं माता प्रत्युवाच । व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति । ००५ ।
taṃ mātā pratyuvāca |vyaktaṃ tvayā tatrāparāddhaṃ yenāsyabhihata iti | 005 |
स तां पुनरुवाच । नापराध्यामि किञ्चित् । नावेक्षे हवींषि नावलिह इति । ००६ ।
sa tāṃ punaruvāca |nāparādhyāmi kiñcit |nāvekṣe havīṃṣi nāvaliha iti | 006 |
तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते । ००७ ।
tacchrutvā tasya mātā saramā putraśokārtā tatsatramupāgacchadyatra sa janamejayaḥ saha bhrātṛbhirdīrghasatramupāste | 007 |
स तया क्रुद्धया तत्रोक्तः । अयं मे पुत्रो न किञ्चिदपराध्यति । किमर्थमभिहत इति । यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति । ००८ ।
sa tayā kruddhayā tatroktaḥ |ayaṃ me putro na kiñcidaparādhyati |kimarthamabhihata iti |yasmāccāyamabhihato'napakārī tasmādadṛṣṭaṃ tvāṃ bhayamāgamiṣyatīti | 008 |
स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् । ००९ ।
sa janamejaya evamukto devaśunyā saramayā dṛḍhaṃ sambhrānto viṣaṇṇaścāsīt | 009 |
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति । ०१० ।
sa tasminsatre samāpte hāstinapuraṃ pratyetya purohitamanurūpamanvicchamānaḥ paraṃ yatnamakarodyo me pāpakṛtyāṃ śamayediti | 010 |
स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् । ०११ ।
sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścitsvaviṣayoddeśe āśramamapaśyat | 011 |
तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम । तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम । ०१२ ।
tatra kaścidṛṣirāsāṃ cakre śrutaśravā nāma |tasyābhimataḥ putra āste somaśravā nāma | 012 |
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे । ०१३ ।
tasya taṃ putramabhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre | 013 |
स नमस्कृत्य तमृषिमुवाच । भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति । ०१४ ।
sa namaskṛtya tamṛṣimuvāca |bhagavannayaṃ tava putro mama purohito'stviti | 014 |
स एवमुक्तः प्रत्युवाच । भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः । महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः । समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् । अस्य त्वेकमुपांशुव्रतम् । यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् । यद्येतदुत्सहसे ततो नयस्वैनमिति । ०१५ ।
sa evamuktaḥ pratyuvāca |bho janamejaya putro'yaṃ mama sarpyāṃ jātaḥ |mahātapasvī svādhyāyasampanno mattapovīryasambhṛto macchukraṃ pītavatyāstasyāḥ kukṣau saṃvṛddhaḥ |samartho'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitumantareṇa mahādevakṛtyām |asya tvekamupāṃśuvratam |yadenaṃ kaścidbrāhmaṇaḥ kañcidarthamabhiyācettaṃ tasmai dadyādayam |yadyetadutsahase tato nayasvainamiti | 015 |
तेनैवमुत्को जनमेजयस्तं प्रत्युवाच । भगवंस्तथा भविष्यतीति । ०१६ ।
tenaivamutko janamejayastaṃ pratyuvāca |bhagavaṃstathā bhaviṣyatīti | 016 |
स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच । मयायं वृत उपाध्यायः । यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति । ०१७ ।
sa taṃ purohitamupādāyopāvṛtto bhrātṛnuvāca |mayāyaṃ vṛta upādhyāyaḥ |yadayaṃ brūyāttatkāryamavicārayadbhiriti | 017 |
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः । स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे ।
tenaivamuktā bhrātarastasya tathā cakruḥ |sa tathā bhrātṛnsaṃdiśya takṣaśilāṃ pratyabhipratasthe |
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः । तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति । ०१९ ।
etasminnantare kaścidṛṣirdhaumyo nāmāyodaḥ |tasya śiṣyāstrayo babhūvurupamanyurāruṇirvedaśceti | 019 |
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास । गच्छ केदारखण्डं बधानेति । ०२० ।
sa ekaṃ śiṣyamāruṇiṃ pāñcālyaṃ preṣayāmāsa |gaccha kedārakhaṇḍaṃ badhāneti | 020 |
स क्लिश्यमानोऽपश्यदुपायम् । भवत्वेवं करिष्यामीति । ०२२ ।
sa kliśyamāno'paśyadupāyam |bhavatvevaṃ kariṣyāmīti | 022 |
स तत्र संविवेश केदारखण्डे । शयाने तस्मिंस्तदुदकं तस्थौ । ०२३ ।
sa tatra saṃviveśa kedārakhaṇḍe |śayāne tasmiṃstadudakaṃ tasthau | 023 |
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् । क्व आरुणिः पाञ्चाल्यो गत इति । ०२४ ।
tataḥ kadācidupādhyāya āyodo dhaumyaḥ śiṣyānapṛcchat |kva āruṇiḥ pāñcālyo gata iti | 024 |
ते प्रत्यूचुः । भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति । ०२५ ।
te pratyūcuḥ |bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti | 025 |
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच । तस्मात्सर्वे तत्र गच्छामो यत्र स इति । ०२६ ।
sa evamuktastāñśiṣyānpratyuvāca |tasmātsarve tatra gacchāmo yatra sa iti | 026 |
स तत्र गत्वा तस्याह्वानाय शब्दं चकार । भो आरुणे पाञ्चाल्य क्वासि । वत्सैहीति । ०२७ ।
sa tatra gatvā tasyāhvānāya śabdaṃ cakāra |bho āruṇe pāñcālya kvāsi |vatsaihīti | 027 |
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे । प्रोवाच चैनम् । अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः । तदभिवादये भगवन्तम् । आज्ञापयतु भवान् । किं करवाणीति । ०२८ ।
sa tacchrutvā āruṇirupādhyāyavākyaṃ tasmātkedārakhaṇḍātsahasotthāya tamupādhyāyamupatasthe |provāca cainam |ayamasmyatra kedārakhaṇḍe niḥsaramāṇamudakamavāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantamupasthitaḥ |tadabhivādaye bhagavantam |ājñāpayatu bhavān |kiṃ karavāṇīti | 028 |
तमुपाध्यायोऽब्रवीत् । यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति । ०२९ ।
tamupādhyāyo'bravīt |yasmādbhavānkedārakhaṇḍamavadāryotthitastasmādbhavānuddālaka eva nāmnā bhaviṣyatīti | 029 |
