गरुड उवाच॥
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर । बलं तु मम जानीहि महच्चासह्यमेव च ॥१॥
sakhyaṃ me'stu tvayā deva yathecchasi puraṃdara |balaṃ tu mama jānīhi mahaccāsahyameva ca ||1||
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् । गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ॥२॥
kāmaṃ naitatpraśaṃsanti santaḥ svabalasaṃstavam |guṇasaṅkīrtanaṃ cāpi svayameva śatakrato ||2||
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया । न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥३॥
sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā |na hyātmastavasaṃyuktaṃ vaktavyamanimittataḥ ||3||
सपर्वतवनामुर्वीं ससागरवनामिमाम् । पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ॥४॥
saparvatavanāmurvīṃ sasāgaravanāmimām |pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam ||4||
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् । वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥५॥
sarvānsampiṇḍitānvāpi lokānsasthāṇujaṅgamān |vaheyamapariśrānto viddhīdaṃ me mahadbalam ||5||
सूत उवाच॥
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः । आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ॥६॥
ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ |āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ ||6||
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् । न कार्यं तव सोमेन मम सोमः प्रदीयताम् ॥७॥ ( अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥७॥ )
pratigṛhyatāmidānīṃ me sakhyamānantyamuttamam |na kāryaṃ tava somena mama somaḥ pradīyatām ||7|| ( asmāṃste hi prabādheyuryebhyo dadyādbhavānimam ||7|| )
गरुड उवाच॥
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया । न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ॥८॥
kiñcitkāraṇamuddiśya somo'yaṃ nīyate mayā |na dāsyāmi samādātuṃ somaṃ kasmaicidapyaham ||8||
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् । त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ॥९॥
yatremaṃ tu sahasrākṣa nikṣipeyamahaṃ svayam |tvamādāya tatastūrṇaṃ harethāstridaśeśvara ||9||
शक्र उवाच॥
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज । यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ॥१०॥
vākyenānena tuṣṭo'haṃ yattvayoktamihāṇḍaja |yadicchasi varaṃ mattastadgṛhāṇa khagottama ||10||
सूत उवाच॥
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् । स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ॥११॥
ityuktaḥ pratyuvācedaṃ kadrūputrānanusmaran |smṛtvā caivopadhikṛtaṃ māturdāsyanimittataḥ ||11||
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् । भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥१२॥
īśo'hamapi sarvasya kariṣyāmi tu te'rthitām |bhaveyurbhujagāḥ śakra mama bhakṣyā mahābalāḥ ||12||
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः । हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ॥१३॥
tathetyuktvānvagacchattaṃ tato dānavasūdanaḥ |hariṣyāmi vinikṣiptaṃ somamityanubhāṣya tam ||13||
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् । अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥१४॥
ājagāma tatastūrṇaṃ suparṇo māturantikam |atha sarpānuvācedaṃ sarvānparamahṛṣṭavat ||14||
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः । स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ॥१५॥
idamānītamamṛtaṃ nikṣepsyāmi kuśeṣu vaḥ |snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ ||15||
अदासी चैव मातेयमद्यप्रभृति चास्तु मे । यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥१६॥
adāsī caiva māteyamadyaprabhṛti cāstu me |yathoktaṃ bhavatāmetadvaco me pratipāditam ||16||
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत । शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥१७॥
tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta |śakro'pyamṛtamākṣipya jagāma tridivaṃ punaḥ ||17||
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा । स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥१८॥
athāgatāstamuddeśaṃ sarpāḥ somārthinastadā |snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ ||18||
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् । सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥१९॥
tadvijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat |somasthānamidaṃ ceti darbhāṃste lilihustadā ||19||
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा । अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ॥२०॥
tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā |abhavaṃścāmṛtasparśāddarbhāste'tha pavitriṇaḥ ||20||
ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने । भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ॥२१॥
tataḥ suparṇaḥ paramaprahṛṣṭavā; nvihṛtya mātrā saha tatra kānane |bhujaṅgabhakṣaḥ paramārcitaḥ khagai; rahīnakīrtirvinatāmanandayat ||21||
इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि । असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥२२॥ 1.34.26
imāṃ kathāṃ yaḥ śṛṇuyānnaraḥ sadā; paṭheta vā dvijajanamukhyasaṃsadi |asaṃśayaṃ tridivamiyātsa puṇyabhā; ṅmahātmanaḥ patagapateḥ prakīrtanāt ||22|| 1.34.26
ॐ श्री परमात्मने नमः