Mahabharatam

Adi Parva

Adhyaya - 35

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम । सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ॥१॥
elāpatrasya tu vacaḥ śrutvā nāgā dvijottama |sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan ||1||

Adhyaya : 1328

Shloka :   1

ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत । जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥२॥
tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata |jaratkāruṃ svasāraṃ vai paraṃ harṣamavāpa ca ||2||

Adhyaya : 1329

Shloka :   2

ततो नातिमहान्कालः समतीत इवाभवत् । अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ॥३॥
tato nātimahānkālaḥ samatīta ivābhavat |atha devāsurāḥ sarve mamanthurvaruṇālayam ||3||

Adhyaya : 1330

Shloka :   3

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः । समाप्यैव च तत्कर्म पितामहमुपागमन् ॥४॥
tatra netramabhūnnāgo vāsukirbalināṃ varaḥ |samāpyaiva ca tatkarma pitāmahamupāgaman ||4||

Adhyaya : 1331

Shloka :   4

देवा वासुकिना सार्धं पितामहमथाब्रुवन् । भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥५॥
devā vāsukinā sārdhaṃ pitāmahamathābruvan |bhagavañśāpabhīto'yaṃ vāsukistapyate bhṛśam ||5||

Adhyaya : 1332

Shloka :   5

तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि । जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ॥६॥
tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvamarhasi |jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ ||6||

Adhyaya : 1333

Shloka :   6

हितो ह्ययं सदास्माकं प्रियकारी च नागराट् । कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ॥७॥
hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ |kuru prasādaṃ deveśa śamayāsya manojvaram ||7||

Adhyaya : 1334

Shloka :   7

ब्रह्मोवाच॥
मयैवैतद्वितीर्णं वै वचनं मनसामराः । एलापत्रेण नागेन यदस्याभिहितं पुरा ॥८॥
mayaivaitadvitīrṇaṃ vai vacanaṃ manasāmarāḥ |elāpatreṇa nāgena yadasyābhihitaṃ purā ||8||

Adhyaya : 1335

Shloka :   8

तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा । विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥९॥
tatkarotveṣa nāgendraḥ prāptakālaṃ vacastathā |vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ ||9||

Adhyaya : 1336

Shloka :   9

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः । तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥१०॥
utpannaḥ sa jaratkārustapasyugre rato dvijaḥ |tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu ||10||

Adhyaya : 1337

Shloka :   10

यदेलापत्रेण वचस्तदोक्तं भुजगेन ह । पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥११॥
yadelāpatreṇa vacastadoktaṃ bhujagena ha |pannagānāṃ hitaṃ devāstattathā na tadanyathā ||11||

Adhyaya : 1338

Shloka :   11

सूत उवाच॥
एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा । सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥१२॥
etacchrutvā sa nāgendraḥ pitāmahavacastadā |sarpānbahūñjaratkārau nityayuktānsamādadhat ||12||

Adhyaya : 1339

Shloka :   12

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः । शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ॥१३॥ 1.39.14
jaratkāruryadā bhāryāmicchedvarayituṃ prabhuḥ |śīghrametya mamākhyeyaṃ tannaḥ śreyo bhaviṣyati ||13|| 1.39.14

Adhyaya : 1340

Shloka :   13

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In