तक्षक उवाच॥
दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् । ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥१॥
daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiñciccikitsitum |tato vṛkṣaṃ mayā daṣṭamimaṃ jīvaya kāśyapa ||1||
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च । न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥२॥
paraṃ mantrabalaṃ yatte taddarśaya yatasva ca |nyagrodhamenaṃ dhakṣyāmi paśyataste dvijottama ||2||
काश्यप उवाच॥
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे । अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ॥३॥
daśa nāgendra vṛkṣaṃ tvaṃ yamenamabhimanyase |ahamenaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṅgama ||3||
सूत उवाच॥
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना । अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥४॥
evamuktaḥ sa nāgendraḥ kāśyapena mahātmanā |adaśadvṛkṣamabhyetya nyagrodhaṃ pannagottamaḥ ||4||
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते । आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥५॥
sa vṛkṣastena daṣṭaḥ sansadya eva mahādyute |āśīviṣaviṣopetaḥ prajajvāla samantataḥ ||5||
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् । कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥६॥
taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punarabravīt |kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim ||6||
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा । भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥७॥
bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā |bhasma sarvaṃ samāhṛtya kāśyapo vākyamabravīt ||7||
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ । अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ॥८॥
vidyābalaṃ pannagendra paśya me'sminvanaspatau |ahaṃ sañjīvayāmyenaṃ paśyataste bhujaṅgama ||8||
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः । भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥९॥
tataḥ sa bhagavānvidvānkāśyapo dvijasattamaḥ |bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat ||9||
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् । पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥१०॥
aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam |palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ ||10||
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना । उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥११॥
taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā |uvāca takṣako brahmannetadatyadbhutaṃ tvayi ||11||
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा । कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥१२॥
viprendra yadviṣaṃ hanyā mama vā madvidhasya vā |kaṃ tvamarthamabhiprepsuryāsi tatra tapodhana ||12||
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् । अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥१३॥
yatte'bhilaṣitaṃ prāptuṃ phalaṃ tasmānnṛpottamāt |ahameva pradāsyāmi tatte yadyapi durlabham ||13||
विप्रशापाभिभूते च क्षीणायुषि नराधिपे । घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥१४॥
vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe |ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet ||14||
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् । विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥१५॥
tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam |viraśmiriva gharmāṃśurantardhānamito vrajet ||15||
काश्यप उवाच॥
धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम । ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥१६॥
dhanārthī yāmyahaṃ tatra tanme ditsa bhujaṅgama |tato'haṃ vinivartiṣye gṛhāyoragasattama ||16||
तक्षक उवाच॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥१७॥
yāvaddhanaṃ prārthayase tasmādrājñastato'dhikam |ahaṃ te'dya pradāsyāmi nivartasva dvijottama ||17||
सूत उवाच॥
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः । प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥१८॥
takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ |pradadhyau sumahātejā rājānaṃ prati buddhimān ||18||
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा । क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥१९॥ ( लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥१९॥ )
divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā |kṣīṇāyuṣaṃ pāṇḍaveyamapāvartata kāśyapaḥ ||19|| ( labdhvā vittaṃ munivarastakṣakādyāvadīpsitam ||19|| )
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि । जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥२०॥
nivṛtte kāśyape tasminsamayena mahātmani |jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam ||20||
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् । मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥२१॥
atha śuśrāva gacchansa takṣako jagatīpatim |mantrāgadairviṣaharai rakṣyamāṇaṃ prayatnataḥ ||21||
स चिन्तयामास तदा मायायोगेन पार्थिवः । मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥२२॥
sa cintayāmāsa tadā māyāyogena pārthivaḥ |mayā vañcayitavyo'sau ka upāyo bhavediti ||22||
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् । फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥२३॥
tatastāpasarūpeṇa prāhiṇotsa bhujaṅgamān |phalapatrodakaṃ gṛhya rājñe nāgo'tha takṣakaḥ ||23||
तक्षक उवाच॥
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया । फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥२४॥
gacchadhvaṃ yūyamavyagrā rājānaṃ kāryavattayā |phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam ||24||
सूत उवाच॥
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः । उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥२५॥
te takṣakasamādiṣṭāstathā cakrurbhujaṅgamāḥ |upaninyustathā rājñe darbhānāpaḥ phalāni ca ||25||
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् । कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥२६॥
tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān |kṛtvā ca teṣāṃ kāryāṇi gamyatāmityuvāca tān ||26||
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु । अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥२७॥
gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu |amātyānsuhṛdaścaiva provāca sa narādhipaḥ ||27||
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः । तापसैरुपनीतानि फलानि सहिता मया ॥२८॥
bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ |tāpasairupanītāni phalāni sahitā mayā ||28||
ततो राजा ससचिवः फलान्यादातुमैच्छत । यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ॥२९॥ ( ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥२९॥ )
tato rājā sasacivaḥ phalānyādātumaicchata |yadgṛhītaṃ phalaṃ rājñā tatra kṛmirabhūdaṇuḥ ||29|| ( hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka ||29|| )
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् । अस्तमभ्येति सविता विषादद्य न मे भयम् ॥३०॥
sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivānidamabravīt |astamabhyeti savitā viṣādadya na me bhayam ||30||
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् । तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥३१॥
satyavāgastu sa muniḥ kṛmiko māṃ daśatvayam |takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet ||31||
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ॥३२॥ ( कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥३२॥ )
te cainamanvavartanta mantriṇaḥ kālacoditāḥ |evamuktvā sa rājendro grīvāyāṃ saṃniveśya ha ||32|| ( kṛmikaṃ prāhasattūrṇaṃ mumūrṣurnaṣṭacetanaḥ ||32|| )
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः । तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥३३॥ 1.43.35
hasanneva ca bhogena takṣakeṇābhiveṣṭitaḥ |tasmātphalādviniṣkramya yattadrājñe niveditam ||33|| 1.43.35
ॐ श्री परमात्मने नमः