शौनक उवाच॥
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च । विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥१॥
bhujaṅgamānāṃ śāpasya mātrā caiva sutena ca |vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana ||1||
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा । नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥२॥
varapradānaṃ bhartrā ca kadrūvinatayostathā |nāmanī caiva te prokte pakṣiṇorvainateyayoḥ ||2||
पन्नगानां तु नामानि न कीर्तयसि सूतज । प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥३॥
pannagānāṃ tu nāmāni na kīrtayasi sūtaja |prādhānyenāpi nāmāni śrotumicchāmahe vayam ||3||
सूत उवाच॥
बहुत्वान्नामधेयानि भुजगानां तपोधन । न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥४॥
bahutvānnāmadheyāni bhujagānāṃ tapodhana |na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu ||4||
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥५॥
śeṣaḥ prathamato jāto vāsukistadanantaram |airāvatastakṣakaśca karkoṭakadhanañjayau ||5||
कालियो मणिनागश्च नागश्चापूरणस्तथा । नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥६॥
kāliyo maṇināgaśca nāgaścāpūraṇastathā |nāgastathā piñjaraka elāpatro'tha vāmanaḥ ||6||
नीलानीलौ तथा नागौ कल्माषशबलौ तथा । आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥७॥
nīlānīlau tathā nāgau kalmāṣaśabalau tathā |āryakaścādikaścaiva nāgaśca śalapotakaḥ ||7||
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः । आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥८॥
sumanomukho dadhimukhastathā vimalapiṇḍakaḥ |āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā ||8||
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा । बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥९॥
niṣṭhyūnako hemaguho nahuṣaḥ piṅgalastathā |bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ ||9||
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा । वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥१०॥
kambalāśvatarau cāpi nāgaḥ kālīyakastathā |vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau ||10||
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः । क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥११॥
nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako'paraḥ |kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā ||11||
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः । मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥१२॥
karavīraḥ puṣpadaṃṣṭra eळko bilvapāṇḍukaḥ |mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ ||12||
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा । कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥१३॥
aparājito jyotikaśca pannagaḥ śrīvahastathā |kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā ||13||
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् । हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥१४॥
virajāśca subāhuśca śālipiṇḍaśca vīryavān |hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ ||14||
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः । कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥१५॥ ( कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥१५॥ )
kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ |kumudaḥ kumudākṣaśca tittirirhalikastathā ||15|| ( karkarākarkarau cobhau kuṇḍodaramahodarau ||15|| )
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम । बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥१६॥
ete prādhānyato nāgāḥ kīrtitā dvijasattama |bahutvānnāmadheyānāmitare na prakīrtitāḥ ||16||
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः । असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥१७॥
eteṣāṃ prasavo yaśca prasavasya ca santatiḥ |asaṅkhyeyeti matvā tānna bravīmi dvijottama ||17||
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च । अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ॥१८॥ 1.35.19
bahūnīha sahasrāṇi prayutānyarbudāni ca |aśakyānyeva saṅkhyātuṃ bhujagānāṃ tapodhana ||18|| 1.35.19
ॐ श्री परमात्मने नमः