स उपाध्यायेनानुगृहीतः । यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति । ०३० ।
sa upādhyāyenānugṛhītaḥ |yasmāttvayā madvaco'nuṣṭhitaṃ tasmācchreyo'vāpsyasīti |sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti | 030 |
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम । ०३१ ।
sa evamukta upādhyāyeneṣṭaṃ deśaṃ jagāma | 031 |
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम । ०३२ ।
athāparaḥ śiṣyastasyaivāyodasya dhaumyasyopamanyurnāma | 032 |
तमुपाध्यायः प्रेषयामास । वत्सोपमन्यो गा रक्षस्वेति । ०३३ ।
tamupādhyāyaḥ preṣayāmāsa |vatsopamanyo gā rakṣasveti | 033 |
स उपाध्यायवचनादरक्षद्गाः । स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०३४ ।
sa upādhyāyavacanādarakṣadgāḥ |sa cāhani gā rakṣitvā divasakṣaye'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre | 034 |
तमुपाध्यायः पीवानमपश्यत् । उवाच चैनम् । वत्सोपमन्यो केन वृत्तिं कल्पयसि । पीवानसि दृढमिति । ०३५ ।
tamupādhyāyaḥ pīvānamapaśyat |uvāca cainam |vatsopamanyo kena vṛttiṃ kalpayasi |pīvānasi dṛḍhamiti | 035 |
स उपाध्यायं प्रत्युवाच । भैक्षेण वृत्तिं कल्पयामीति । ०३६ ।
sa upādhyāyaṃ pratyuvāca |bhaikṣeṇa vṛttiṃ kalpayāmīti | 036 |
तमुपाध्यायः प्रत्युवाच । ममानिवेद्य भैक्षं नोपयोक्तव्यमिति । ०३७ ।
tamupādhyāyaḥ pratyuvāca |mamānivedya bhaikṣaṃ nopayoktavyamiti | 037 |
स तथेत्युक्त्वा पुनररक्षद्गाः । रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०३८ ।
sa tathetyuktvā punararakṣadgāḥ |rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre | 038 |
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच । वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि । केनेदानीं वृत्तिं कल्पयसीति । ०३९ ।
tamupādhyāyastathāpi pīvānameva dṛṣṭvovāca |vatsopamanyo sarvamaśeṣataste bhaikṣaṃ gṛhṇāmi |kenedānīṃ vṛttiṃ kalpayasīti | 039 |
स एवमुक्त उपाध्यायेन प्रत्युवाच । भगवते निवेद्य पूर्वमपरं चरामि । तेन वृत्तिं कल्पयामीति । ०४० ।
sa evamukta upādhyāyena pratyuvāca |bhagavate nivedya pūrvamaparaṃ carāmi |tena vṛttiṃ kalpayāmīti | 040 |
तमुपाध्यायः प्रत्युवाच । नैषा न्याय्या गुरुवृत्तिः । अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः । लुब्धोऽसीति । ०४१ ।
tamupādhyāyaḥ pratyuvāca |naiṣā nyāyyā guruvṛttiḥ |anyeṣāmapi vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ |lubdho'sīti | 041 |
स तथेत्युक्त्वा गा अरक्षत् । रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०४२ ।
sa tathetyuktvā gā arakṣat |rakṣitvā ca punarupādhyāyagṛhamāgamyopādhyāyasyāgrataḥ sthitvā namaścakre | 042 |
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच । अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि । पीवानसि । केन वृत्तिं कल्पयसीति । ०४३ ।
tamupādhyāyastathāpi pīvānameva dṛṣṭvā punaruvāca |ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyaccarasi |pīvānasi |kena vṛttiṃ kalpayasīti | 043 |
स उपाध्यायं प्रत्युवाच । भो एतासां गवां पयसा वृत्तिं कल्पयामीति । ०४४ ।
sa upādhyāyaṃ pratyuvāca |bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti | 044 |
तमुपाध्यायः प्रत्युवाच । नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति । ०४५ ।
tamupādhyāyaḥ pratyuvāca |naitannyāyyaṃ paya upayoktuṃ bhavato mayānanujñātamiti | 045 |
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे । ०४६ ।
sa tatheti pratijñāya gā rakṣitvā punarupādhyāyagṛhānetya guroragrataḥ sthitvā namaścakre | 046 |
तमुपाध्यायः पीवानमेवापश्यत् । उवाच चैनम् । भैक्षं नाश्नासि न चान्यच्चरसि । पयो न पिबसि । पीवानसि । केन वृत्तिं कल्पयसीति । ०४७ ।
tamupādhyāyaḥ pīvānamevāpaśyat |uvāca cainam |bhaikṣaṃ nāśnāsi na cānyaccarasi |payo na pibasi |pīvānasi |kena vṛttiṃ kalpayasīti | 047 |
स एवमुक्त उपाध्यायं प्रत्युवाच । भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति । ०४८ ।
sa evamukta upādhyāyaṃ pratyuvāca |bhoḥ phenaṃ pibāmi yamime vatsā mātṛṇāṃ stanaṃ pibanta udgirantīti | 048 |
तमुपाध्यायः प्रत्युवाच । एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति । तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः । फेनमपि भवान्न पातुमर्हतीति । ०४९ ।
tamupādhyāyaḥ pratyuvāca |ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenamudgiranti |tadevamapi vatsānāṃ vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ |phenamapi bhavānna pātumarhatīti | 049 |
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् । तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति । पयो न पिबति । फेनं नोपयुङ्क्ते । ०५० ।
sa tatheti pratijñāya nirāhārastā gā arakṣat |tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati |payo na pibati |phenaṃ nopayuṅkte | 050 |
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् । ०५१ ।
sa kadācidaraṇye kṣudhārto'rkapatrāṇyabhakṣayat | 051 |
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् । सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् । ०५२ ।
sa tairarkapatrairbhakṣitaiḥ kṣārakaṭūṣṇavipākibhiścakṣuṣyupahato'ndho'bhavat |so'ndho'pi caṅkramyamāṇaḥ kūpe'patat | 052 |
अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् । मयोपमन्युः सर्वतः प्रतिषिद्धः । स नियतं कुपितः । ततो नागच्छति चिरगतश्चेति । ०५३ ।
atha tasminnanāgacchatyupādhyāyaḥ śiṣyānavocat |mayopamanyuḥ sarvataḥ pratiṣiddhaḥ |sa niyataṃ kupitaḥ |tato nāgacchati ciragataśceti | 053 |
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे । भो उपमन्यो क्वासि । वत्सैहीति । ०५४ ।
sa evamuktvā gatvāraṇyamupamanyorāhvānaṃ cakre |bho upamanyo kvāsi |vatsaihīti | 054 |
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः । अयमस्मि भो उपाध्याय कूपे पतित इति । ०५५ ।
