Mahabharatam

Adi Parva

Adhyaya - 40

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् । विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥१॥
taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam |vivarṇavadanāḥ sarve rurudurbhṛśaduḥkhitāḥ ||1||

Adhyaya : 1467

Shloka :   1

तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः । अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ॥२॥
taṃ tu nādaṃ tataḥ śrutvā mantriṇaste pradudruvuḥ |apaśyaṃścaiva te yāntamākāśe nāgamadbhutam ||2||

Adhyaya : 1468

Shloka :   2

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् । तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥३॥
sīmantamiva kurvāṇaṃ nabhasaḥ padmavarcasam |takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ ||3||

Adhyaya : 1469

Shloka :   3

ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः । भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ॥४॥
tatastu te tadgṛhamagninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ |bhayātparityajya diśaḥ prapedire; papāta taccāśanitāḍitaṃ yathā ||4||

Adhyaya : 1470

Shloka :   4

ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः । शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ॥५॥
tato nṛpe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ |śucirdvijo rājapurohitastadā; tathaiva te tasya nṛpasya mantriṇaḥ ||5||

Adhyaya : 1471

Shloka :   5

नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः । नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ॥६॥
nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ |nṛpaṃ yamāhustamamitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ ||6||

Adhyaya : 1472

Shloka :   6

स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा । शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ॥७॥
sa bāla evāryamatirnṛpottamaḥ; sahaiva tairmantripurohitaistadā |śaśāsa rājyaṃ kurupuṅgavāgrajo; yathāsya vīraḥ prapitāmahastathā ||7||

Adhyaya : 1473

Shloka :   7

ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः । सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ॥८॥
tatastu rājānamamitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ |suvarṇavarmāṇamupetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ ||8||

Adhyaya : 1474

Shloka :   8

ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः । स चापि तां प्राप्य मुदा युतोऽभव; न्न चान्यनारीषु मनो दधे क्वचित् ॥९॥
tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ |sa cāpi tāṃ prāpya mudā yuto'bhava; nna cānyanārīṣu mano dadhe kvacit ||9||

Adhyaya : 1475

Shloka :   9

सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् । तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥१०॥
saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān |tathā sa rājanyavaro vijahrivā; nyathorvaśīṃ prāpya purā purūravāḥ ||10||

Adhyaya : 1476

Shloka :   10

वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् । भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ॥११॥ 1.44.11
vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam |bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣvavarodhasundarī ||11|| 1.44.11

Adhyaya : 1477

Shloka :   11

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In