| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पौलोमपर्व
paulomaparva
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे । ००१ ।
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre ṛṣīnabhyāgatānupatasthe . 001 .
पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच । किं भवन्तः श्रोतुमिच्छन्ति । किमहं ब्रुवाणीति । ००२ ।
paurāṇikaḥ purāṇe kṛtaśramaḥ sa tānkṛtāñjaliruvāca . kiṃ bhavantaḥ śrotumicchanti . kimahaṃ bruvāṇīti . 002 .
तमृषय ऊचुः |
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् । तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते । ००३ ।
paramaṃ lomaharṣaṇe prakṣyāmastvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam . tadbhagavāṃstu tāvacchaunako'gniśaraṇamadhyāste . 003 .
योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः । मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥४॥
yo'sau divyāḥ kathā veda devatāsurasaṅkathāḥ . manuṣyoragagandharvakathā veda ca sarvaśaḥ ..4..
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः । दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥५॥
sa cāpyasminmakhe saute vidvānkulapatirdvijaḥ . dakṣo dhṛtavrato dhīmāñśāstre cāraṇyake guruḥ ..5..
सत्यवादी शमपरस्तपस्वी नियतव्रतः । सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥६॥
satyavādī śamaparastapasvī niyatavrataḥ . sarveṣāmeva no mānyaḥ sa tāvatpratipālyatām ..6..
तस्मिन्नध्यासति गुरावासनं परमार्चितम् । ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥७॥
tasminnadhyāsati gurāvāsanaṃ paramārcitam . tato vakṣyasi yattvāṃ sa prakṣyati dvijasattamaḥ ..7..
सूत उवाच॥
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि । तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥८॥
evamastu gurau tasminnupaviṣṭe mahātmani . tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ ..8..
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् । देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ॥९॥
so'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam . devānvāgbhiḥ pitṛnadbhistarpayitvājagāma ha ..9..
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः । यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ॥१०॥
yatra brahmarṣayaḥ siddhāsta āsīnā yatavratāḥ . yajñāyatanamāśritya sūtaputrapuraḥsarāḥ ..10..
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः । उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥११॥ 1.4.12
ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ . upaviṣṭeṣūpaviṣṭaḥ śaunako'thābravīdidam ..11.. 1.4.12

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In