sa tadāhvānamupādhyāyācchrutvā pratyuvācoccaiḥ |ayamasmi bho upādhyāya kūpe patita iti | 055 |
तमुपाध्यायः प्रत्युवाच । कथमसि कूपे पतित इति । ०५६ ।
tamupādhyāyaḥ pratyuvāca |kathamasi kūpe patita iti | 056 |
स तं प्रत्युवाच । अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि । अतः कूपे पतित इति । ०५७ ।
sa taṃ pratyuvāca |arkapatrāṇi bhakṣayitvāndhībhūto'smi |ataḥ kūpe patita iti | 057 |
तमुपाध्यायः प्रत्युवाच । अश्विनौ स्तुहि । तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति । ०५८ ।
tamupādhyāyaḥ pratyuvāca |aśvinau stuhi |tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāviti | 058 |
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः । ०५९ ।
sa evamukta upādhyāyena stotuṃ pracakrame devāvaśvinau vāgbhirṛgbhiḥ | 059 |
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ । दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ॥६०॥
pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāvanantau |divyau suparṇau virajau vimānā; vadhikṣiyantau bhuvanāni viśvā ||60||
हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ । शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ॥६१॥
hiraṇmayau śakunī sāmparāyau; nāsatyadasrau sunasau vaijayantau |śukraṃ vayantau tarasā suvemā; vabhi vyayantāvasitaṃ vivasvat ||61||
ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय । तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ॥६२॥
grastāṃ suparṇasya balena vartikā; mamuñcatāmaśvinau saubhagāya |tāvatsuvṛttāvanamanta māyayā; sattamā gā aruṇā udāvahan ||62||
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति । नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥६३॥
ṣaṣṭiśca gāvastriśatāśca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti |nānāgoṣṭhā vihitā ekadohanā; stāvaśvinau duhato gharmamukthyam ||63||
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः । अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ॥६४॥
ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣvanyā viṃśatirarpitā arāḥ |anemi cakraṃ parivartate'jaraṃ; māyāśvinau samanakti carṣaṇī ||64||
एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् । यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥६५ - ग॥
ekaṃ cakraṃ vartate dvādaśāraṃ pradhi; ṣaṇṇābhimekākṣamamṛtasya dhāraṇam |yasmindevā adhi viśve viṣaktā; stāvaśvinau muñcato mā viṣīdatam ||65||
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी । भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ॥६६॥
aśvināvindramamṛtaṃ vṛttabhūyau; tirodhattāmaśvinau dāsapatnī |bhittvā girimaśvinau gāmudācarantau; tadvṛṣṭamahnā prathitā valasya ||66||
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति । तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥६७॥
yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti |tāsāṃ yātamṛṣayo'nuprayānti; devā manuṣyāḥ kṣitimācaranti ||67||
युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा । ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥६८॥
yuvāṃ varṇānvikurutho viśvarūpāṃ; ste'dhikṣiyanti bhuvanāni viśvā |te bhānavo'pyanusṛtāścaranti; devā manuṣyāḥ kṣitimācaranti ||68||
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य । तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ॥६९॥
tau nāsatyāvaśvināvāmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya |tau nāsatyāvamṛtāvṛtāvṛdhā; vṛte devāstatprapadena sūte ||69||
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते । सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ॥७०॥
mukhena garbhaṃ labhatāṃ yuvānau; gatāsuretatprapadena sūte |sadyo jāto mātaramatti garbha; stāvaśvinau muñcatho jīvase gāḥ ||70||
एवं तेनाभिष्टुतावश्विनावाजग्मतुः । आहतुश्चैनम् । प्रीतौ स्वः । एष तेऽपूपः । अशानैनमिति । ०७१ ।
evaṃ tenābhiṣṭutāvaśvināvājagmatuḥ |āhatuścainam |prītau svaḥ |eṣa te'pūpaḥ |aśānainamiti | 071 |
स एवमुक्तः प्रत्युवाच । नानृतमूचतुर्भवन्तौ । न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति । ०७२ ।
sa evamuktaḥ pratyuvāca |nānṛtamūcaturbhavantau |na tvahametamapūpamupayoktumutsahe anivedya gurava iti | 072 |
ततस्तमश्विनावूचतुः । आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः । उपयुक्तश्च स तेनानिवेद्य गुरवे । त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति । ०७३ ।
tatastamaśvināvūcatuḥ |āvābhyāṃ purastādbhavata upādhyāyenaivamevābhiṣṭutābhyāmapūpaḥ prītābhyāṃ dattaḥ |upayuktaśca sa tenānivedya gurave |tvamapi tathaiva kuruṣva yathā kṛtamupādhyāyeneti | 073 |
स एवमुक्तः पुनरेव प्रत्युवाचैतौ । प्रत्यनुनये भवन्तावश्विनौ । नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति । ०७४ ।
sa evamuktaḥ punareva pratyuvācaitau |pratyanunaye bhavantāvaśvinau |notsahe'hamanivedyopādhyāyāyopayoktumiti | 074 |
तमश्विनावाहतुः । प्रीतौ स्वस्तवानया गुरुवृत्त्या । उपाध्यायस्य ते कार्ष्णायसा दन्ताः । भवतो हिरण्मया भविष्यन्ति । चक्षुष्मांश्च भविष्यसि । श्रेयश्चावाप्स्यसीति । ०७५ ।
tamaśvināvāhatuḥ |prītau svastavānayā guruvṛttyā |upādhyāyasya te kārṣṇāyasā dantāḥ |bhavato hiraṇmayā bhaviṣyanti |cakṣuṣmāṃśca bhaviṣyasi |śreyaścāvāpsyasīti | 075 |
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे । स चास्य प्रीतिमानभूत् । ०७६ ।
sa evamukto'śvibhyāṃ labdhacakṣurupādhyāyasakāśamāgamyopādhyāyamabhivādyācacakṣe |sa cāsya prītimānabhūt | 076 |
आह चैनम् । यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्तीति । ०७७ ।
