| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन । इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥१॥
jaratkāruriti proktaṃ yattvayā sūtanandana . icchāmyetadahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ ..1..
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि । जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥२॥
kiṃ kāraṇaṃ jaratkārornāmaitatprathitaṃ bhuvi . jaratkāruniruktaṃ tvaṃ yathāvadvaktumarhasi ..2..
सूत उवाच॥
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् । शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥३॥
jareti kṣayamāhurvai dāruṇaṃ kārusañjñitam . śarīraṃ kāru tasyāsīttatsa dhīmāñśanaiḥ śanaiḥ ..3..
क्षपयामास तीव्रेण तपसेत्यत उच्यते । जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥४॥
kṣapayāmāsa tīvreṇa tapasetyata ucyate . jaratkāruriti brahmanvāsukerbhaginī tathā ..4..
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा । उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥५॥
evamuktastu dharmātmā śaunakaḥ prāhasattadā . ugraśravasamāmantrya upapannamiti bruvan ..5..
सूत उवाच॥
अथ कालस्य महतः स मुनिः संशितव्रतः । तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥६॥
atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ . tapasyabhirato dhīmānna dārānabhyakāṅkṣata ..6..
स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् । चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ॥७॥
sa ūrdhvaretāstapasi prasaktaḥ; svādhyāyavānvītabhayaklamaḥ san . cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārānmanasāpyakāṅkṣat ..7..
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु । परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥८॥
tato'parasminsamprāpte kāle kasmiṃścideva tu . parikṣiditi vikhyāto rājā kauravavaṃśabhṛt ..8..
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि । बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥९॥
yathā pāṇḍurmahābāhurdhanurdharavaro bhuvi . babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ ..9..
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा । अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥१०॥
mṛgānvidhyanvarāhāṃśca tarakṣūnmahiṣāṃstathā . anyāṃśca vividhānvanyāṃścacāra pṛthivīpatiḥ ..10..
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा । पृष्ठतो धनुरादाय ससार गहने वने ॥११॥
sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā . pṛṣṭhato dhanurādāya sasāra gahane vane ..11..
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि । अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥१२॥
yathā hi bhagavānrudro viddhvā yajñamṛgaṃ divi . anvagacchaddhanuṣpāṇiḥ paryanveṣaṃstatastataḥ ..12..
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् । पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ॥१३॥ ( परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥१३॥ )
na hi tena mṛgo viddho jīvangacchati vai vanam . pūrvarūpaṃ tu tannūnamāsītsvargagatiṃ prati ..13.. ( parikṣitastasya rājño viddho yannaṣṭavānmṛgaḥ ..13.. )
दूरं चापहृतस्तेन मृगेण स महीपतिः । परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥१४॥
dūraṃ cāpahṛtastena mṛgeṇa sa mahīpatiḥ . pariśrāntaḥ pipāsārta āsasāda muniṃ vane ..14..
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् । भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥१५॥
gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam . bhūyiṣṭhamupayuñjānaṃ phenamāpibatāṃ payaḥ ..15..
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् । अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥१६॥
tamabhidrutya vegena sa rājā saṃśitavratam . apṛcchaddhanurudyamya taṃ muniṃ kṣucchramānvitaḥ ..16..
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः । मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥१७॥
bho bho brahmannahaṃ rājā parikṣidabhimanyujaḥ . mayā viddho mṛgo naṣṭaḥ kaccittvaṃ dṛṣṭavānasi ..17..
स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः । तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥१८॥
sa munistasya novāca kiñcinmaunavrate sthitaḥ . tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat ..18..
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत । न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ॥१९॥
dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata . na ca kiñciduvācainaṃ śubhaṃ vā yadi vāśubham ..19..
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् । दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥२०॥
sa rājā krodhamutsṛjya vyathitastaṃ tathāgatam . dṛṣṭvā jagāma nagaramṛṣistvāste tathaiva saḥ ..20..
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः । शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥२१॥
taruṇastasya putro'bhūttigmatejā mahātapāḥ . śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ ..21..
स देवं परमीशानं सर्वभूतहिते रतम् । ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ॥२२॥ ( स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥२२॥ )
sa devaṃ paramīśānaṃ sarvabhūtahite ratam . brahmāṇamupatasthe vai kāle kāle susaṃyataḥ ..22.. ( sa tena samanujñāto brahmaṇā gṛhameyivān ..22.. )
सख्योक्तः क्रीडमानेन स तत्र हसता किल । संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ॥२३॥ ( ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥२३॥ )
sakhyoktaḥ krīḍamānena sa tatra hasatā kila . saṃrambhī kopano'tīva viṣakalpa ṛṣeḥ sutaḥ ..23.. ( ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama ..23.. )
तेजस्विनस्तव पिता तथैव च तपस्विनः । शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥२४॥
tejasvinastava pitā tathaiva ca tapasvinaḥ . śavaṃ skandhena vahati mā śṛṅgingarvito bhava ..24..
व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः । अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥२५॥
vyāharatsvṛṣiputreṣu mā sma kiñcidvaco vadīḥ . asmadvidheṣu siddheṣu brahmavitsu tapasviṣu ..25..
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः । दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥२६॥ 1.40.31
kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ . darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā ..26.. 1.40.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In