Mahabharatam

Adi Parva

Adhyaya - 32

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शौनक उवाच॥
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः । शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥१॥
jātā vai bhujagāstāta vīryavanto durāsadāḥ |śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param ||1||

Adhyaya : 1254

Shloka :   1

सूत उवाच॥
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः । तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥२॥
teṣāṃ tu bhagavāñśeṣastyaktvā kadrūṃ mahāyaśāḥ |tapo vipulamātasthe vāyubhakṣo yatavrataḥ ||2||

Adhyaya : 1255

Shloka :   2

गन्धमादनमासाद्य बदर्यां च तपोरतः । गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥३॥
gandhamādanamāsādya badaryāṃ ca taporataḥ |gokarṇe puṣkarāraṇye tathā himavatastaṭe ||3||

Adhyaya : 1256

Shloka :   3

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च । एकान्तशीली नियतः सततं विजितेन्द्रियः ॥४॥
teṣu teṣu ca puṇyeṣu tīrtheṣvāyataneṣu ca |ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ ||4||

Adhyaya : 1257

Shloka :   4

तप्यमानं तपो घोरं तं ददर्श पितामहः । परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥५॥
tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ |pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum ||5||

Adhyaya : 1258

Shloka :   5

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः । किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥६॥
tamabravītsatyadhṛtiṃ tapyamānaṃ pitāmahaḥ |kimidaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru ||6||

Adhyaya : 1259

Shloka :   6

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ । ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥७॥
tvaṃ hi tīvreṇa tapasā prajāstāpayase'nagha |brūhi kāmaṃ ca me śeṣa yatte hṛdi ciraṃ sthitam ||7||

Adhyaya : 1260

Shloka :   7

शेष उवाच॥
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः । सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥८॥
sodaryā mama sarve hi bhrātaro mandacetasaḥ |saha tairnotsahe vastuṃ tadbhavānanumanyatām ||8||

Adhyaya : 1261

Shloka :   8

अभ्यसूयन्ति सततं परस्परममित्रवत् । ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥९॥
abhyasūyanti satataṃ parasparamamitravat |tato'haṃ tapa ātiṣṭhe naitānpaśyeyamityuta ||9||

Adhyaya : 1262

Shloka :   9

न मर्षयन्ति सततं विनतां ससुतां च ते । अस्माकं चापरो भ्राता वैनतेयः पितामह ॥१०॥
na marṣayanti satataṃ vinatāṃ sasutāṃ ca te |asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha ||10||

Adhyaya : 1263

Shloka :   10

तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः । वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥११॥
taṃ ca dviṣanti te'tyarthaṃ sa cāpi sumahābalaḥ |varapradānātsa pituḥ kaśyapasya mahātmanaḥ ||11||

Adhyaya : 1264

Shloka :   11

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् । कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥१२॥
so'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram |kathaṃ me pretyabhāve'pi na taiḥ syātsaha saṅgamaḥ ||12||

Adhyaya : 1265

Shloka :   12

ब्रह्मोवाच॥
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् । मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ॥१३॥
jānāmi śeṣa sarveṣāṃ bhrātṛṇāṃ te viceṣṭitam |mātuścāpyaparādhādvai bhrātṛṇāṃ te mahadbhayam ||13||

Adhyaya : 1266

Shloka :   13

कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम । भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥१४॥
kṛto'tra parihāraśca pūrvameva bhujaṅgama |bhrātṛṇāṃ tava sarveṣāṃ na śokaṃ kartumarhasi ||14||

Adhyaya : 1267

Shloka :   14

वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् । दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥१५॥
vṛṇīṣva ca varaṃ mattaḥ śeṣa yatte'bhikāṅkṣitam |ditsāmi hi varaṃ te'dya prītirme paramā tvayi ||15||

Adhyaya : 1268

Shloka :   15

दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम । अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥१६॥
diṣṭyā ca buddhirdharme te niviṣṭā pannagottama |ato bhūyaśca te buddhirdharme bhavatu susthirā ||16||

Adhyaya : 1269

Shloka :   16

शेष उवाच॥
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह । धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥१७॥
eṣa eva varo me'dya kāṅkṣitaḥ prapitāmaha |dharme me ramatāṃ buddhiḥ śame tapasi ceśvara ||17||

Adhyaya : 1270

Shloka :   17

ब्रह्मोवाच॥
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च । त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥१८॥
prīto'smyanena te śeṣa damena praśamena ca |tvayā tvidaṃ vacaḥ kāryaṃ manniyogātprajāhitam ||18||

Adhyaya : 1271

Shloka :   18

इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च । त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ॥१९॥
imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca |tvaṃ śeṣa samyakcalitāṃ yathāva; tsaṅgṛhya tiṣṭhasva yathācalā syāt ||19||

Adhyaya : 1272

Shloka :   19

शेष उवाच॥
यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः । तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ॥२०॥
yathāha devo varadaḥ prajāpati; rmahīpatirbhūtapatirjagatpatiḥ |tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate ||20||

Adhyaya : 1273

Shloka :   20

ब्रह्मोवाच॥
अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति । इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ॥२१॥
adho mahīṃ gaccha bhujaṅgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati |imāṃ dharāṃ dhārayatā tvayā hi me; mahatpriyaṃ śeṣa kṛtaṃ bhaviṣyati ||21||

Adhyaya : 1274

Shloka :   21

सूत उवाच॥
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः । बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ॥२२॥
tatheti kṛtvā vivaraṃ praviśya sa; prabhurbhuvo bhujagavarāgrajaḥ sthitaḥ |bibharti devīṃ śirasā mahīmimāṃ; samudranemiṃ parigṛhya sarvataḥ ||22||

Adhyaya : 1275

Shloka :   22

ब्रह्मोवाच॥
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः । अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ॥२३॥
śeṣo'si nāgottama dharmadevo; mahīmimāṃ dhārayase yadekaḥ |anantabhogaḥ parigṛhya sarvāṃ; yathāhamevaṃ balabhidyathā vā ||23||

Adhyaya : 1276

Shloka :   23

सूत उवाच॥
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् । धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥२४॥
adho bhūmervasatyevaṃ nāgo'nantaḥ pratāpavān |dhārayanvasudhāmekaḥ śāsanādbrahmaṇo vibhuḥ ||24||

Adhyaya : 1277

Shloka :   24

सुपर्णं च सखायं वै भगवानमरोत्तमः । प्रादादनन्ताय तदा वैनतेयं पितामहः ॥२५॥ 1.36.25
suparṇaṃ ca sakhāyaṃ vai bhagavānamarottamaḥ |prādādanantāya tadā vainateyaṃ pitāmahaḥ ||25|| 1.36.25

Adhyaya : 1278

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In