Mahabharatam

Adi Parva

Adhyaya - 38

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शृङ्ग्युवाच॥
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् । प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ॥१॥
yadyetatsāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam |priyaṃ vāpyapriyaṃ vā te vāguktā na mṛṣā mayā ||1||

Adhyaya : 1394

Shloka :   1

नैवान्यथेदं भविता पितरेष ब्रवीमि ते । नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥२॥
naivānyathedaṃ bhavitā pitareṣa bravīmi te |nāhaṃ mṛṣā prabravīmi svaireṣvapi kutaḥ śapan ||2||

Adhyaya : 1395

Shloka :   2

शमीक उवाच॥
जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा । नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥३॥
jānāmyugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā |nānṛtaṃ hyuktapūrvaṃ te naitanmithyā bhaviṣyati ||3||

Adhyaya : 1396

Shloka :   3

पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु । यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥४॥
pitrā putro vayaḥstho'pi satataṃ vācya eva tu |yathā syādguṇasaṃyuktaḥ prāpnuyācca mahadyaśaḥ ||4||

Adhyaya : 1397

Shloka :   4

किं पुनर्बाल एव त्वं तपसा भावितः प्रभो । वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥५॥
kiṃ punarbāla eva tvaṃ tapasā bhāvitaḥ prabho |vardhate ca prabhavatāṃ kopo'tīva mahātmanām ||5||

Adhyaya : 1398

Shloka :   5

सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर । पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥६॥
so'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara |putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam ||6||

Adhyaya : 1399

Shloka :   6

स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् । चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ॥७॥
sa tvaṃ śamayuto bhūtvā vanyamāhāramāharan |cara krodhamimaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi ||7||

Adhyaya : 1400

Shloka :   7

क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् । ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥८॥
krodho hi dharmaṃ harati yatīnāṃ duḥkhasañcitam |tato dharmavihīnānāṃ gatiriṣṭā na vidyate ||8||

Adhyaya : 1401

Shloka :   8

शम एव यतीनां हि क्षमिणां सिद्धिकारकः । क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥९॥
śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ |kṣamāvatāmayaṃ lokaḥ paraścaiva kṣamāvatām ||9||

Adhyaya : 1402

Shloka :   9

तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः । क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥१०॥
tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ |kṣamayā prāpsyase lokānbrahmaṇaḥ samanantarān ||10||

Adhyaya : 1403

Shloka :   10

मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै । तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ॥११॥
mayā tu śamamāsthāya yacchakyaṃ kartumadya vai |tatkariṣye'dya tātāhaṃ preṣayiṣye nṛpāya vai ||11||

Adhyaya : 1404

Shloka :   11

मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना । ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥१२॥
mama putreṇa śapto'si bālenākṛtabuddhinā |mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājannamarṣiṇā ||12||

Adhyaya : 1405

Shloka :   12

सूत उवाच॥
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः । परिक्षिते नृपतये दयापन्नो महातपाः ॥१३॥
evamādiśya śiṣyaṃ sa preṣayāmāsa suvrataḥ |parikṣite nṛpataye dayāpanno mahātapāḥ ||13||

Adhyaya : 1406

Shloka :   13

संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च । शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥१४॥
saṃdiśya kuśalapraśnaṃ kāryavṛttāntameva ca |śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam ||14||

Adhyaya : 1407

Shloka :   14

सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् । विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ॥१५॥
so'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam |viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthairniveditaḥ ||15||

Adhyaya : 1408

Shloka :   15

पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः । आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ॥१६॥ ( शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ॥१६॥ )
pūjitaśca narendreṇa dvijo gauramukhastataḥ |ācakhyau pariviśrānto rājñe sarvamaśeṣataḥ ||16|| ( śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau ||16|| )

Adhyaya : 1409

Shloka :   16

शमीको नाम राजेन्द्र विषये वर्तते तव । ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ॥१७॥
śamīko nāma rājendra viṣaye vartate tava |ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ ||17||

Adhyaya : 1410

Shloka :   17

तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः । अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ॥१८॥ ( क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥१८॥ )
tasya tvayā naravyāghra sarpaḥ prāṇairviyojitaḥ |avasakto dhanuṣkoṭyā skandhe bharatasattama ||18|| ( kṣāntavāṃstava tatkarma putrastasya na cakṣame ||18|| )

Adhyaya : 1411

Shloka :   18

तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै । तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ॥१९॥
tena śapto'si rājendra piturajñātamadya vai |takṣakaḥ saptarātreṇa mṛtyuste vai bhaviṣyati ||19||

Adhyaya : 1412

Shloka :   19

तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् । तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥२०॥
tatra rakṣāṃ kuruṣveti punaḥ punarathābravīt |tadanyathā na śakyaṃ ca kartuṃ kenacidapyuta ||20||

