| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गरुड उवाच॥
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर । बलं तु मम जानीहि महच्चासह्यमेव च ॥१॥
sakhyaṃ me'stu tvayā deva yathecchasi puraṃdara . balaṃ tu mama jānīhi mahaccāsahyameva ca ..1..
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् । गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ॥२॥
kāmaṃ naitatpraśaṃsanti santaḥ svabalasaṃstavam . guṇasaṅkīrtanaṃ cāpi svayameva śatakrato ..2..
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया । न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥३॥
sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā . na hyātmastavasaṃyuktaṃ vaktavyamanimittataḥ ..3..
सपर्वतवनामुर्वीं ससागरवनामिमाम् । पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ॥४॥
saparvatavanāmurvīṃ sasāgaravanāmimām . pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam ..4..
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् । वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥५॥
sarvānsampiṇḍitānvāpi lokānsasthāṇujaṅgamān . vaheyamapariśrānto viddhīdaṃ me mahadbalam ..5..
सूत उवाच॥
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः । आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ॥६॥
ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ . āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ ..6..
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् । न कार्यं तव सोमेन मम सोमः प्रदीयताम् ॥७॥ ( अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥७॥ )
pratigṛhyatāmidānīṃ me sakhyamānantyamuttamam . na kāryaṃ tava somena mama somaḥ pradīyatām ..7.. ( asmāṃste hi prabādheyuryebhyo dadyādbhavānimam ..7.. )
गरुड उवाच॥
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया । न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ॥८॥
kiñcitkāraṇamuddiśya somo'yaṃ nīyate mayā . na dāsyāmi samādātuṃ somaṃ kasmaicidapyaham ..8..
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् । त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ॥९॥
yatremaṃ tu sahasrākṣa nikṣipeyamahaṃ svayam . tvamādāya tatastūrṇaṃ harethāstridaśeśvara ..9..
शक्र उवाच॥
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज । यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ॥१०॥
vākyenānena tuṣṭo'haṃ yattvayoktamihāṇḍaja . yadicchasi varaṃ mattastadgṛhāṇa khagottama ..10..
सूत उवाच॥
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् । स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ॥११॥
ityuktaḥ pratyuvācedaṃ kadrūputrānanusmaran . smṛtvā caivopadhikṛtaṃ māturdāsyanimittataḥ ..11..
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् । भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥१२॥
īśo'hamapi sarvasya kariṣyāmi tu te'rthitām . bhaveyurbhujagāḥ śakra mama bhakṣyā mahābalāḥ ..12..
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः । हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ॥१३॥
tathetyuktvānvagacchattaṃ tato dānavasūdanaḥ . hariṣyāmi vinikṣiptaṃ somamityanubhāṣya tam ..13..
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् । अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥१४॥
ājagāma tatastūrṇaṃ suparṇo māturantikam . atha sarpānuvācedaṃ sarvānparamahṛṣṭavat ..14..
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः । स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ॥१५॥
idamānītamamṛtaṃ nikṣepsyāmi kuśeṣu vaḥ . snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ ..15..
अदासी चैव मातेयमद्यप्रभृति चास्तु मे । यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥१६॥
adāsī caiva māteyamadyaprabhṛti cāstu me . yathoktaṃ bhavatāmetadvaco me pratipāditam ..16..
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत । शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥१७॥
tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta . śakro'pyamṛtamākṣipya jagāma tridivaṃ punaḥ ..17..
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा । स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥१८॥
athāgatāstamuddeśaṃ sarpāḥ somārthinastadā . snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ ..18..
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् । सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥१९॥
tadvijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat . somasthānamidaṃ ceti darbhāṃste lilihustadā ..19..
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा । अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ॥२०॥
tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā . abhavaṃścāmṛtasparśāddarbhāste'tha pavitriṇaḥ ..20..
ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने । भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ॥२१॥
tataḥ suparṇaḥ paramaprahṛṣṭavā; nvihṛtya mātrā saha tatra kānane . bhujaṅgabhakṣaḥ paramārcitaḥ khagai; rahīnakīrtirvinatāmanandayat ..21..
इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि । असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥२२॥ 1.34.26
imāṃ kathāṃ yaḥ śṛṇuyānnaraḥ sadā; paṭheta vā dvijajanamukhyasaṃsadi . asaṃśayaṃ tridivamiyātsa puṇyabhā; ṅmahātmanaḥ patagapateḥ prakīrtanāt ..22.. 1.34.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In