| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च । वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥१॥
śrutvā tu vacanaṃ teṣāṃ sarveṣāmiti ceti ca . vāsukeśca vacaḥ śrutvā elāpatro'bravīdidam ..1..
न स यज्ञो न भविता न स राजा तथाविधः । जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥२॥
na sa yajño na bhavitā na sa rājā tathāvidhaḥ . janamejayaḥ pāṇḍaveyo yato'smākaṃ mahābhayam ..2..
दैवेनोपहतो राजन्यो भवेदिह पूरुषः । स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥३॥
daivenopahato rājanyo bhavediha pūruṣaḥ . sa daivamevāśrayate nānyattatra parāyaṇam ..3..
तदिदं दैवमस्माकं भयं पन्नगसत्तमाः । दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥४॥
tadidaṃ daivamasmākaṃ bhayaṃ pannagasattamāḥ . daivamevāśrayāmo'tra śṛṇudhvaṃ ca vaco mama ..4..
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा । मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥५॥
ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā . māturutsaṅgamārūḍho bhayātpannagasattamāḥ ..5..
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो । पितामहमुपागम्य दुःखार्तानां महाद्युते ॥६॥
devānāṃ pannagaśreṣṭhāstīkṣṇāstīkṣṇā iti prabho . pitāmahamupāgamya duḥkhārtānāṃ mahādyute ..6..
देवा ऊचुः॥
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह । ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥७॥
kā hi labdhvā priyānputrāñśapedevaṃ pitāmaha . ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ ..7..
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह । एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ॥८॥
tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha . etadicchāma vijñātuṃ kāraṇaṃ yanna vāritā ..8..
ब्रह्मोवाच॥
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः । प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥९॥
bahavaḥ pannagāstīkṣṇā bhīmavīryā viṣolbaṇāḥ . prajānāṃ hitakāmo'haṃ na nivāritavāṃstadā ..9..
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः । तेषां विनाशो भविता न तु ये धर्मचारिणः ॥१०॥
ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ . teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ ..10..
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् । पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥११॥
yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt . pannagānāṃ nibodhadhvaṃ tasminkāle tathāgate ..11..
यायावरकुले धीमान्भविष्यति महानृषिः । जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥१२॥
yāyāvarakule dhīmānbhaviṣyati mahānṛṣiḥ . jaratkāruriti khyātastejasvī niyatendriyaḥ ..12..
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः । आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ॥१३॥ ( तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥१३॥ )
tasya putro jaratkārorutpatsyati mahātapāḥ . āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā ..13.. ( tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ ..13.. )
देवा ऊचुः॥
स मुनिप्रवरो देव जरत्कारुर्महातपाः । कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥१४॥
sa munipravaro deva jaratkārurmahātapāḥ . kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān ..14..
ब्रह्मोवाच॥
सनामायां सनामा स कन्यायां द्विजसत्तमः । अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥१५॥
sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ . apatyaṃ vīryavāndevā vīryavajjanayiṣyati ..15..
एलापत्र उवाच॥
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् । उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥१६॥
evamastviti taṃ devāḥ pitāmahamathābruvan . uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ ..16..
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव । जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥१७॥
so'hamevaṃ prapaśyāmi vāsuke bhaginīṃ tava . jaratkāruriti khyātāṃ tāṃ tasmai pratipādaya ..17..
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये । ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥१८॥ 1.38.19
bhaikṣavadbhikṣamāṇāya nāgānāṃ bhayaśāntaye . ṛṣaye suvratāya tvameṣa mokṣaḥ śruto mayā ..18.. 1.38.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In