Adhyaya : 1413

Shloka :   20

न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् । ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥२१॥
na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam |tato'haṃ preṣitastena tava rājanhitārthinā ||21||

Adhyaya : 1414

Shloka :   21

इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः । पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥२२॥
iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ |paryatapyata tatpāpaṃ kṛtvā rājā mahātapāḥ ||22||

Adhyaya : 1415

Shloka :   22

तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा । भूय एवाभवद्राजा शोकसन्तप्तमानसः ॥२३॥
taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā |bhūya evābhavadrājā śokasantaptamānasaḥ ||23||

Adhyaya : 1416

Shloka :   23

अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु । पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ॥२४॥
anukrośātmatāṃ tasya śamīkasyāvadhārya tu |paryatapyata bhūyo'pi kṛtvā tatkilbiṣaṃ muneḥ ||24||

Adhyaya : 1417

Shloka :   24

न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत । अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥२५॥
na hi mṛtyuṃ tathā rājā śrutvā vai so'nvatapyata |aśocadamaraprakhyo yathā kṛtveha karma tat ||25||

Adhyaya : 1418

Shloka :   25

ततस्तं प्रेषयामास राजा गौरमुखं तदा । भूयः प्रसादं भगवान्करोत्विति ममेति वै ॥२६॥
tatastaṃ preṣayāmāsa rājā gauramukhaṃ tadā |bhūyaḥ prasādaṃ bhagavānkarotviti mameti vai ||26||

Adhyaya : 1419

Shloka :   26

तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा । मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥२७॥
tasmiṃśca gatamātre vai rājā gauramukhe tadā |mantribhirmantrayāmāsa saha saṃvignamānasaḥ ||27||

Adhyaya : 1420

Shloka :   27

निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् । प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥२८॥
niścitya mantribhiścaiva sahito mantratattvavit |prāsādaṃ kārayāmāsa ekastambhaṃ surakṣitam ||28||

Adhyaya : 1421

Shloka :   28

रक्षां च विदधे तत्र भिषजश्चौषधानि च । ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥२९॥
rakṣāṃ ca vidadhe tatra bhiṣajaścauṣadhāni ca |brāhmaṇānsiddhamantrāṃśca sarvato vai nyaveśayat ||29||

Adhyaya : 1422

Shloka :   29

राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः । मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥३०॥
rājakāryāṇi tatrasthaḥ sarvāṇyevākarocca saḥ |mantribhiḥ saha dharmajñaḥ samantātparirakṣitaḥ ||30||

Adhyaya : 1423

Shloka :   30

प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम । काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥३१॥
prāpte tu divase tasminsaptame dvijasattama |kāśyapo'bhyāgamadvidvāṃstaṃ rājānaṃ cikitsitum ||31||

Adhyaya : 1424

Shloka :   31

श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् । तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥३२॥
śrutaṃ hi tena tadabhūdadya taṃ rājasattamam |takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam ||32||

Adhyaya : 1425

Shloka :   32

तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् । तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥३३॥
taṃ daṣṭaṃ pannagendreṇa kariṣye'hamapajvaram |tatra me'rthaśca dharmaśca bhaviteti vicintayan ||33||

Adhyaya : 1426

Shloka :   33

तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि । गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ॥३४॥
taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi |gacchantamekamanasaṃ dvijo bhūtvā vayotigaḥ ||34||

Adhyaya : 1427

Shloka :   34

तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् । क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥३५॥
tamabravītpannagendraḥ kāśyapaṃ munipuṅgavam |kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati ||35||

Adhyaya : 1428

Shloka :   35

काश्यप उवाच॥
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् । तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ॥३६॥
nṛpaṃ kurukulotpannaṃ parikṣitamariṃdamam |takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati ||36||

Adhyaya : 1429

Shloka :   36

तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा । पाण्डवानां कुलकरं राजानममितौजसम् ॥३७॥ ( गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ॥३७॥)
taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā |pāṇḍavānāṃ kulakaraṃ rājānamamitaujasam ||37|| ( gacchāmi saumya tvaritaṃ sadyaḥ kartumapajvaram ||37||)

Adhyaya : 1430

Shloka :   37

तक्षक उवाच॥
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥३८॥
ahaṃ sa takṣako brahmaṃstaṃ dhakṣyāmi mahīpatim |nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum ||38||

Adhyaya : 1432

Shloka :   38

काश्यप उवाच॥
अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् । करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ॥३९॥ 1.42.41
ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭamapajvaram |kariṣya iti me buddhirvidyābalamupāśritaḥ ||39|| 1.42.41

Adhyaya : 1433

Shloka :   39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In