सूत उवाच॥
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् । विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥१॥
taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam |vivarṇavadanāḥ sarve rurudurbhṛśaduḥkhitāḥ ||1||
तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः । अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ॥२॥
taṃ tu nādaṃ tataḥ śrutvā mantriṇaste pradudruvuḥ |apaśyaṃścaiva te yāntamākāśe nāgamadbhutam ||2||
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् । तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥३॥
sīmantamiva kurvāṇaṃ nabhasaḥ padmavarcasam |takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ ||3||
ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः । भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ॥४॥
tatastu te tadgṛhamagninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ |bhayātparityajya diśaḥ prapedire; papāta taccāśanitāḍitaṃ yathā ||4||
ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः । शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ॥५॥
tato nṛpe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ |śucirdvijo rājapurohitastadā; tathaiva te tasya nṛpasya mantriṇaḥ ||5||
नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः । नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ॥६॥
nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ |nṛpaṃ yamāhustamamitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ ||6||
स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा । शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ॥७॥
sa bāla evāryamatirnṛpottamaḥ; sahaiva tairmantripurohitaistadā |śaśāsa rājyaṃ kurupuṅgavāgrajo; yathāsya vīraḥ prapitāmahastathā ||7||
ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः । सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ॥८॥
tatastu rājānamamitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ |suvarṇavarmāṇamupetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ ||8||
ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः । स चापि तां प्राप्य मुदा युतोऽभव; न्न चान्यनारीषु मनो दधे क्वचित् ॥९॥
tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ |sa cāpi tāṃ prāpya mudā yuto'bhava; nna cānyanārīṣu mano dadhe kvacit ||9||
सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् । तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥१०॥
saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān |tathā sa rājanyavaro vijahrivā; nyathorvaśīṃ prāpya purā purūravāḥ ||10||
वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् । भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ॥११॥ 1.44.11
vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam |bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣvavarodhasundarī ||11|| 1.44.11
ॐ श्री परमात्मने नमः