| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तक्षक उवाच॥
दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् । ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥१॥
daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiñciccikitsitum . tato vṛkṣaṃ mayā daṣṭamimaṃ jīvaya kāśyapa ..1..
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च । न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥२॥
paraṃ mantrabalaṃ yatte taddarśaya yatasva ca . nyagrodhamenaṃ dhakṣyāmi paśyataste dvijottama ..2..
काश्यप उवाच॥
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे । अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ॥३॥
daśa nāgendra vṛkṣaṃ tvaṃ yamenamabhimanyase . ahamenaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṅgama ..3..
सूत उवाच॥
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना । अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥४॥
evamuktaḥ sa nāgendraḥ kāśyapena mahātmanā . adaśadvṛkṣamabhyetya nyagrodhaṃ pannagottamaḥ ..4..
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते । आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥५॥
sa vṛkṣastena daṣṭaḥ sansadya eva mahādyute . āśīviṣaviṣopetaḥ prajajvāla samantataḥ ..5..
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् । कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥६॥
taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punarabravīt . kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim ..6..
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा । भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥७॥
bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā . bhasma sarvaṃ samāhṛtya kāśyapo vākyamabravīt ..7..
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ । अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ॥८॥
vidyābalaṃ pannagendra paśya me'sminvanaspatau . ahaṃ sañjīvayāmyenaṃ paśyataste bhujaṅgama ..8..
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः । भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥९॥
tataḥ sa bhagavānvidvānkāśyapo dvijasattamaḥ . bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat ..9..
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् । पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥१०॥
aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam . palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ ..10..
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना । उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥११॥
taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā . uvāca takṣako brahmannetadatyadbhutaṃ tvayi ..11..
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा । कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥१२॥
viprendra yadviṣaṃ hanyā mama vā madvidhasya vā . kaṃ tvamarthamabhiprepsuryāsi tatra tapodhana ..12..
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् । अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥१३॥
yatte'bhilaṣitaṃ prāptuṃ phalaṃ tasmānnṛpottamāt . ahameva pradāsyāmi tatte yadyapi durlabham ..13..
विप्रशापाभिभूते च क्षीणायुषि नराधिपे । घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥१४॥
vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe . ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet ..14..
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् । विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥१५॥
tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam . viraśmiriva gharmāṃśurantardhānamito vrajet ..15..
काश्यप उवाच॥
धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम । ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥१६॥
dhanārthī yāmyahaṃ tatra tanme ditsa bhujaṅgama . tato'haṃ vinivartiṣye gṛhāyoragasattama ..16..
तक्षक उवाच॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥१७॥
yāvaddhanaṃ prārthayase tasmādrājñastato'dhikam . ahaṃ te'dya pradāsyāmi nivartasva dvijottama ..17..
सूत उवाच॥
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः । प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥१८॥
takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ . pradadhyau sumahātejā rājānaṃ prati buddhimān ..18..
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा । क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥१९॥ ( लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥१९॥ )
divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā . kṣīṇāyuṣaṃ pāṇḍaveyamapāvartata kāśyapaḥ ..19.. ( labdhvā vittaṃ munivarastakṣakādyāvadīpsitam ..19.. )
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि । जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥२०॥
nivṛtte kāśyape tasminsamayena mahātmani . jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam ..20..
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् । मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥२१॥
atha śuśrāva gacchansa takṣako jagatīpatim . mantrāgadairviṣaharai rakṣyamāṇaṃ prayatnataḥ ..21..
स चिन्तयामास तदा मायायोगेन पार्थिवः । मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥२२॥
sa cintayāmāsa tadā māyāyogena pārthivaḥ . mayā vañcayitavyo'sau ka upāyo bhavediti ..22..
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् । फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥२३॥
tatastāpasarūpeṇa prāhiṇotsa bhujaṅgamān . phalapatrodakaṃ gṛhya rājñe nāgo'tha takṣakaḥ ..23..
तक्षक उवाच॥
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया । फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥२४॥
gacchadhvaṃ yūyamavyagrā rājānaṃ kāryavattayā . phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam ..24..
सूत उवाच॥
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः । उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥२५॥
te takṣakasamādiṣṭāstathā cakrurbhujaṅgamāḥ . upaninyustathā rājñe darbhānāpaḥ phalāni ca ..25..
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् । कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥२६॥
tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān . kṛtvā ca teṣāṃ kāryāṇi gamyatāmityuvāca tān ..26..
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु । अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥२७॥
gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu . amātyānsuhṛdaścaiva provāca sa narādhipaḥ ..27..
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः । तापसैरुपनीतानि फलानि सहिता मया ॥२८॥
bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ . tāpasairupanītāni phalāni sahitā mayā ..28..
ततो राजा ससचिवः फलान्यादातुमैच्छत । यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ॥२९॥ ( ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥२९॥ )
tato rājā sasacivaḥ phalānyādātumaicchata . yadgṛhītaṃ phalaṃ rājñā tatra kṛmirabhūdaṇuḥ ..29.. ( hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka ..29.. )
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् । अस्तमभ्येति सविता विषादद्य न मे भयम् ॥३०॥
sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivānidamabravīt . astamabhyeti savitā viṣādadya na me bhayam ..30..
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् । तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥३१॥
satyavāgastu sa muniḥ kṛmiko māṃ daśatvayam . takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet ..31..
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ॥३२॥ ( कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥३२॥ )
te cainamanvavartanta mantriṇaḥ kālacoditāḥ . evamuktvā sa rājendro grīvāyāṃ saṃniveśya ha ..32.. ( kṛmikaṃ prāhasattūrṇaṃ mumūrṣurnaṣṭacetanaḥ ..32.. )
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः । तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥३३॥ 1.43.35
hasanneva ca bhogena takṣakeṇābhiveṣṭitaḥ . tasmātphalādviniṣkramya yattadrājñe niveditam ..33.. 1.43.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In