āha cainam |yathāśvināvāhatustathā tvaṃ śreyo'vāpsyasīti |sarve ca te vedāḥ pratibhāsyantīti | 077 |
एषा तस्यापि परीक्षोपमन्योः । ०७८ ।
eṣā tasyāpi parīkṣopamanyoḥ | 078 |
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम । ०७९ ।
athāparaḥ śiṣyastasyaivāyodasya dhaumyasya vedo nāma | 079 |
तमुपाध्यायः संदिदेश । वत्स वेद इहास्यताम् । भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् । श्रेयस्ते भविष्यतीति । ०८० ।
tamupādhyāyaḥ saṃdideśa |vatsa veda ihāsyatām |bhavatā madgṛhe kañcitkālaṃ śuśrūṣamāṇena bhavitavyam |śreyaste bhaviṣyatīti | 080 |
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् । गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः । ०८१ ।
sa tathetyuktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo'vasat |gauriva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ | 081 |
तस्य महता कालेन गुरुः परितोषं जगाम । तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप । एषा तस्यापि परीक्षा वेदस्य । ०८२ ।
tasya mahatā kālena guruḥ paritoṣaṃ jagāma |tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa |eṣā tasyāpi parīkṣā vedasya | 082 |
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत । तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः । ०८३ ।
sa upādhyāyenānujñātaḥ samāvṛttastasmādgurukulavāsādgṛhāśramaṃ pratyapadyata |tasyāpi svagṛhe vasatastrayaḥ śiṣyā babhūvuḥ | 083 |
स शिष्यान्न किञ्चिदुवाच । कर्म वा क्रियतां गुरुशुश्रूषा वेति । दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष । ०८४ ।
sa śiṣyānna kiñciduvāca |karma vā kriyatāṃ guruśuśrūṣā veti |duḥkhābhijño hi gurukulavāsasya śiṣyānparikleśena yojayituṃ neyeṣa | 084 |
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः । ०८५ ।
atha kasyacitkālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃ cakratuḥ | 085 |
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास । भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति । ०८६ ।
sa kadācidyājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa |bho uttaṅka yatkiñcidasmadgṛhe parihīyate tadicchāmyahamaparihīṇaṃ bhavatā kriyamāṇamiti | 086 |
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम । ०८७ ।
sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma | 087 |
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म । ०८८ ।
athottaṅko guruśuśrūṣurguruniyogamanutiṣṭhamānastatra gurukule vasati sma | 088 |
स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः । उपाध्यायिनी ते ऋतुमती । उपाध्यायश्च प्रोषितः । अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् । एतद्विषीदतीति । ०८९ ।
sa vasaṃstatropādhyāyastrībhiḥ sahitābhirāhūyoktaḥ |upādhyāyinī te ṛtumatī |upādhyāyaśca proṣitaḥ |asyā yathāyamṛturvandhyo na bhavati tathā kriyatām |etadviṣīdatīti | 089 |
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच । न मया स्त्रीणां वचनादिदमकार्यं कार्यम् । न ह्यहमुपाध्यायेन संदिष्टः । अकार्यमपि त्वया कार्यमिति । ०९० ।
sa evamuktastāḥ striyaḥ pratyuvāca |na mayā strīṇāṃ vacanādidamakāryaṃ kāryam |na hyahamupādhyāyena saṃdiṣṭaḥ |akāryamapi tvayā kāryamiti | 090 |
तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् । स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् । ०९१ ।
tasya punarupādhyāyaḥ kālāntareṇa gṛhānupajagāma tasmātpravāsāt |sa tadvṛttaṃ tasyāśeṣamupalabhya prītimānabhūt | 091 |
उवाच चैनम् । वत्सोत्तङ्क किं ते प्रियं करवाणीति । धर्मतो हि शुश्रूषितोऽस्मि भवता । तेन प्रीतिः परस्परेण नौ संवृद्धा । तदनुजाने भवन्तम् । सर्वामेव सिद्धिं प्राप्स्यसि । गम्यतामिति । ०९२ ।
uvāca cainam |vatsottaṅka kiṃ te priyaṃ karavāṇīti |dharmato hi śuśrūṣito'smi bhavatā |tena prītiḥ paraspareṇa nau saṃvṛddhā |tadanujāne bhavantam |sarvāmeva siddhiṃ prāpsyasi |gamyatāmiti | 092 |
स एवमुक्तः प्रत्युवाच । किं ते प्रियं करवाणीति । एवं ह्याहुः । ०९३ ।
sa evamuktaḥ pratyuvāca |kiṃ te priyaṃ karavāṇīti |evaṃ hyāhuḥ | 093 |
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति । ०९४ ।
yaścādharmeṇa vibrūyādyaścādharmeṇa pṛcchati | 094 |
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति । सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति । ०९५ ।
tayoranyataraḥ praiti vidveṣaṃ cādhigacchati |so'hamanujñāto bhavatā icchāmīṣṭaṃ te gurvarthamupahartumiti | 095 |
तेनैवमुक्त उपाध्यायः प्रत्युवाच । वत्सोत्तङ्क उष्यतां तावदिति । ०९६ ।
tenaivamukta upādhyāyaḥ pratyuvāca |vatsottaṅka uṣyatāṃ tāvaditi | 096 |
स कदाचित्तमुपाध्यायमाहोत्तङ्कः । आज्ञापयतु भवान् । किं ते प्रियमुपहरामि गुर्वर्थमिति । ०९७ ।
sa kadācittamupādhyāyamāhottaṅkaḥ |ājñāpayatu bhavān |kiṃ te priyamupaharāmi gurvarthamiti | 097 |
तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति । तद्गच्छ । एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति । एषा यद्ब्रवीति तदुपहरस्वेति । ०९८ ।
tamupādhyāyaḥ pratyuvāca |vatsottaṅka bahuśo māṃ codayasi gurvarthamupahareyamiti |tadgaccha |enāṃ praviśyopādhyāyinīṃ pṛccha kimupaharāmīti |eṣā yadbravīti tadupaharasveti | 098 |
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् । भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् । तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् । तदाज्ञापयतु भवती । किमुपहरामि गुर्वर्थमिति । ०९९ ।
sa evamukta upādhyāyenopādhyāyinīmapṛcchat |bhavatyupādhyāyenāsmyanujñāto gṛhaṃ gantum |tadicchāmīṣṭaṃ te gurvarthamupahṛtyānṛṇo gantum |tadājñāpayatu bhavatī |kimupaharāmi gurvarthamiti | 099 |
