Mahabharatam

Adi Parva

Adhyaya - 34

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च । वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥१॥
śrutvā tu vacanaṃ teṣāṃ sarveṣāmiti ceti ca |vāsukeśca vacaḥ śrutvā elāpatro'bravīdidam ||1||

Adhyaya : 1310

Shloka :   1

न स यज्ञो न भविता न स राजा तथाविधः । जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥२॥
na sa yajño na bhavitā na sa rājā tathāvidhaḥ |janamejayaḥ pāṇḍaveyo yato'smākaṃ mahābhayam ||2||

Adhyaya : 1311

Shloka :   2

दैवेनोपहतो राजन्यो भवेदिह पूरुषः । स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥३॥
daivenopahato rājanyo bhavediha pūruṣaḥ |sa daivamevāśrayate nānyattatra parāyaṇam ||3||

Adhyaya : 1312

Shloka :   3

तदिदं दैवमस्माकं भयं पन्नगसत्तमाः । दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥४॥
tadidaṃ daivamasmākaṃ bhayaṃ pannagasattamāḥ |daivamevāśrayāmo'tra śṛṇudhvaṃ ca vaco mama ||4||

Adhyaya : 1313

Shloka :   4

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा । मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥५॥
ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā |māturutsaṅgamārūḍho bhayātpannagasattamāḥ ||5||

Adhyaya : 1314

Shloka :   5

देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो । पितामहमुपागम्य दुःखार्तानां महाद्युते ॥६॥
devānāṃ pannagaśreṣṭhāstīkṣṇāstīkṣṇā iti prabho |pitāmahamupāgamya duḥkhārtānāṃ mahādyute ||6||

Adhyaya : 1315

Shloka :   6

देवा ऊचुः॥
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह । ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥७॥
kā hi labdhvā priyānputrāñśapedevaṃ pitāmaha |ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ ||7||

Adhyaya : 1316

Shloka :   7

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह । एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ॥८॥
tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha |etadicchāma vijñātuṃ kāraṇaṃ yanna vāritā ||8||

Adhyaya : 1317

Shloka :   8

ब्रह्मोवाच॥
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः । प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥९॥
bahavaḥ pannagāstīkṣṇā bhīmavīryā viṣolbaṇāḥ |prajānāṃ hitakāmo'haṃ na nivāritavāṃstadā ||9||

Adhyaya : 1318

Shloka :   9

ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः । तेषां विनाशो भविता न तु ये धर्मचारिणः ॥१०॥
ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ |teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ ||10||

Adhyaya : 1319

Shloka :   10

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् । पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥११॥
yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt |pannagānāṃ nibodhadhvaṃ tasminkāle tathāgate ||11||

Adhyaya : 1320

Shloka :   11

यायावरकुले धीमान्भविष्यति महानृषिः । जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥१२॥
yāyāvarakule dhīmānbhaviṣyati mahānṛṣiḥ |jaratkāruriti khyātastejasvī niyatendriyaḥ ||12||

Adhyaya : 1321

Shloka :   12

तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः । आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ॥१३॥ ( तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥१३॥ )
tasya putro jaratkārorutpatsyati mahātapāḥ |āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā ||13|| ( tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ ||13|| )

Adhyaya : 1322

Shloka :   13

देवा ऊचुः॥
स मुनिप्रवरो देव जरत्कारुर्महातपाः । कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥१४॥
sa munipravaro deva jaratkārurmahātapāḥ |kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān ||14||

Adhyaya : 1323

Shloka :   14

ब्रह्मोवाच॥
सनामायां सनामा स कन्यायां द्विजसत्तमः । अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥१५॥
sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ |apatyaṃ vīryavāndevā vīryavajjanayiṣyati ||15||

Adhyaya : 1324

Shloka :   15

एलापत्र उवाच॥
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् । उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥१६॥
evamastviti taṃ devāḥ pitāmahamathābruvan |uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ ||16||

Adhyaya : 1325

Shloka :   16

सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव । जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥१७॥
so'hamevaṃ prapaśyāmi vāsuke bhaginīṃ tava |jaratkāruriti khyātāṃ tāṃ tasmai pratipādaya ||17||

Adhyaya : 1326

Shloka :   17

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये । ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥१८॥ 1.38.19
bhaikṣavadbhikṣamāṇāya nāgānāṃ bhayaśāntaye |ṛṣaye suvratāya tvameṣa mokṣaḥ śruto mayā ||18|| 1.38.19

Adhyaya : 1327

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In