शौनक उवाच॥
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन । इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥१॥
jaratkāruriti proktaṃ yattvayā sūtanandana |icchāmyetadahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ ||1||
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि । जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥२॥
kiṃ kāraṇaṃ jaratkārornāmaitatprathitaṃ bhuvi |jaratkāruniruktaṃ tvaṃ yathāvadvaktumarhasi ||2||
सूत उवाच॥
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् । शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥३॥
jareti kṣayamāhurvai dāruṇaṃ kārusañjñitam |śarīraṃ kāru tasyāsīttatsa dhīmāñśanaiḥ śanaiḥ ||3||
क्षपयामास तीव्रेण तपसेत्यत उच्यते । जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥४॥
kṣapayāmāsa tīvreṇa tapasetyata ucyate |jaratkāruriti brahmanvāsukerbhaginī tathā ||4||
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा । उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥५॥
evamuktastu dharmātmā śaunakaḥ prāhasattadā |ugraśravasamāmantrya upapannamiti bruvan ||5||
सूत उवाच॥
अथ कालस्य महतः स मुनिः संशितव्रतः । तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥६॥
atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ |tapasyabhirato dhīmānna dārānabhyakāṅkṣata ||6||
स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् । चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ॥७॥
sa ūrdhvaretāstapasi prasaktaḥ; svādhyāyavānvītabhayaklamaḥ san |cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārānmanasāpyakāṅkṣat ||7||
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु । परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥८॥
tato'parasminsamprāpte kāle kasmiṃścideva tu |parikṣiditi vikhyāto rājā kauravavaṃśabhṛt ||8||
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि । बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥९॥
yathā pāṇḍurmahābāhurdhanurdharavaro bhuvi |babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ ||9||
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा । अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥१०॥
mṛgānvidhyanvarāhāṃśca tarakṣūnmahiṣāṃstathā |anyāṃśca vividhānvanyāṃścacāra pṛthivīpatiḥ ||10||
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा । पृष्ठतो धनुरादाय ससार गहने वने ॥११॥
sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā |pṛṣṭhato dhanurādāya sasāra gahane vane ||11||
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि । अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥१२॥
yathā hi bhagavānrudro viddhvā yajñamṛgaṃ divi |anvagacchaddhanuṣpāṇiḥ paryanveṣaṃstatastataḥ ||12||
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् । पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ॥१३॥ ( परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥१३॥ )
na hi tena mṛgo viddho jīvangacchati vai vanam |pūrvarūpaṃ tu tannūnamāsītsvargagatiṃ prati ||13|| ( parikṣitastasya rājño viddho yannaṣṭavānmṛgaḥ ||13|| )
दूरं चापहृतस्तेन मृगेण स महीपतिः । परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥१४॥
dūraṃ cāpahṛtastena mṛgeṇa sa mahīpatiḥ |pariśrāntaḥ pipāsārta āsasāda muniṃ vane ||14||
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् । भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥१५॥
gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam |bhūyiṣṭhamupayuñjānaṃ phenamāpibatāṃ payaḥ ||15||
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् । अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥१६॥
tamabhidrutya vegena sa rājā saṃśitavratam |apṛcchaddhanurudyamya taṃ muniṃ kṣucchramānvitaḥ ||16||
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः । मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥१७॥
bho bho brahmannahaṃ rājā parikṣidabhimanyujaḥ |mayā viddho mṛgo naṣṭaḥ kaccittvaṃ dṛṣṭavānasi ||17||
स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः । तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥१८॥
sa munistasya novāca kiñcinmaunavrate sthitaḥ |tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat ||18||
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत । न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ॥१९॥
dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata |na ca kiñciduvācainaṃ śubhaṃ vā yadi vāśubham ||19||
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् । दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥२०॥
sa rājā krodhamutsṛjya vyathitastaṃ tathāgatam |dṛṣṭvā jagāma nagaramṛṣistvāste tathaiva saḥ ||20||
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः । शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥२१॥
taruṇastasya putro'bhūttigmatejā mahātapāḥ |śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ ||21||
स देवं परमीशानं सर्वभूतहिते रतम् । ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ॥२२॥ ( स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥२२॥ )
sa devaṃ paramīśānaṃ sarvabhūtahite ratam |brahmāṇamupatasthe vai kāle kāle susaṃyataḥ ||22|| ( sa tena samanujñāto brahmaṇā gṛhameyivān ||22|| )
सख्योक्तः क्रीडमानेन स तत्र हसता किल । संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ॥२३॥ ( ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥२३॥ )
sakhyoktaḥ krīḍamānena sa tatra hasatā kila |saṃrambhī kopano'tīva viṣakalpa ṛṣeḥ sutaḥ ||23|| ( ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama ||23|| )
तेजस्विनस्तव पिता तथैव च तपस्विनः । शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥२४॥
tejasvinastava pitā tathaiva ca tapasvinaḥ |śavaṃ skandhena vahati mā śṛṅgingarvito bhava ||24||
व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः । अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥२५॥
vyāharatsvṛṣiputreṣu mā sma kiñcidvaco vadīḥ |asmadvidheṣu siddheṣu brahmavitsu tapasviṣu ||25||
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः । दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥२६॥ 1.40.31
kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ |darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā ||26|| 1.40.31
ॐ श्री परमात्मने नमः