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच । गच्छ पौष्यं राजानम् । भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले । ते आनयस्व । इतश्चतुर्थेऽहनि पुण्यकं भविता । ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि । शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व । श्रेयो हि ते स्यात्क्षणं कुर्वत इति । १०० । 1.3.96
saivamuktopādhyāyinyuttaṅkaṃ pratyuvāca |gaccha pauṣyaṃ rājānam |bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale |te ānayasva |itaścaturthe'hani puṇyakaṃ bhavitā |tābhyāmābaddhābhyāṃ brāhmaṇānpariveṣṭumicchāmi |śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminnahani sampādayasva |śreyo hi te syātkṣaṇaṃ kurvata iti | 100 | 1.3.96
स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः । स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव । १०१ ।
sa evamukta upādhyāyinyā prātiṣṭhatottaṅkaḥ |sa pathi gacchannapaśyadṛṣabhamatipramāṇaṃ tamadhirūḍhaṃ ca puruṣamatipramāṇameva | 101 |
स पुरुष उत्तङ्कमभ्यभाषत । उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति । १०२ । स एवमुक्तो नैच्छत् । १०३ ।
sa puruṣa uttaṅkamabhyabhāṣata |uttaṅkaitatpurīṣamasya ṛṣabhasya bhakṣayasveti | 102 |sa evamukto naicchat | 103 |
तमाह पुरुषो भूयः । भक्षयस्वोत्तङ्क । मा विचारय । उपाध्यायेनापि ते भक्षितं पूर्वमिति । १०४ ।
tamāha puruṣo bhūyaḥ |bhakṣayasvottaṅka |mā vicāraya |upādhyāyenāpi te bhakṣitaṃ pūrvamiti | 104 |
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः । १०५ ।
sa evamukto bāḍhamityuktvā tadā tadṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ | 105 |
तमुपेत्यापश्यदुत्तङ्क आसीनम् । स तमुपेत्याशीर्भिरभिनन्द्योवाच । अर्थी भवन्तमुपगतोऽस्मीति । १०६ ।
tamupetyāpaśyaduttaṅka āsīnam |sa tamupetyāśīrbhirabhinandyovāca |arthī bhavantamupagato'smīti | 106 |
स एनमभिवाद्योवाच । भगवन्पौष्यः खल्वहम् । किं करवाणीति । १०७ ।
sa enamabhivādyovāca |bhagavanpauṣyaḥ khalvaham |kiṃ karavāṇīti | 107 |
तमुवाचोत्तङ्कः । गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति । १०८ ।
tamuvācottaṅkaḥ |gurvarthe kuṇḍalābhyāmarthyāgato'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavāndātumarhatīti | 108 |
तं पौष्यः प्रत्युवाच । प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति । १०९ ।
taṃ pauṣyaḥ pratyuvāca |praviśyāntaḥpuraṃ kṣatriyā yācyatāmiti | 109 |
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् । ११० ।
sa tenaivamuktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat | 110 |
स पौष्यं पुनरुवाच । न युक्तं भवता वयमनृतेनोपचरितुम् । न हि ते क्षत्रियान्तःपुरे संनिहिता । नैनां पश्यामीति । १११ ।
sa pauṣyaṃ punaruvāca |na yuktaṃ bhavatā vayamanṛtenopacaritum |na hi te kṣatriyāntaḥpure saṃnihitā |naināṃ paśyāmīti | 111 |
स एवमुक्तः पौष्यस्तं प्रत्युवाच । सम्प्रति भवानुच्छिष्टः । स्मर तावत् । न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् । पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति । ११२ ।
sa evamuktaḥ pauṣyastaṃ pratyuvāca |samprati bhavānucchiṣṭaḥ |smara tāvat |na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum |pativratātvādeṣā nāśucerdarśanamupaitīti | 112 |
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच । अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति । ११३ ।
athaivamukta uttaṅkaḥ smṛtvovāca |asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti | 113 |
तं पौष्यः प्रत्युवाच । एतत्तदेवं हि । न गच्छतोपस्पृष्टं भवति न स्थितेनेति । ११४ ।
taṃ pauṣyaḥ pratyuvāca |etattadevaṃ hi |na gacchatopaspṛṣṭaṃ bhavati na sthiteneti | 114 |
अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् । ११५ ।
athottaṅkastathetyuktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano'śabdābhir hṛdayaṅgamābhiradbhirupaspṛśya triḥ pītvā dviḥ parimṛjya khānyadbhirupaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyāmapaśyat | 115 |
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच । स्वागतं ते भगवन् । आज्ञापय किं करवाणीति । ११६ ।
sā ca dṛṣṭvaivottaṅkamabhyutthāyābhivādyovāca |svāgataṃ te bhagavan | ājñāpaya kiṃ karavāṇīti | 116 |
स तामुवाच । एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति । ११७ ।
sa tāmuvāca |ete kuṇḍale gurvarthaṃ me bhikṣite dātumarhasīti | 117 |
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् । ११८ ।
sā prītā tena tasya sadbhāvena pātramayamanatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat | 118 |
आह चैनम् । एते कुण्डले तक्षको नागराजः प्रार्थयति । अप्रमत्तो नेतुमर्हसीति । ११९ ।
āha cainam |ete kuṇḍale takṣako nāgarājaḥ prārthayati |apramatto netumarhasīti | 119 |
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच । भवति सुनिर्वृता भव । न मां शक्तस्तक्षको नागराजो धर्षयितुमिति । १२० ।
sa evamuktastāṃ kṣatriyāṃ pratyuvāca |bhavati sunirvṛtā bhava |na māṃ śaktastakṣako nāgarājo dharṣayitumiti | 120 |
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् । १२१ ।
sa evamuktvā tāṃ kṣatriyāmāmantrya pauṣyasakāśamāgacchat | 121 |
स तं दृष्ट्वोवाच । भोः पौष्य प्रीतोऽस्मीति । १२२ ।
sa taṃ dṛṣṭvovāca |bhoḥ pauṣya prīto'smīti | 122 |
तं पौष्यः प्रत्युवाच । भगवंश्चिरस्य पात्रमासाद्यते । भवांश्च गुणवानतिथिः । तत्करिष्ये श्राद्धम् । क्षणः क्रियतामिति । १२३ ।
taṃ pauṣyaḥ pratyuvāca |bhagavaṃścirasya pātramāsādyate |bhavāṃśca guṇavānatithiḥ |tatkariṣye śrāddham |kṣaṇaḥ kriyatāmiti | 123 |
तमुत्तङ्कः प्रत्युवाच । कृतक्षण एवास्मि । शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति । १२४ ।
tamuttaṅkaḥ pratyuvāca |kṛtakṣaṇa evāsmi |śīghramicchāmi yathopapannamannamupahṛtaṃ bhavateti | 124 |
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास । १२५ ।
sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa | 125 |
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच । यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति । १२६ ।
athottaṅkaḥ śītamannaṃ sakeśaṃ dṛṣṭvā aśucyetaditi matvā pauṣyamuvāca |yasmānme aśucyannaṃ dadāsi tasmadandho bhaviṣyasīti | 126 |
तं पौष्यः प्रत्युवाच । यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । १२७ ।
taṃ pauṣyaḥ pratyuvāca |yasmāttvamapyaduṣṭamannaṃ dūṣayasi tasmādanapatyo bhaviṣyasīti | 127 |
सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास । १२८ ।
so'tha pauṣyastasyāśucibhāvamannasyāgamayāmāsa | 128 |
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास । भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च । तत्क्षामये भवन्तम् । न भवेयमन्ध इति । १२९ ।
atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśamaśuci matvottaṅkaṃ prasādayāmāsa |bhagavannajñānādetadannaṃ sakeśamupahṛtaṃ śītaṃ ca |tatkṣāmaye bhavantam |na bhaveyamandha iti | 129 |
तमुत्तङ्कः प्रत्युवाच । न मृषा ब्रवीमि । भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति । ममापि शापो न भवेद्भवता दत्त इति । १३० ।
tamuttaṅkaḥ pratyuvāca |na mṛṣā bravīmi |bhūtvā tvamandho nacirādanandho bhaviṣyasīti |mamāpi śāpo na bhavedbhavatā datta iti | 130 |
तं पौष्यः प्रत्युवाच । नाहं शक्तः शापं प्रत्यादातुम् । न हि मे मन्युरद्याप्युपशमं गच्छति । किं चैतद्भवता न ज्ञायते यथा । १३१ ।
taṃ pauṣyaḥ pratyuvāca |nāhaṃ śaktaḥ śāpaṃ pratyādātum |na hi me manyuradyāpyupaśamaṃ gacchati |kiṃ caitadbhavatā na jñāyate yathā | 131 |
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः । विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ॥१३२॥
nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitastīkṣṇadhāraḥ |viparītametadubhayaṃ kṣatriyasya; vāṅnāvanītī hṛdayaṃ tīkṣṇadhāram ||132||
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् । गम्यतामिति । १३३ ।
tadevaṃ gate na śakto'haṃ tīkṣṇahṛdayatvāttaṃ śāpamanyathā kartum |gamyatāmiti | 133 |
तमुत्तङ्कः प्रत्युवाच । भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः । प्राक्च तेऽभिहितम् । यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । दुष्टे चान्ने नैष मम शापो भविष्यतीति । १३४ ।
tamuttaṅkaḥ pratyuvāca |bhavatāhamannasyāśucibhāvamāgamayya pratyanunītaḥ |prākca te'bhihitam |yasmādaduṣṭamannaṃ dūṣayasi tasmādanapatyo bhaviṣyasīti |duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti | 134 |
सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च । अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे । १३६ ।
so'paśyatpathi nagnaṃ śramaṇamāgacchantaṃ muhurmuhurdṛśyamānamadṛśyamānaṃ ca |athottaṅkaste kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame | 136 |
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् । तमुत्तङ्कोऽभिसृत्य जग्राह । स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश । १३७ ।
etasminnantare sa śramaṇastvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat |tamuttaṅko'bhisṛtya jagrāha |sa tadrūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa | 137 |
प्रविश्य च नागलोकं स्वभवनमगच्छत् । तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन । प्रविश्य च नागानस्तुवदेभिः श्लोकैः । १३८ ।
praviśya ca nāgalokaṃ svabhavanamagacchat |tamuttaṅko'nvāviveśa tenaiva bilena |praviśya ca nāgānastuvadebhiḥ ślokaiḥ | 138 |
य ऐरावतराजानः सर्पाः समितिशोभनाः । वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ॥१३९॥
ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ |varṣanta iva jīmūtāḥ savidyutpavaneritāḥ ||139||
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः । आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥१४०॥
surūpāśca virūpāśca tathā kalmāṣakuṇḍalāḥ |ādityavannākapṛṣṭhe rejurairāvatodbhavāḥ ||140||
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे । इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ॥१४१॥
bahūni nāgavartmāni gaṅgāyāstīra uttare |icchetko'rkāṃśusenāyāṃ cartumairāvataṃ vinā ||141||
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः । सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ॥१४२॥
śatānyaśītiraṣṭau ca sahasrāṇi ca viṃśatiḥ |sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yadejati ||142||
ये चैनमुपसर्पन्ति ये च दूरं परं गताः । अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ॥१४३॥
ye cainamupasarpanti ye ca dūraṃ paraṃ gatāḥ |ahamairāvatajyeṣṭhabhrātṛbhyo'karavaṃ namaḥ ||143||
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा । तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ॥१४४॥
yasya vāsaḥ kurukṣetre khāṇḍave cābhavatsadā |taṃ kādraveyamastauṣaṃ kuṇḍalārthāya takṣakam ||144||
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ । कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ॥१४५॥
takṣakaścāśvasenaśca nityaṃ sahacarāvubhau |kurukṣetre nivasatāṃ nadīmikṣumatīmanu ||145||
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः । अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ॥१४६॥
jaghanyajastakṣakasya śrutaseneti yaḥ śrutaḥ |avasadyo mahaddyumni prārthayannāgamukhyatām ||146||
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥१४६॥
karavāṇi sadā cāhaṃ namastasmai mahātmane ||146||
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ । १४७ ।
evaṃ stuvannapi nāgānyadā te kuṇḍale nālabhadathāpaśyatstriyau tantre adhiropya paṭaṃ vayantyau | 147 |
