स बालः एवा आर्य-मतिः नृप-उत्तमः; सह एव तैः मन्त्रि-पुरोहितैः तदा । शशास राज्यम् कुरु-पुङ्गव-अग्रजो; यथा अस्य वीरः प्रपितामहः तथा ॥७॥
TRANSLITERATION
sa bālaḥ evā ārya-matiḥ nṛpa-uttamaḥ; saha eva taiḥ mantri-purohitaiḥ tadā . śaśāsa rājyam kuru-puṅgava-agrajo; yathā asya vīraḥ prapitāmahaḥ tathā ..7..
ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः । स चापि तां प्राप्य मुदा युतोऽभव; न्न चान्यनारीषु मनो दधे क्वचित् ॥९॥
PADACHEDA
ततस् स राजा प्रददौ वपुष्टमाम्; कुरु-प्रवीराय परीक्ष्य धर्मतः । स च अपि ताम् प्राप्य मुदा युतः अभव; न च अन्य-नारीषु मनः दधे क्वचिद् ॥९॥
TRANSLITERATION
tatas sa rājā pradadau vapuṣṭamām; kuru-pravīrāya parīkṣya dharmataḥ . sa ca api tām prāpya mudā yutaḥ abhava; na ca anya-nārīṣu manaḥ dadhe kvacid ..9..