| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् । विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥१॥
तम् तथा मन्त्रिणः दृष्ट्वा भोगेन परिवेष्टितम् । विवर्ण-वदनाः सर्वे रुरुदुः भृश-दुःखिताः ॥१॥
tam tathā mantriṇaḥ dṛṣṭvā bhogena pariveṣṭitam . vivarṇa-vadanāḥ sarve ruruduḥ bhṛśa-duḥkhitāḥ ..1..
तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः । अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ॥२॥
तम् तु नादम् ततस् श्रुत्वा मन्त्रिणः ते प्रदुद्रुवुः । अपश्यन् च एव ते यान्तम् आकाशे नागम् अद्भुतम् ॥२॥
tam tu nādam tatas śrutvā mantriṇaḥ te pradudruvuḥ . apaśyan ca eva te yāntam ākāśe nāgam adbhutam ..2..
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् । तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥३॥
सीमन्तम् इव कुर्वाणम् नभसः पद्म-वर्चसम् । तक्षकम् पन्नग-श्रेष्ठम् भृशम् शोक-परायणाः ॥३॥
sīmantam iva kurvāṇam nabhasaḥ padma-varcasam . takṣakam pannaga-śreṣṭham bhṛśam śoka-parāyaṇāḥ ..3..
ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः । भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ॥४॥
ततस् तु ते तत् गृहम् अग्निना वृतम्; प्रदीप्यमानम् विष-जेन भोगिनः । भयात् परित्यज्य दिशः प्रपेदिरे; पपात तत् च अशनि-ताडितम् यथा ॥४॥
tatas tu te tat gṛham agninā vṛtam; pradīpyamānam viṣa-jena bhoginaḥ . bhayāt parityajya diśaḥ prapedire; papāta tat ca aśani-tāḍitam yathā ..4..
ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः । शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ॥५॥
ततस् नृपे तक्षक-तेजसा हते; प्रयुज्य सर्वाः पर-लोक-सत्क्रियाः । शुचिः द्विजः राज-पुरोहितः तदा; तथा एव ते तस्य नृपस्य मन्त्रिणः ॥५॥
tatas nṛpe takṣaka-tejasā hate; prayujya sarvāḥ para-loka-satkriyāḥ . śuciḥ dvijaḥ rāja-purohitaḥ tadā; tathā eva te tasya nṛpasya mantriṇaḥ ..5..
नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः । नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ॥६॥
नृपम् शिशुम् तस्य सुतम् प्रचक्रिरे; समेत्य सर्वे पुर-वासिनः जनाः । नृपम् यम् आहुः तम् अमित्र-घातिनम्; कुरु-प्रवीरम् जनमेजयम् जनाः ॥६॥
nṛpam śiśum tasya sutam pracakrire; sametya sarve pura-vāsinaḥ janāḥ . nṛpam yam āhuḥ tam amitra-ghātinam; kuru-pravīram janamejayam janāḥ ..6..
स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा । शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ॥७॥
स बालः एवा आर्य-मतिः नृप-उत्तमः; सह एव तैः मन्त्रि-पुरोहितैः तदा । शशास राज्यम् कुरु-पुङ्गव-अग्रजो; यथा अस्य वीरः प्रपितामहः तथा ॥७॥
sa bālaḥ evā ārya-matiḥ nṛpa-uttamaḥ; saha eva taiḥ mantri-purohitaiḥ tadā . śaśāsa rājyam kuru-puṅgava-agrajo; yathā asya vīraḥ prapitāmahaḥ tathā ..7..
ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः । सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ॥८॥
ततस् तु राजानम् अमित्र-तापनम्; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः । सुवर्ण-वर्माणम् उपेत्य काशिपम्; वपुष्टमा-अर्थम् वरयाम् प्रचक्रमुः ॥८॥
tatas tu rājānam amitra-tāpanam; samīkṣya te tasya nṛpasya mantriṇaḥ . suvarṇa-varmāṇam upetya kāśipam; vapuṣṭamā-artham varayām pracakramuḥ ..8..
ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः । स चापि तां प्राप्य मुदा युतोऽभव; न्न चान्यनारीषु मनो दधे क्वचित् ॥९॥
ततस् स राजा प्रददौ वपुष्टमाम्; कुरु-प्रवीराय परीक्ष्य धर्मतः । स च अपि ताम् प्राप्य मुदा युतः अभव; न च अन्य-नारीषु मनः दधे क्वचिद् ॥९॥
tatas sa rājā pradadau vapuṣṭamām; kuru-pravīrāya parīkṣya dharmataḥ . sa ca api tām prāpya mudā yutaḥ abhava; na ca anya-nārīṣu manaḥ dadhe kvacid ..9..
सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् । तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥१०॥
सरःसु फुल्लेषु वनेषु च एव ह; प्रसन्न-चेताः विजहार वीर्यवान् । तथा स राजन्य-वरः विजह्रिवा; न्यथा उर्वशीम् प्राप्य पुरा पुरूरवाः ॥१०॥
saraḥsu phulleṣu vaneṣu ca eva ha; prasanna-cetāḥ vijahāra vīryavān . tathā sa rājanya-varaḥ vijahrivā; nyathā urvaśīm prāpya purā purūravāḥ ..10..
वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् । भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ॥११॥ 1.44.11
वपुष्टमा च अपि वरम् पतिम् तदा; प्रतीत-रूपम् समवाप्य भूमिपम् । भावेन रामा बभूव वै; विहार-कालेषु अवरोधसुन्दरी ॥११॥ १।४४।११
vapuṣṭamā ca api varam patim tadā; pratīta-rūpam samavāpya bhūmipam . bhāvena rāmā babhūva vai; vihāra-kāleṣu avarodhasundarī ..11.. 1.44.11

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In