ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ॥३२॥ ( कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥३२॥ )
PADACHEDA
ते च एनम् अन्ववर्तन्त मन्त्रिणः काल-चोदिताः । एवम् उक्त्वा स राज-इन्द्रः ग्रीवायाम् संनिवेश्य ह ॥३२॥ ( कृमिकम् प्राहसत् तूर्णम् मुमूर्षुः नष्ट-चेतनः ॥३२॥ )
TRANSLITERATION
te ca enam anvavartanta mantriṇaḥ kāla-coditāḥ . evam uktvā sa rāja-indraḥ grīvāyām saṃniveśya ha ..32.. ( kṛmikam prāhasat tūrṇam mumūrṣuḥ naṣṭa-cetanaḥ ..32.. )