Mahabharatam

Adi Parva

Adhyaya - 36

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शौनक उवाच॥
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन । इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥१॥
jaratkāruriti proktaṃ yattvayā sūtanandana |icchāmyetadahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ ||1||

Adhyaya : 1341

Shloka :   1

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि । जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥२॥
kiṃ kāraṇaṃ jaratkārornāmaitatprathitaṃ bhuvi |jaratkāruniruktaṃ tvaṃ yathāvadvaktumarhasi ||2||

Adhyaya : 1342

Shloka :   2

सूत उवाच॥
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् । शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥३॥
jareti kṣayamāhurvai dāruṇaṃ kārusañjñitam |śarīraṃ kāru tasyāsīttatsa dhīmāñśanaiḥ śanaiḥ ||3||

Adhyaya : 1343

Shloka :   3

क्षपयामास तीव्रेण तपसेत्यत उच्यते । जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥४॥
kṣapayāmāsa tīvreṇa tapasetyata ucyate |jaratkāruriti brahmanvāsukerbhaginī tathā ||4||

Adhyaya : 1344

Shloka :   4

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा । उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥५॥
evamuktastu dharmātmā śaunakaḥ prāhasattadā |ugraśravasamāmantrya upapannamiti bruvan ||5||

Adhyaya : 1345

Shloka :   5

सूत उवाच॥
अथ कालस्य महतः स मुनिः संशितव्रतः । तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥६॥
atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ |tapasyabhirato dhīmānna dārānabhyakāṅkṣata ||6||

Adhyaya : 1346

Shloka :   6

स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् । चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ॥७॥
sa ūrdhvaretāstapasi prasaktaḥ; svādhyāyavānvītabhayaklamaḥ san |cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārānmanasāpyakāṅkṣat ||7||

Adhyaya : 1347

Shloka :   7

ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु । परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥८॥
tato'parasminsamprāpte kāle kasmiṃścideva tu |parikṣiditi vikhyāto rājā kauravavaṃśabhṛt ||8||

Adhyaya : 1348

Shloka :   8

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि । बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥९॥
yathā pāṇḍurmahābāhurdhanurdharavaro bhuvi |babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ ||9||

Adhyaya : 1349

Shloka :   9

मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा । अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥१०॥
mṛgānvidhyanvarāhāṃśca tarakṣūnmahiṣāṃstathā |anyāṃśca vividhānvanyāṃścacāra pṛthivīpatiḥ ||10||

Adhyaya : 1350

Shloka :   10

स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा । पृष्ठतो धनुरादाय ससार गहने वने ॥११॥
sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā |pṛṣṭhato dhanurādāya sasāra gahane vane ||11||

Adhyaya : 1351

Shloka :   11

यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि । अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥१२॥
yathā hi bhagavānrudro viddhvā yajñamṛgaṃ divi |anvagacchaddhanuṣpāṇiḥ paryanveṣaṃstatastataḥ ||12||

Adhyaya : 1352

Shloka :   12

न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् । पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ॥१३॥ ( परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥१३॥ )
na hi tena mṛgo viddho jīvangacchati vai vanam |pūrvarūpaṃ tu tannūnamāsītsvargagatiṃ prati ||13|| ( parikṣitastasya rājño viddho yannaṣṭavānmṛgaḥ ||13|| )

Adhyaya : 1353

Shloka :   13

दूरं चापहृतस्तेन मृगेण स महीपतिः । परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥१४॥
dūraṃ cāpahṛtastena mṛgeṇa sa mahīpatiḥ |pariśrāntaḥ pipāsārta āsasāda muniṃ vane ||14||

Adhyaya : 1354

Shloka :   14

गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् । भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥१५॥
gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam |bhūyiṣṭhamupayuñjānaṃ phenamāpibatāṃ payaḥ ||15||

Adhyaya : 1355

Shloka :   15

तमभिद्रुत्य वेगेन स राजा संशितव्रतम् । अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥१६॥
tamabhidrutya vegena sa rājā saṃśitavratam |apṛcchaddhanurudyamya taṃ muniṃ kṣucchramānvitaḥ ||16||

Adhyaya : 1356

Shloka :   16

भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः । मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥१७॥
bho bho brahmannahaṃ rājā parikṣidabhimanyujaḥ |mayā viddho mṛgo naṣṭaḥ kaccittvaṃ dṛṣṭavānasi ||17||

Adhyaya : 1357

Shloka :   17

स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः । तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥१८॥
sa munistasya novāca kiñcinmaunavrate sthitaḥ |tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat ||18||

Adhyaya : 1358

Shloka :   18

धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत । न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ॥१९॥
dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata |na ca kiñciduvācainaṃ śubhaṃ vā yadi vāśubham ||19||

Adhyaya : 1359

Shloka :   19

स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् । दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥२०॥
sa rājā krodhamutsṛjya vyathitastaṃ tathāgatam |dṛṣṭvā jagāma nagaramṛṣistvāste tathaiva saḥ ||20||

Adhyaya : 1360

Shloka :   20

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः । शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥२१॥
taruṇastasya putro'bhūttigmatejā mahātapāḥ |śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ ||21||

Adhyaya : 1361

Shloka :   21

स देवं परमीशानं सर्वभूतहिते रतम् । ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ॥२२॥ ( स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥२२॥ )
sa devaṃ paramīśānaṃ sarvabhūtahite ratam |brahmāṇamupatasthe vai kāle kāle susaṃyataḥ ||22|| ( sa tena samanujñāto brahmaṇā gṛhameyivān ||22|| )

Adhyaya : 1362

Shloka :   22

सख्योक्तः क्रीडमानेन स तत्र हसता किल । संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ॥२३॥ ( ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥२३॥ )
sakhyoktaḥ krīḍamānena sa tatra hasatā kila |saṃrambhī kopano'tīva viṣakalpa ṛṣeḥ sutaḥ ||23|| ( ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama ||23|| )

Adhyaya : 1363

Shloka :   23

तेजस्विनस्तव पिता तथैव च तपस्विनः । शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥२४॥
tejasvinastava pitā tathaiva ca tapasvinaḥ |śavaṃ skandhena vahati mā śṛṅgingarvito bhava ||24||

Adhyaya : 1364

Shloka :   24

व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः । अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥२५॥
vyāharatsvṛṣiputreṣu mā sma kiñcidvaco vadīḥ |asmadvidheṣu siddheṣu brahmavitsu tapasviṣu ||25||

Adhyaya : 1365

Shloka :   25

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः । दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥२६॥ 1.40.31
kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ |darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā ||26|| 1.40.31

Adhyaya : 1366

Shloka :   26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In