Mahabharatam

Adi Parva

Adhyaya - 33

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः । वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥१॥
mātuḥ sakāśāttaṃ śāpaṃ śrutvā pannagasattamaḥ |vāsukiścintayāmāsa śāpo'yaṃ na bhavetkatham ||1||

Adhyaya : 1279

Shloka :   1

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः । ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ॥२॥
tataḥ sa mantrayāmāsa bhrātṛbhiḥ saha sarvaśaḥ |airāvataprabhṛtibhirye sma dharmaparāyaṇāḥ ||2||

Adhyaya : 1280

Shloka :   2

वासुकिरुवाच॥
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः । तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥३॥
ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ |tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe ||3||

Adhyaya : 1281

Shloka :   3

सर्वेषामेव शापानां प्रतिघातो हि विद्यते । न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ॥४॥
sarveṣāmeva śāpānāṃ pratighāto hi vidyate |na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ ||4||

Adhyaya : 1282

Shloka :   4

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः । शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥५ - य॥
avyayasyāprameyasya satyasya ca tathāgrataḥ |śaptā ityeva me śrutvā jāyate hṛdi vepathuḥ ||5||

Adhyaya : 1283

Shloka :   5

नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः । न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ॥६॥
nūnaṃ sarvavināśo'yamasmākaṃ samudāhṛtaḥ |na hyenāṃ so'vyayo devaḥ śapantīṃ pratyaṣedhayat ||6||

Adhyaya : 1284

Shloka :   6

तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् । यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ॥७॥
tasmātsaṃmantrayāmo'tra bhujagānāmanāmayam |yathā bhaveta sarveṣāṃ mā naḥ kālo'tyagādayam ||7||

Adhyaya : 1285

Shloka :   7

अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे । यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ॥८॥
api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe |yathā naṣṭaṃ purā devā gūḍhamagniṃ guhāgatam ||8||

Adhyaya : 1286

Shloka :   8

यथा स यज्ञो न भवेद्यथा वापि पराभवेत् । जनमेजयस्य सर्पाणां विनाशकरणाय हि ॥९॥
yathā sa yajño na bhavedyathā vāpi parābhavet |janamejayasya sarpāṇāṃ vināśakaraṇāya hi ||9||

Adhyaya : 1287

Shloka :   9

सूत उवाच॥
तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः । समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ॥१०॥
tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ |samayaṃ cakrire tatra mantrabuddhiviśāradāḥ ||10||

Adhyaya : 1288

Shloka :   10

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः । जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ॥११॥
eke tatrābruvannāgā vayaṃ bhūtvā dvijarṣabhāḥ |janamejayaṃ taṃ bhikṣāmo yajñaste na bhavediti ||11||

Adhyaya : 1289

Shloka :   11

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः । मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥१२॥
apare tvabruvannāgāstatra paṇḍitamāninaḥ |mantriṇo'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ ||12||

Adhyaya : 1290

Shloka :   12

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् । तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ॥१३॥
sa naḥ prakṣyati sarveṣu kāryeṣvarthaviniścayam |tatra buddhiṃ pravakṣyāmo yathā yajño nivartate ||13||

Adhyaya : 1291

Shloka :   13

स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः । यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥१४॥
sa no bahumatānrājā buddhvā buddhimatāṃ varaḥ |yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam ||14||

Adhyaya : 1292

Shloka :   14

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् । हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥१५॥
darśayanto bahūndoṣānpretya ceha ca dāruṇān |hetubhiḥ kāraṇaiścaiva yathā yajño bhavenna saḥ ||15||

Adhyaya : 1293

Shloka :   15

अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति । सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥१६॥
athavā ya upādhyāyaḥ kratau tasminbhaviṣyati |sarpasatravidhānajño rājakāryahite rataḥ ||16||

Adhyaya : 1294

Shloka :   16

तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति । तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ॥१७॥
taṃ gatvā daśatāṃ kaścidbhujagaḥ sa mariṣyati |tasminhate yajñakare kratuḥ sa na bhaviṣyati ||17||

Adhyaya : 1295

Shloka :   17

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः । तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥१८॥
ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ |tāṃśca sarvāndaśiṣyāmaḥ kṛtamevaṃ bhaviṣyati ||18||

Adhyaya : 1296

Shloka :   18

तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः । अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ॥१९॥
tatrāpare'mantrayanta dharmātmāno bhujaṅgamāḥ |abuddhireṣā yuṣmākaṃ brahmahatyā na śobhanā ||19||

Adhyaya : 1297

Shloka :   19

सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा । अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥२०॥
samyaksaddharmamūlā hi vyasane śāntiruttamā |adharmottaratā nāma kṛtsnaṃ vyāpādayejjagat ||20||

Adhyaya : 1298

Shloka :   20

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् । वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥२१॥
apare tvabruvannāgāḥ samiddhaṃ jātavedasam |varṣairnirvāpayiṣyāmo meghā bhūtvā savidyutaḥ ||21||

Adhyaya : 1299

Shloka :   21

स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः । प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥२२॥
srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ |pramattānāṃ harantvāśu vighna evaṃ bhaviṣyati ||22||

Adhyaya : 1300

Shloka :   22

यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः । जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ॥२३॥
yajñe vā bhujagāstasmiñśataśo'tha sahasraśaḥ |janaṃ daśantu vai sarvamevaṃ trāso bhaviṣyati ||23||

Adhyaya : 1301

Shloka :   23

अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः । स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥२४॥
athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṅgamāḥ |svena mūtrapurīṣeṇa sarvabhojyavināśinā ||24||

Adhyaya : 1302

Shloka :   24

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे । यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ॥२५॥ ( वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ॥२५॥ )
apare tvabruvaṃstatra ṛtvijo'sya bhavāmahe |yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti ||25|| ( vaśyatāṃ ca gato'sau naḥ kariṣyati yathepṣitam ||25|| )

Adhyaya : 1303

Shloka :   25

अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् । गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ॥२६॥
apare tvabruvaṃstatra jale prakrīḍitaṃ nṛpam |gṛhamānīya badhnīmaḥ kraturevaṃ bhavenna saḥ ||26||

Adhyaya : 1304

Shloka :   26

अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः । दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ॥२७॥ ( छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥२७॥ )
apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ |daśāmainaṃ pragṛhyāśu kṛtamevaṃ bhaviṣyati ||27|| ( chinnaṃ mūlamanarthānāṃ mṛte tasminbhaviṣyati ||27|| )

Adhyaya : 1305

Shloka :   27

एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता । यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ॥२८॥
eṣā vai naiṣṭhikī buddhiḥ sarveṣāmeva saṃmatā |yathā vā manyase rājaṃstatkṣipraṃ saṃvidhīyatām ||28||

Adhyaya : 1306

Shloka :   28

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् । वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ॥२९॥
ityuktvā samudaikṣanta vāsukiṃ pannageśvaram |vāsukiścāpi sañcintya tānuvāca bhujaṅgamān ||29||

Adhyaya : 1307

Shloka :   29

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः । सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥३०॥
naiṣā vo naiṣṭhikī buddhirmatā kartuṃ bhujaṅgamāḥ |sarveṣāmeva me buddhiḥ pannagānāṃ na rocate ||30||

Adhyaya : 1308

Shloka :   30

किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् । अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥३१॥ 1.37.34
kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yadbhaveddhitam |anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau ||31|| 1.37.34

Adhyaya : 1309

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In