| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः । शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥१॥
jātā vai bhujagāstāta vīryavanto durāsadāḥ . śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param ..1..
सूत उवाच॥
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः । तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥२॥
teṣāṃ tu bhagavāñśeṣastyaktvā kadrūṃ mahāyaśāḥ . tapo vipulamātasthe vāyubhakṣo yatavrataḥ ..2..
गन्धमादनमासाद्य बदर्यां च तपोरतः । गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥३॥
gandhamādanamāsādya badaryāṃ ca taporataḥ . gokarṇe puṣkarāraṇye tathā himavatastaṭe ..3..
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च । एकान्तशीली नियतः सततं विजितेन्द्रियः ॥४॥
teṣu teṣu ca puṇyeṣu tīrtheṣvāyataneṣu ca . ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ ..4..
तप्यमानं तपो घोरं तं ददर्श पितामहः । परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥५॥
tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ . pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum ..5..
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः । किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥६॥
tamabravītsatyadhṛtiṃ tapyamānaṃ pitāmahaḥ . kimidaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru ..6..
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ । ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥७॥
tvaṃ hi tīvreṇa tapasā prajāstāpayase'nagha . brūhi kāmaṃ ca me śeṣa yatte hṛdi ciraṃ sthitam ..7..
शेष उवाच॥
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः । सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥८॥
sodaryā mama sarve hi bhrātaro mandacetasaḥ . saha tairnotsahe vastuṃ tadbhavānanumanyatām ..8..
अभ्यसूयन्ति सततं परस्परममित्रवत् । ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥९॥
abhyasūyanti satataṃ parasparamamitravat . tato'haṃ tapa ātiṣṭhe naitānpaśyeyamityuta ..9..
न मर्षयन्ति सततं विनतां ससुतां च ते । अस्माकं चापरो भ्राता वैनतेयः पितामह ॥१०॥
na marṣayanti satataṃ vinatāṃ sasutāṃ ca te . asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha ..10..
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः । वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥११॥
taṃ ca dviṣanti te'tyarthaṃ sa cāpi sumahābalaḥ . varapradānātsa pituḥ kaśyapasya mahātmanaḥ ..11..
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् । कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥१२॥
so'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram . kathaṃ me pretyabhāve'pi na taiḥ syātsaha saṅgamaḥ ..12..
ब्रह्मोवाच॥
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् । मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ॥१३॥
jānāmi śeṣa sarveṣāṃ bhrātṛṇāṃ te viceṣṭitam . mātuścāpyaparādhādvai bhrātṛṇāṃ te mahadbhayam ..13..
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम । भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥१४॥
kṛto'tra parihāraśca pūrvameva bhujaṅgama . bhrātṛṇāṃ tava sarveṣāṃ na śokaṃ kartumarhasi ..14..
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् । दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥१५॥
vṛṇīṣva ca varaṃ mattaḥ śeṣa yatte'bhikāṅkṣitam . ditsāmi hi varaṃ te'dya prītirme paramā tvayi ..15..
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम । अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥१६॥
diṣṭyā ca buddhirdharme te niviṣṭā pannagottama . ato bhūyaśca te buddhirdharme bhavatu susthirā ..16..
शेष उवाच॥
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह । धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥१७॥
eṣa eva varo me'dya kāṅkṣitaḥ prapitāmaha . dharme me ramatāṃ buddhiḥ śame tapasi ceśvara ..17..
ब्रह्मोवाच॥
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च । त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥१८॥
prīto'smyanena te śeṣa damena praśamena ca . tvayā tvidaṃ vacaḥ kāryaṃ manniyogātprajāhitam ..18..
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च । त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ॥१९॥
imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca . tvaṃ śeṣa samyakcalitāṃ yathāva; tsaṅgṛhya tiṣṭhasva yathācalā syāt ..19..
शेष उवाच॥
यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः । तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ॥२०॥
yathāha devo varadaḥ prajāpati; rmahīpatirbhūtapatirjagatpatiḥ . tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate ..20..
ब्रह्मोवाच॥
अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति । इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ॥२१॥
adho mahīṃ gaccha bhujaṅgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati . imāṃ dharāṃ dhārayatā tvayā hi me; mahatpriyaṃ śeṣa kṛtaṃ bhaviṣyati ..21..
सूत उवाच॥
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः । बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ॥२२॥
tatheti kṛtvā vivaraṃ praviśya sa; prabhurbhuvo bhujagavarāgrajaḥ sthitaḥ . bibharti devīṃ śirasā mahīmimāṃ; samudranemiṃ parigṛhya sarvataḥ ..22..
ब्रह्मोवाच॥
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः । अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ॥२३॥
śeṣo'si nāgottama dharmadevo; mahīmimāṃ dhārayase yadekaḥ . anantabhogaḥ parigṛhya sarvāṃ; yathāhamevaṃ balabhidyathā vā ..23..
सूत उवाच॥
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् । धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥२४॥
adho bhūmervasatyevaṃ nāgo'nantaḥ pratāpavān . dhārayanvasudhāmekaḥ śāsanādbrahmaṇo vibhuḥ ..24..
सुपर्णं च सखायं वै भगवानमरोत्तमः । प्रादादनन्ताय तदा वैनतेयं पितामहः ॥२५॥ 1.36.25
suparṇaṃ ca sakhāyaṃ vai bhagavānamarottamaḥ . prādādanantāya tadā vainateyaṃ pitāmahaḥ ..25.. 1.36.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In