Mahabharatam

Adi Parva

Adhyaya - 31

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शौनक उवाच॥
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च । विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥१॥
bhujaṅgamānāṃ śāpasya mātrā caiva sutena ca |vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana ||1||

Adhyaya : 1236

Shloka :   1

वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा । नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥२॥
varapradānaṃ bhartrā ca kadrūvinatayostathā |nāmanī caiva te prokte pakṣiṇorvainateyayoḥ ||2||

Adhyaya : 1237

Shloka :   2

पन्नगानां तु नामानि न कीर्तयसि सूतज । प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥३॥
pannagānāṃ tu nāmāni na kīrtayasi sūtaja |prādhānyenāpi nāmāni śrotumicchāmahe vayam ||3||

Adhyaya : 1238

Shloka :   3

सूत उवाच॥
बहुत्वान्नामधेयानि भुजगानां तपोधन । न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥४॥
bahutvānnāmadheyāni bhujagānāṃ tapodhana |na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu ||4||

Adhyaya : 1239

Shloka :   4

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥५॥
śeṣaḥ prathamato jāto vāsukistadanantaram |airāvatastakṣakaśca karkoṭakadhanañjayau ||5||

Adhyaya : 1240

Shloka :   5

कालियो मणिनागश्च नागश्चापूरणस्तथा । नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥६॥
kāliyo maṇināgaśca nāgaścāpūraṇastathā |nāgastathā piñjaraka elāpatro'tha vāmanaḥ ||6||

Adhyaya : 1241

Shloka :   6

नीलानीलौ तथा नागौ कल्माषशबलौ तथा । आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥७॥
nīlānīlau tathā nāgau kalmāṣaśabalau tathā |āryakaścādikaścaiva nāgaśca śalapotakaḥ ||7||

Adhyaya : 1242

Shloka :   7

सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः । आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥८॥
sumanomukho dadhimukhastathā vimalapiṇḍakaḥ |āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā ||8||

Adhyaya : 1243

Shloka :   8

निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा । बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥९॥
niṣṭhyūnako hemaguho nahuṣaḥ piṅgalastathā |bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ ||9||

Adhyaya : 1244

Shloka :   9

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा । वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥१०॥
kambalāśvatarau cāpi nāgaḥ kālīyakastathā |vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau ||10||

Adhyaya : 1245

Shloka :   10

नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः । क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥११॥
nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako'paraḥ |kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā ||11||

Adhyaya : 1246

Shloka :   11

करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः । मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥१२॥
karavīraḥ puṣpadaṃṣṭra eळko bilvapāṇḍukaḥ |mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ ||12||

Adhyaya : 1247

Shloka :   12

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा । कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥१३॥
aparājito jyotikaśca pannagaḥ śrīvahastathā |kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā ||13||

Adhyaya : 1248

Shloka :   13

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् । हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥१४॥
virajāśca subāhuśca śālipiṇḍaśca vīryavān |hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ ||14||

Adhyaya : 1249

Shloka :   14

कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः । कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥१५॥ ( कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥१५॥ )
kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ |kumudaḥ kumudākṣaśca tittirirhalikastathā ||15|| ( karkarākarkarau cobhau kuṇḍodaramahodarau ||15|| )

Adhyaya : 1250

Shloka :   15

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम । बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥१६॥
ete prādhānyato nāgāḥ kīrtitā dvijasattama |bahutvānnāmadheyānāmitare na prakīrtitāḥ ||16||

Adhyaya : 1251

Shloka :   16

एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः । असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥१७॥
eteṣāṃ prasavo yaśca prasavasya ca santatiḥ |asaṅkhyeyeti matvā tānna bravīmi dvijottama ||17||

Adhyaya : 1252

Shloka :   17

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च । अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ॥१८॥ 1.35.19
bahūnīha sahasrāṇi prayutānyarbudāni ca |aśakyānyeva saṅkhyātuṃ bhujagānāṃ tapodhana ||18|| 1.35.19

Adhyaya : 1253

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In