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः । चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् । पुरुषं चापश्यद्दर्शनीयम् । १४८ ।
tasmiṃśca tantre kṛṣṇāḥ sitāśca tantavaḥ |cakraṃ cāpaśyatṣaḍbhiḥ kumāraiḥ parivartyamānam |puruṣaṃ cāpaśyaddarśanīyam | 148 |
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः । १४९ ।
sa tānsarvāṃstuṣṭāva ebhirmantravādaślokaiḥ | 149 |
त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् । चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ॥१५०॥ 1.3.146
trīṇyarpitānyatra śatāni madhye; ṣaṣṭiśca nityaṃ carati dhruve'smin |cakre caturviṃśatiparvayoge; ṣaḍyatkumārāḥ parivartayanti ||150|| 1.3.146
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ । कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ॥१५१॥
tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatastantūnsatataṃ vartayantyau |kṛṣṇānsitāṃścaiva vivartayantyau; bhūtānyajasraṃ bhuvanāni caiva ||151||
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता । कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ॥१५२॥
vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucernihantā |kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke ||152||
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः । नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ॥१५३॥
yo vājinaṃ garbhamapāṃ purāṇaṃ; vaiśvānaraṃ vāhanamabhyupetaḥ |namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya ||153||
ततः स एनं पुरुषः प्राह । प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण । किं ते प्रियं करवाणीति । १५४ ।
tataḥ sa enaṃ puruṣaḥ prāha |prīto'smi te'hamanena stotreṇa |kiṃ te priyaṃ karavāṇīti | 154 |
स तमुवाच । नागा मे वशमीयुरिति । १५५ ।
sa tamuvāca |nāgā me vaśamīyuriti | 155 |
स एनं पुरुषः पुनरुवाच । एतमश्वमपाने धमस्वेति । १५६ ।
sa enaṃ puruṣaḥ punaruvāca |etamaśvamapāne dhamasveti | 156 |
स तमश्वमपानेऽधमत् । अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः । १५७ ।
sa tamaśvamapāne'dhamat |athāśvāddhamyamānātsarvasrotobhyaḥ sadhūmā arciṣo'gnerniṣpetuḥ | 157 |
ताभिर्नागलोको धूपितः । १५८ ।
tābhirnāgaloko dhūpitaḥ | 158 |
अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच । एते कुण्डले प्रतिगृह्णातु भवानिति ।। १५९ - र ।।
atha sasambhramastakṣako'gnitejobhayaviṣaṇṇaste kuṇḍale gṛhītvā sahasā svabhavanānniṣkramyottaṅkamuvāca |ete kuṇḍale pratigṛhṇātu bhavāniti | 159 |
एते कुण्डले प्रतिगृह्णातु भवानिति । १५९ ।
ete kuṇḍale pratigṛhṇātu bhavāniti | 159 |
स ते प्रतिजग्राहोत्तङ्कः । कुण्डले प्रतिगृह्याचिन्तयत् । अद्य तत्पुण्यकमुपाध्यायिन्याः । दूरं चाहमभ्यागतः । कथं नु खलु सम्भावयेयमिति । १६० ।
sa te pratijagrāhottaṅkaḥ |kuṇḍale pratigṛhyācintayat |adya tatpuṇyakamupādhyāyinyāḥ |dūraṃ cāhamabhyāgataḥ |kathaṃ nu khalu sambhāvayeyamiti | 160 |
तत एनं चिन्तयानमेव स पुरुष उवाच । उत्तङ्क एनमश्वमधिरोह । एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति । १६१ ।
tata enaṃ cintayānameva sa puruṣa uvāca |uttaṅka enamaśvamadhiroha |eṣa tvāṃ kṣaṇādevopādhyāyakulaṃ prāpayiṣyatīti | 161 |
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् । उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे । १६२ ।
sa tathetyuktvā tamaśvamadhiruhya pratyājagāmopādhyāyakulam |upādhyāyinī ca snātā keśānāvapayantyupaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe | 162 |
अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् । ते चास्यै कुण्डले प्रायच्छत् । १६३ ।
athottaṅkaḥ praviśya upādhyāyinīmabhyavādayat |te cāsyai kuṇḍale prāyacchat | 163 |
सा चैनं प्रत्युवाच । उत्तङ्क देशे कालेऽभ्यागतः । स्वागतं ते वत्स । मनागसि मया न शप्तः । श्रेयस्तवोपस्थितम् । सिद्धिमाप्नुहीति । १६४ ।
sā cainaṃ pratyuvāca |uttaṅka deśe kāle'bhyāgataḥ |svāgataṃ te vatsa |manāgasi mayā na śaptaḥ |śreyastavopasthitam |siddhimāpnuhīti | 164 |
अथोत्तङ्क उपाध्यायमभ्यवादयत् । तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क स्वागतं ते । किं चिरं कृतमिति । १६५ ।
athottaṅka upādhyāyamabhyavādayat |tamupādhyāyaḥ pratyuvāca |vatsottaṅka svāgataṃ te |kiṃ ciraṃ kṛtamiti | 165 |
तमुत्तङ्क उपाध्यायं प्रत्युवाच । भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि । तेनास्मि नागलोकं नीतः । १६६ ।
tamuttaṅka upādhyāyaṃ pratyuvāca |bhostakṣakeṇa nāgarājena vighnaḥ kṛto'sminkarmaṇi |tenāsmi nāgalokaṃ nītaḥ | 166 |
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ । तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः । किं तत् । १६७ ।
tatra ca mayā dṛṣṭe striyau tantre'dhiropya paṭaṃ vayantyau |tasmiṃśca tantre kṛṣṇāḥ sitāśca tantavaḥ |kiṃ tat | 167 |
तत्र च मया चक्रं दृष्टं द्वादशारम् । षट्चैनं कुमाराः परिवर्तयन्ति । तदपि किम् । १६८ ।
tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram |ṣaṭcainaṃ kumārāḥ parivartayanti |tadapi kim | 168 |
पुरुषश्चापि मया दृष्टः । स पुनः कः । १६९ ।
puruṣaścāpi mayā dṛṣṭaḥ |sa punaḥ kaḥ | 169 |
अश्वश्चातिप्रमाणयुक्तः । स चापि कः । १७० ।
aśvaścātipramāṇayuktaḥ |sa cāpi kaḥ | 170 |
पथि गच्छता मया ऋषभो दृष्टः । तं च पुरुषोऽधिरूढः । तेनास्मि सोपचारमुक्तः । उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय । उपाध्यायेनापि ते भक्षितमिति । ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् । तदिच्छामि भवतोपदिष्टं किं तदिति । १७१ ।
pathi gacchatā mayā ṛṣabho dṛṣṭaḥ |taṃ ca puruṣo'dhirūḍhaḥ |tenāsmi sopacāramuktaḥ |uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya |upādhyāyenāpi te bhakṣitamiti |tatastadvacanānmayā tadṛṣabhasya purīṣamupayuktam |tadicchāmi bhavatopadiṣṭaṃ kiṃ taditi | 171 |
