सूत उवाच॥
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः । मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥१॥
evamuktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ |mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā ||1||
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् । अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥२॥
sa taṃ kṛśamabhipreṣkya sūnṛtāṃ vācamutsṛjan |apṛcchata kathaṃ tātaḥ sa me'dya mṛtadhārakaḥ ||2||
कृश उवाच॥
राज्ञा परिक्षिता तात मृगयां परिधावता । अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥३॥
rājñā parikṣitā tāta mṛgayāṃ paridhāvatā |avasaktaḥ pituste'dya mṛtaḥ skandhe bhujaṅgamaḥ ||3||
शृङ्ग्युवाच॥
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः । ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥४॥
kiṃ me pitrā kṛtaṃ tasya rājño'niṣṭaṃ durātmanaḥ |brūhi tvaṃ kṛśa tattvena paśya me tapaso balam ||4||
कृश उवाच॥
स राजा मृगयां यातः परिक्षिदभिमन्युजः । ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥५॥
sa rājā mṛgayāṃ yātaḥ parikṣidabhimanyujaḥ |sasāra mṛgamekākī viddhvā bāṇena patriṇā ||5||
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने । पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥६॥
na cāpaśyanmṛgaṃ rājā caraṃstasminmahāvane |pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam ||6||
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः । पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥७॥
taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ |punaḥ punarmṛgaṃ naṣṭaṃ papraccha pitaraṃ tava ||7||
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत । तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥८॥
sa ca maunavratopeto naiva taṃ pratyabhāṣata |tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat ||8||
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः । सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥९॥
śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ |so'pi rājā svanagaraṃ pratiyāto gajāhvayam ||9||
सूत उवाच॥
श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः । कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥१०॥
śrutvaivamṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ |kopasaṃraktanayanaḥ prajvalanniva manyunā ||10||
आविष्टः स तु कोपेन शशाप नृपतिं तदा । वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥११॥
āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā |vāryupaspṛśya tejasvī krodhavegabalātkṛtaḥ ||11||
शृङ्ग्युवाच॥
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च । स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥१२॥
yo'sau vṛddhasya tātasya tathā kṛcchragatasya ca |skandhe mṛtamavāsrākṣītpannagaṃ rājakilbiṣī ||12||
तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः । आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥१३॥
taṃ pāpamatisaṅkruddhastakṣakaḥ pannagottamaḥ |āśīviṣastigmatejā madvākyabalacoditaḥ ||13||
सप्तरात्रादितो नेता यमस्य सदनं प्रति । द्विजानामवमन्तारं कुरूणामयशस्करम् ॥१४॥
saptarātrādito netā yamasya sadanaṃ prati |dvijānāmavamantāraṃ kurūṇāmayaśaskaram ||14||
सूत उवाच॥
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् । आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥१५॥
iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaramabhyayāt |āsīnaṃ gocare tasminvahantaṃ śavapannagam ||15||
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै । शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥१६॥
sa tamālakṣya pitaraṃ śṛṅgī skandhagatena vai |śavena bhujagenāsīdbhūyaḥ krodhasamanvitaḥ ||16||
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् । श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥१७॥
duḥkhāccāśrūṇi mumuce pitaraṃ cedamabravīt |śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā ||17||
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् । यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥१८॥
rājñā parikṣitā kopādaśapaṃ tamahaṃ nṛpam |yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ ||18||
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः । वैवस्वतस्य भवनं नेता परमदारुणम् ॥१९॥
saptame'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ |vaivasvatasya bhavanaṃ netā paramadāruṇam ||19||
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् । न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ॥२०॥
tamabravītpitā brahmaṃstathā kopasamanvitam |na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām ||20||
वयं तस्य नरेन्द्रस्य विषये निवसामहे । न्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥२१॥
vayaṃ tasya narendrasya viṣaye nivasāmahe |nyāyato rakṣitāstena tasya pāpaṃ na rocaye ||21||
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा । क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥२२॥
sarvathā vartamānasya rājño hyasmadvidhaiḥ sadā |kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ ||22||
यदि राजा न रक्षेत पीडा वै नः परा भवेत् । न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥२३॥
yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet |na śaknuyāma carituṃ dharmaṃ putra yathāsukham ||23||
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः । चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥२४॥
rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ |carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo'sti dharmataḥ ||24||
परिक्षित्तु विशेषेण यथास्य प्रपितामहः । रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥२५॥
parikṣittu viśeṣeṇa yathāsya prapitāmahaḥ |rakṣatyasmānyathā rājñā rakṣitavyāḥ prajāstathā ||25||
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना । अजानता व्रतमिदं कृतमेतदसंशयम् ॥२६॥
teneha kṣudhitenādya śrāntena ca tapasvinā |ajānatā vratamidaṃ kṛtametadasaṃśayam ||26||
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् । न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥२७॥ 1.41.33
tasmādidaṃ tvayā bālyātsahasā duṣkṛtaṃ kṛtam |na hyarhati nṛpaḥ śāpamasmattaḥ putra sarvathā ||27|| 1.41.33
ॐ श्री परमात्मने नमः