| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः । चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ॥१॥
etasminneva kāle tu jaratkārurmahātapāḥ . cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṅgṛho muniḥ ..1..
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः । तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥२॥
carandīkṣāṃ mahātejā duścarāmakṛtātmabhiḥ . tīrtheṣvāplavanaṃ kurvanpuṇyeṣu vicacāra ha ..2..
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः । स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ॥३॥
vāyubhakṣo nirāhāraḥ śuṣyannaharaharmuniḥ . sa dadarśa pitṛngarte lambamānānadhomukhān ..3..
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् । तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ॥४॥
ekatantvavaśiṣṭaṃ vai vīraṇastambamāśritān . taṃ ca tantuṃ śanairākhumādadānaṃ bilāśrayam ..4..
निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः । उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥५॥
nirāhārānkṛśāndīnāngarte''rtāṃstrāṇamicchataḥ . upasṛtya sa tāndīnāndīnarūpo'bhyabhāṣata ..5..
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः । दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥६॥
ke bhavanto'valambante vīraṇastambamāśritāḥ . durbalaṃ khāditairmūlairākhunā bilavāsinā ..6..
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् । तदप्ययं शनैराखुरादत्ते दशनैः शितैः ॥७॥
vīraṇastambake mūlaṃ yadapyekamiha sthitam . tadapyayaṃ śanairākhurādatte daśanaiḥ śitaiḥ ..7..
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव । ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ॥८॥
chetsyate'lpāvaśiṣṭatvādetadapyacirādiva . tataḥ stha patitāro'tra garte asminnadhomukhāḥ ..8..
ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् । कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥९॥
tato me duḥkhamutpannaṃ dṛṣṭvā yuṣmānadhomukhān . kṛcchrāmāpadamāpannānpriyaṃ kiṃ karavāṇi vaḥ ..9..
तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः । अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ॥१०॥1.45.10
tapaso'sya caturthena tṛtīyenāpi vā punaḥ . ardhena vāpi nistartumāpadaṃ brūta māciram ..10..1.45.10
अथवापि समग्रेण तरन्तु तपसा मम । भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ॥११॥
athavāpi samagreṇa tarantu tapasā mama . bhavantaḥ sarva evāsmātkāmamevaṃ vidhīyatām ..11..
पितर ऊचुः॥
ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति । न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥१२॥
ṛddho bhavānbrahmacārī yo nastrātumihecchati . na tu viprāgrya tapasā śakyametadvyapohitum ..12..
अस्ति नस्तात तपसः फलं प्रवदतां वर । सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥१३॥
asti nastāta tapasaḥ phalaṃ pravadatāṃ vara . santānaprakṣayādbrahmanpatāmo niraye'śucau ..13..
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै । येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥१४॥
lambatāmiha nastāta na jñānaṃ pratibhāti vai . yena tvāṃ nābhijānīmo loke vikhyātapauruṣam ..14..
ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् । शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥१५॥
ṛddho bhavānmahābhāgo yo naḥ śocyānsuduḥkhitān . śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija ..15..
यायावरा नाम वयमृषयः संशितव्रताः । लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ॥१६॥
yāyāvarā nāma vayamṛṣayaḥ saṃśitavratāḥ . lokātpuṇyādiha bhraṣṭāḥ santānaprakṣayādvibho ..16..
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै । अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ॥१७॥
pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastanturasti vai . asti tveko'dya nastantuḥ so'pi nāsti yathā tathā ..17..
मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले । जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ॥१८॥ ( नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥१८॥ )
mandabhāgyo'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule . jaratkāruriti khyāto vedavedāṅgapāragaḥ ..18.. ( niyatātmā mahātmā ca suvrataḥ sumahātapāḥ ..18.. )
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् । न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥१९॥
tena sma tapaso lobhātkṛcchramāpāditā vayam . na tasya bhāryā putro vā bāndhavo vāsti kaścana ..19..
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् । स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥२०॥
tasmāllambāmahe garte naṣṭasañjñā hyanāthavat . sa vaktavyastvayā dṛṣṭvā asmākaṃ nāthavattayā ..20..
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः । साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ॥२१॥ ( कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ॥२१॥ )
pitaraste'valambante garte dīnā adhomukhāḥ . sādhu dārānkuruṣveti prajāyasveti cābhibho ..21.. ( kulatanturhi naḥ śiṣṭastvamevaikastapodhana ..21.. )
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् । एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ॥२२॥
yaṃ tu paśyasi no brahmanvīraṇastambamāśritān . eṣo'smākaṃ kulastamba āsītsvakulavardhanaḥ ..22..
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः । एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥२३॥
yāni paśyasi vai brahmanmūlānīhāsya vīrudhaḥ . ete nastantavastāta kālena paribhakṣitāḥ ..23..
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् । तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ॥२४॥
yattvetatpaśyasi brahmanmūlamasyārdhabhakṣitam . tatra lambāmahe sarve so'pyekastapa āsthitaḥ ..24..
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः । स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ॥२५॥ ( जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥२५॥ )
yamākhuṃ paśyasi brahmankāla eṣa mahābalaḥ . sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan ..25.. ( jaratkāruṃ tapolubdhaṃ mandātmānamacetasam ..25.. )
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम । छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥२६॥ ( नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ॥२६॥ )
na hi nastattapastasya tārayiṣyati sattama . chinnamūlānparibhraṣṭānkālopahatacetasaḥ ..26.. ( narakapratiṣṭhānpaśyāsmānyathā duṣkṛtinastathā ..26.. )
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः । छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ॥२७॥
asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ . chinnaḥ kālena so'pyatra gantā vai narakaṃ tataḥ ..27..
तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् । तत्सर्वं न समं तात सन्तत्येति सतां मतम् ॥२८॥
tapo vāpyathavā yajño yaccānyatpāvanaṃ mahat . tatsarvaṃ na samaṃ tāta santatyeti satāṃ matam ..28..
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् । यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ॥२९॥
sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam . yathādṛṣṭamidaṃ cāsmai tvayākhyeyamaśeṣataḥ ..29..
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा । तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ॥३०॥1.45.33
yathā dārānprakuryātsa putrāṃścotpādayedyathā . tathā brahmaṃstvayā vācyaḥ so'smākaṃ nāthavattayā ..30..1.45.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In