सूत उवाच॥
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः । चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ॥१॥
etasminneva kāle tu jaratkārurmahātapāḥ |cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṅgṛho muniḥ ||1||
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः । तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥२॥
carandīkṣāṃ mahātejā duścarāmakṛtātmabhiḥ |tīrtheṣvāplavanaṃ kurvanpuṇyeṣu vicacāra ha ||2||
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः । स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ॥३॥
vāyubhakṣo nirāhāraḥ śuṣyannaharaharmuniḥ |sa dadarśa pitṛngarte lambamānānadhomukhān ||3||
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् । तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ॥४॥
ekatantvavaśiṣṭaṃ vai vīraṇastambamāśritān |taṃ ca tantuṃ śanairākhumādadānaṃ bilāśrayam ||4||
निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः । उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥५॥
nirāhārānkṛśāndīnāngarte''rtāṃstrāṇamicchataḥ |upasṛtya sa tāndīnāndīnarūpo'bhyabhāṣata ||5||
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः । दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥६॥
ke bhavanto'valambante vīraṇastambamāśritāḥ |durbalaṃ khāditairmūlairākhunā bilavāsinā ||6||
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् । तदप्ययं शनैराखुरादत्ते दशनैः शितैः ॥७॥
vīraṇastambake mūlaṃ yadapyekamiha sthitam |tadapyayaṃ śanairākhurādatte daśanaiḥ śitaiḥ ||7||
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव । ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ॥८॥
chetsyate'lpāvaśiṣṭatvādetadapyacirādiva |tataḥ stha patitāro'tra garte asminnadhomukhāḥ ||8||
ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् । कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥९॥
tato me duḥkhamutpannaṃ dṛṣṭvā yuṣmānadhomukhān |kṛcchrāmāpadamāpannānpriyaṃ kiṃ karavāṇi vaḥ ||9||
तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः । अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ॥१०॥1.45.10
tapaso'sya caturthena tṛtīyenāpi vā punaḥ |ardhena vāpi nistartumāpadaṃ brūta māciram ||10||1.45.10
अथवापि समग्रेण तरन्तु तपसा मम । भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ॥११॥
athavāpi samagreṇa tarantu tapasā mama |bhavantaḥ sarva evāsmātkāmamevaṃ vidhīyatām ||11||
पितर ऊचुः॥
ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति । न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥१२॥
ṛddho bhavānbrahmacārī yo nastrātumihecchati |na tu viprāgrya tapasā śakyametadvyapohitum ||12||
अस्ति नस्तात तपसः फलं प्रवदतां वर । सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥१३॥
asti nastāta tapasaḥ phalaṃ pravadatāṃ vara |santānaprakṣayādbrahmanpatāmo niraye'śucau ||13||
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै । येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥१४॥
lambatāmiha nastāta na jñānaṃ pratibhāti vai |yena tvāṃ nābhijānīmo loke vikhyātapauruṣam ||14||
ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् । शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥१५॥
ṛddho bhavānmahābhāgo yo naḥ śocyānsuduḥkhitān |śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija ||15||
यायावरा नाम वयमृषयः संशितव्रताः । लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ॥१६॥
yāyāvarā nāma vayamṛṣayaḥ saṃśitavratāḥ |lokātpuṇyādiha bhraṣṭāḥ santānaprakṣayādvibho ||16||
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै । अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ॥१७॥
pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastanturasti vai |asti tveko'dya nastantuḥ so'pi nāsti yathā tathā ||17||
मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले । जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ॥१८॥ ( नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥१८॥ )
mandabhāgyo'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule |jaratkāruriti khyāto vedavedāṅgapāragaḥ ||18|| ( niyatātmā mahātmā ca suvrataḥ sumahātapāḥ ||18|| )
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् । न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥१९॥
tena sma tapaso lobhātkṛcchramāpāditā vayam |na tasya bhāryā putro vā bāndhavo vāsti kaścana ||19||
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् । स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥२०॥
tasmāllambāmahe garte naṣṭasañjñā hyanāthavat |sa vaktavyastvayā dṛṣṭvā asmākaṃ nāthavattayā ||20||
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः । साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ॥२१॥ ( कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ॥२१॥ )
pitaraste'valambante garte dīnā adhomukhāḥ |sādhu dārānkuruṣveti prajāyasveti cābhibho ||21|| ( kulatanturhi naḥ śiṣṭastvamevaikastapodhana ||21|| )
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् । एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ॥२२॥
yaṃ tu paśyasi no brahmanvīraṇastambamāśritān |eṣo'smākaṃ kulastamba āsītsvakulavardhanaḥ ||22||
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः । एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥२३॥
yāni paśyasi vai brahmanmūlānīhāsya vīrudhaḥ |ete nastantavastāta kālena paribhakṣitāḥ ||23||
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् । तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ॥२४॥
yattvetatpaśyasi brahmanmūlamasyārdhabhakṣitam |tatra lambāmahe sarve so'pyekastapa āsthitaḥ ||24||
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः । स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ॥२५॥ ( जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥२५॥ )
yamākhuṃ paśyasi brahmankāla eṣa mahābalaḥ |sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan ||25|| ( jaratkāruṃ tapolubdhaṃ mandātmānamacetasam ||25|| )
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम । छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥२६॥ ( नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ॥२६॥ )
na hi nastattapastasya tārayiṣyati sattama |chinnamūlānparibhraṣṭānkālopahatacetasaḥ ||26|| ( narakapratiṣṭhānpaśyāsmānyathā duṣkṛtinastathā ||26|| )
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः । छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ॥२७॥
asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ |chinnaḥ kālena so'pyatra gantā vai narakaṃ tataḥ ||27||
तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् । तत्सर्वं न समं तात सन्तत्येति सतां मतम् ॥२८॥
tapo vāpyathavā yajño yaccānyatpāvanaṃ mahat |tatsarvaṃ na samaṃ tāta santatyeti satāṃ matam ||28||
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् । यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ॥२९॥
sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam |yathādṛṣṭamidaṃ cāsmai tvayākhyeyamaśeṣataḥ ||29||
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा । तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ॥३०॥1.45.33
yathā dārānprakuryātsa putrāṃścotpādayedyathā |tathā brahmaṃstvayā vācyaḥ so'smākaṃ nāthavattayā ||30||1.45.33
ॐ श्री परमात्मने नमः