न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् । पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ॥१३॥ ( परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥१३॥ )
PADACHEDA
न हि तेन मृगः विद्धः जीवन् गच्छति वै वनम् । पूर्व-रूपम् तु तत् नूनम् आसीत् स्वर्ग-गतिम् प्रति ॥१३॥ ( परिक्षितः तस्य राज्ञः विद्धः यत् नष्टवान् मृगः ॥१३॥ )
TRANSLITERATION
na hi tena mṛgaḥ viddhaḥ jīvan gacchati vai vanam . pūrva-rūpam tu tat nūnam āsīt svarga-gatim prati ..13.. ( parikṣitaḥ tasya rājñaḥ viddhaḥ yat naṣṭavān mṛgaḥ ..13.. )
sa devam param īśānam sarva-bhūta-hite ratam . brahmāṇam upatasthe vai kāle kāle su saṃyataḥ ..22.. ( sa tena samanujñātaḥ brahmaṇā gṛham eyivān ..22.. )