शौनक उवाच॥
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः । शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥१॥
jātā vai bhujagāstāta vīryavanto durāsadāḥ |śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param ||1||
सूत उवाच॥
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः । तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥२॥
teṣāṃ tu bhagavāñśeṣastyaktvā kadrūṃ mahāyaśāḥ |tapo vipulamātasthe vāyubhakṣo yatavrataḥ ||2||
गन्धमादनमासाद्य बदर्यां च तपोरतः । गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥३॥
gandhamādanamāsādya badaryāṃ ca taporataḥ |gokarṇe puṣkarāraṇye tathā himavatastaṭe ||3||
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च । एकान्तशीली नियतः सततं विजितेन्द्रियः ॥४॥
teṣu teṣu ca puṇyeṣu tīrtheṣvāyataneṣu ca |ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ ||4||
तप्यमानं तपो घोरं तं ददर्श पितामहः । परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥५॥
tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ |pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum ||5||
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः । किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥६॥
tamabravītsatyadhṛtiṃ tapyamānaṃ pitāmahaḥ |kimidaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru ||6||
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ । ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥७॥
tvaṃ hi tīvreṇa tapasā prajāstāpayase'nagha |brūhi kāmaṃ ca me śeṣa yatte hṛdi ciraṃ sthitam ||7||
शेष उवाच॥
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः । सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥८॥
sodaryā mama sarve hi bhrātaro mandacetasaḥ |saha tairnotsahe vastuṃ tadbhavānanumanyatām ||8||
अभ्यसूयन्ति सततं परस्परममित्रवत् । ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥९॥
abhyasūyanti satataṃ parasparamamitravat |tato'haṃ tapa ātiṣṭhe naitānpaśyeyamityuta ||9||
न मर्षयन्ति सततं विनतां ससुतां च ते । अस्माकं चापरो भ्राता वैनतेयः पितामह ॥१०॥
na marṣayanti satataṃ vinatāṃ sasutāṃ ca te |asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha ||10||
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः । वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥११॥
taṃ ca dviṣanti te'tyarthaṃ sa cāpi sumahābalaḥ |varapradānātsa pituḥ kaśyapasya mahātmanaḥ ||11||
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् । कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥१२॥
so'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram |kathaṃ me pretyabhāve'pi na taiḥ syātsaha saṅgamaḥ ||12||
ब्रह्मोवाच॥
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् । मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ॥१३॥
jānāmi śeṣa sarveṣāṃ bhrātṛṇāṃ te viceṣṭitam |mātuścāpyaparādhādvai bhrātṛṇāṃ te mahadbhayam ||13||
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम । भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥१४॥
kṛto'tra parihāraśca pūrvameva bhujaṅgama |bhrātṛṇāṃ tava sarveṣāṃ na śokaṃ kartumarhasi ||14||
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् । दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥१५॥
vṛṇīṣva ca varaṃ mattaḥ śeṣa yatte'bhikāṅkṣitam |ditsāmi hi varaṃ te'dya prītirme paramā tvayi ||15||
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम । अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥१६॥
diṣṭyā ca buddhirdharme te niviṣṭā pannagottama |ato bhūyaśca te buddhirdharme bhavatu susthirā ||16||
शेष उवाच॥
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह । धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥१७॥
eṣa eva varo me'dya kāṅkṣitaḥ prapitāmaha |dharme me ramatāṃ buddhiḥ śame tapasi ceśvara ||17||
ब्रह्मोवाच॥
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च । त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥१८॥
prīto'smyanena te śeṣa damena praśamena ca |tvayā tvidaṃ vacaḥ kāryaṃ manniyogātprajāhitam ||18||
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च । त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ॥१९॥
imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca |tvaṃ śeṣa samyakcalitāṃ yathāva; tsaṅgṛhya tiṣṭhasva yathācalā syāt ||19||
शेष उवाच॥
यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः । तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ॥२०॥
yathāha devo varadaḥ prajāpati; rmahīpatirbhūtapatirjagatpatiḥ |tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate ||20||
ब्रह्मोवाच॥
अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति । इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ॥२१॥
adho mahīṃ gaccha bhujaṅgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati |imāṃ dharāṃ dhārayatā tvayā hi me; mahatpriyaṃ śeṣa kṛtaṃ bhaviṣyati ||21||
सूत उवाच॥
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः । बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ॥२२॥
tatheti kṛtvā vivaraṃ praviśya sa; prabhurbhuvo bhujagavarāgrajaḥ sthitaḥ |bibharti devīṃ śirasā mahīmimāṃ; samudranemiṃ parigṛhya sarvataḥ ||22||
ब्रह्मोवाच॥
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः । अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ॥२३॥
śeṣo'si nāgottama dharmadevo; mahīmimāṃ dhārayase yadekaḥ |anantabhogaḥ parigṛhya sarvāṃ; yathāhamevaṃ balabhidyathā vā ||23||
सूत उवाच॥
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् । धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥२४॥
adho bhūmervasatyevaṃ nāgo'nantaḥ pratāpavān |dhārayanvasudhāmekaḥ śāsanādbrahmaṇo vibhuḥ ||24||
सुपर्णं च सखायं वै भगवानमरोत्तमः । प्रादादनन्ताय तदा वैनतेयं पितामहः ॥२५॥ 1.36.25
suparṇaṃ ca sakhāyaṃ vai bhagavānamarottamaḥ |prādādanantāya tadā vainateyaṃ pitāmahaḥ ||25|| 1.36.25
ॐ श्री परमात्मने नमः