तेनैवमुक्त उपाध्यायः प्रत्युवाच । ये ते स्त्रियौ धाता विधाता च । ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी । १७२ ।
tenaivamukta upādhyāyaḥ pratyuvāca |ye te striyau dhātā vidhātā ca |ye ca te kṛṣṇāḥ sitāśca tantavaste rātryahanī | 172 |
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् । यः पुरुषः स पर्जन्यः । योऽश्वः सोऽग्निः । १७३ ।
yadapi taccakraṃ dvādaśāraṃ ṣaṭkumārāḥ parivartayanti te ṛtavaḥ ṣaṭsaṃvatsaraścakram |yaḥ puruṣaḥ sa parjanyaḥ |yo'śvaḥ so'gniḥ | 173 |
य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः । यश्चैनमधिरूढः स इन्द्रः । यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् । १७४ ।
ya ṛṣabhastvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ |yaścainamadhirūḍhaḥ sa indraḥ |yadapi te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tadamṛtam | 174 |
तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने । स चापि मम सखा इन्द्रः । १७५ ।
tena khalvasi na vyāpannastasminnāgabhavane |sa cāpi mama sakhā indraḥ | 175 |
तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि । तत्सौम्य गम्यताम् । अनुजाने भवन्तम् । श्रेयोऽवाप्स्यसीति । १७६ ।
tadanugrahātkuṇḍale gṛhītvā punarabhyāgato'si |tatsaumya gamyatām |anujāne bhavantam |śreyo'vāpsyasīti | 176 |
स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे । १७७ ।
sa upādhyāyenānujñāta uttaṅkaḥ kruddhastakṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe | 177 |
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः । समागच्छत राजानमुत्तङ्को जनमेजयम् ॥१७८॥
sa hāstinapuraṃ prāpya nacirāddvijasattamaḥ |samāgacchata rājānamuttaṅko janamejayam ||178||
पुरा तक्षशिलातस्तं निवृत्तमपराजितम् । सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥१७९॥
purā takṣaśilātastaṃ nivṛttamaparājitam |samyagvijayinaṃ dṛṣṭvā samantānmantribhirvṛtam ||179||
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः । उवाचैनं वचः काले शब्दसम्पन्नया गिरा ॥१८०॥
tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ |uvācainaṃ vacaḥ kāle śabdasampannayā girā ||180||
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम । बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ॥१८१॥
anyasminkaraṇīye tvaṃ kārye pārthivasattama |bālyādivānyadeva tvaṃ kuruṣe nṛpasattama ||181||
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह । जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ॥१८२॥
evamuktastu vipreṇa sa rājā pratyuvāca ha |janamejayaḥ prasannātmā samyaksampūjya taṃ munim ||182||
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि । प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ॥१८३॥
āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi |prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣurasmyadya vacastvadīyam ||183||
स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः । उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ॥१८४॥
sa evamuktastu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ |uvāca rājānamadīnasattvaṃ; svameva kāryaṃ nṛpateśca yattat ||184||
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता । तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥१८५॥
takṣakeṇa narendrendra yena te hiṃsitaḥ pitā |tasmai pratikuruṣva tvaṃ pannagāya durātmane ||185||
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः । तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥१८६॥
kāryakālaṃ ca manye'haṃ vidhidṛṣṭasya karmaṇaḥ |tadgacchāpacitiṃ rājanpitustasya mahātmanaḥ ||186||
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना । पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥१८७॥
tena hyanaparādhī sa daṣṭo duṣṭāntarātmanā |pañcatvamagamadrājā vajrāhata iva drumaḥ ||187||
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः । अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥१८८॥
baladarpasamutsiktastakṣakaḥ pannagādhamaḥ |akāryaṃ kṛtavānpāpo yo'daśatpitaraṃ tava ||188||
राजर्षिवंशगोप्तारममरप्रतिमं नृपम् । जघान काश्यपं चैव न्यवर्तयत पापकृत् ॥१८९॥
rājarṣivaṃśagoptāramamarapratimaṃ nṛpam |jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt ||189||
दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने । सर्पसत्रे महाराज त्वयि तद्धि विधीयते ॥१९०॥
dagdhumarhasi taṃ pāpaṃ jvalite havyavāhane |sarpasatre mahārāja tvayi taddhi vidhīyate ||190||
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि । मम प्रियं च सुमहत्कृतं राजन्भविष्यति ॥१९१॥
evaṃ pituścāpacitiṃ gatavāṃstvaṃ bhaviṣyasi |mama priyaṃ ca sumahatkṛtaṃ rājanbhaviṣyati ||191||
कर्मणः पृथिवीपाल मम येन दुरात्मना । विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥१९२॥
karmaṇaḥ pṛthivīpāla mama yena durātmanā |vighnaḥ kṛto mahārāja gurvarthaṃ carato'nagha ||192||
एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह । उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥१९३॥
etacchrutvā tu nṛpatistakṣakasya cukopa ha |uttaṅkavākyahaviṣā dīpto'gnirhaviṣā yathā ||193||
अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः । उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ॥१९४॥
apṛcchacca tadā rājā mantriṇaḥ svānsuduḥkhitaḥ |uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati ||194||
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् । यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ॥१९५॥ 1.3.188
tadaiva hi sa rājendro duḥkhaśokāpluto'bhavat |yadaiva pitaraṃ vṛttamuttaṅkādaśṛṇottadā ||195|| 1.3.188
ॐ श्री परमात्मने नमः