| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः । मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥१॥
evamuktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ . mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā ..1..
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् । अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥२॥
sa taṃ kṛśamabhipreṣkya sūnṛtāṃ vācamutsṛjan . apṛcchata kathaṃ tātaḥ sa me'dya mṛtadhārakaḥ ..2..
कृश उवाच॥
राज्ञा परिक्षिता तात मृगयां परिधावता । अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥३॥
rājñā parikṣitā tāta mṛgayāṃ paridhāvatā . avasaktaḥ pituste'dya mṛtaḥ skandhe bhujaṅgamaḥ ..3..
शृङ्ग्युवाच॥
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः । ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥४॥
kiṃ me pitrā kṛtaṃ tasya rājño'niṣṭaṃ durātmanaḥ . brūhi tvaṃ kṛśa tattvena paśya me tapaso balam ..4..
कृश उवाच॥
स राजा मृगयां यातः परिक्षिदभिमन्युजः । ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥५॥
sa rājā mṛgayāṃ yātaḥ parikṣidabhimanyujaḥ . sasāra mṛgamekākī viddhvā bāṇena patriṇā ..5..
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने । पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥६॥
na cāpaśyanmṛgaṃ rājā caraṃstasminmahāvane . pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam ..6..
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः । पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥७॥
taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ . punaḥ punarmṛgaṃ naṣṭaṃ papraccha pitaraṃ tava ..7..
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत । तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥८॥
sa ca maunavratopeto naiva taṃ pratyabhāṣata . tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat ..8..
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः । सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥९॥
śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ . so'pi rājā svanagaraṃ pratiyāto gajāhvayam ..9..
सूत उवाच॥
श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः । कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥१०॥
śrutvaivamṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ . kopasaṃraktanayanaḥ prajvalanniva manyunā ..10..
आविष्टः स तु कोपेन शशाप नृपतिं तदा । वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥११॥
āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā . vāryupaspṛśya tejasvī krodhavegabalātkṛtaḥ ..11..
शृङ्ग्युवाच॥
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च । स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥१२॥
yo'sau vṛddhasya tātasya tathā kṛcchragatasya ca . skandhe mṛtamavāsrākṣītpannagaṃ rājakilbiṣī ..12..
तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः । आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥१३॥
taṃ pāpamatisaṅkruddhastakṣakaḥ pannagottamaḥ . āśīviṣastigmatejā madvākyabalacoditaḥ ..13..
सप्तरात्रादितो नेता यमस्य सदनं प्रति । द्विजानामवमन्तारं कुरूणामयशस्करम् ॥१४॥
saptarātrādito netā yamasya sadanaṃ prati . dvijānāmavamantāraṃ kurūṇāmayaśaskaram ..14..
सूत उवाच॥
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् । आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥१५॥
iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaramabhyayāt . āsīnaṃ gocare tasminvahantaṃ śavapannagam ..15..
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै । शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥१६॥
sa tamālakṣya pitaraṃ śṛṅgī skandhagatena vai . śavena bhujagenāsīdbhūyaḥ krodhasamanvitaḥ ..16..
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् । श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥१७॥
duḥkhāccāśrūṇi mumuce pitaraṃ cedamabravīt . śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā ..17..
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् । यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥१८॥
rājñā parikṣitā kopādaśapaṃ tamahaṃ nṛpam . yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ ..18..
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः । वैवस्वतस्य भवनं नेता परमदारुणम् ॥१९॥
saptame'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ . vaivasvatasya bhavanaṃ netā paramadāruṇam ..19..
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् । न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ॥२०॥
tamabravītpitā brahmaṃstathā kopasamanvitam . na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām ..20..
वयं तस्य नरेन्द्रस्य विषये निवसामहे । न्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥२१॥
vayaṃ tasya narendrasya viṣaye nivasāmahe . nyāyato rakṣitāstena tasya pāpaṃ na rocaye ..21..
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा । क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥२२॥
sarvathā vartamānasya rājño hyasmadvidhaiḥ sadā . kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ ..22..
यदि राजा न रक्षेत पीडा वै नः परा भवेत् । न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥२३॥
yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet . na śaknuyāma carituṃ dharmaṃ putra yathāsukham ..23..
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः । चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥२४॥
rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ . carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo'sti dharmataḥ ..24..
परिक्षित्तु विशेषेण यथास्य प्रपितामहः । रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥२५॥
parikṣittu viśeṣeṇa yathāsya prapitāmahaḥ . rakṣatyasmānyathā rājñā rakṣitavyāḥ prajāstathā ..25..
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना । अजानता व्रतमिदं कृतमेतदसंशयम् ॥२६॥
teneha kṣudhitenādya śrāntena ca tapasvinā . ajānatā vratamidaṃ kṛtametadasaṃśayam ..26..
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् । न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥२७॥ 1.41.33
tasmādidaṃ tvayā bālyātsahasā duṣkṛtaṃ kṛtam . na hyarhati nṛpaḥ śāpamasmattaḥ putra sarvathā ..27.. 1.41.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In