| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः । उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ॥१॥
etacchrutvā jaratkārurduḥkhaśokaparāyaṇaḥ . uvāca svānpitṛnduḥkhādbāṣpasaṃdigdhayā girā ..1..
अहमेव जरत्कारुः किल्बिषी भवतां सुतः । तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥२॥
ahameva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ . taddaṇḍaṃ dhārayata me duṣkṛterakṛtātmanaḥ ..2..
पितर ऊचुः॥
पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया । किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥३॥
putra diṣṭyāsi samprāpta imaṃ deśaṃ yadṛcchayā . kimarthaṃ ca tvayā brahmanna kṛto dārasaṅgrahaḥ ..3..
जरत्कारुरुवाच॥
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते । ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥४॥
mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate . ūrdhvaretāḥ śarīraṃ vai prāpayeyamamutra vai ..4..
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः । मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ॥५॥
evaṃ dṛṣṭvā tu bhavataḥ śakuntāniva lambataḥ . mayā nivartitā buddhirbrahmacaryātpitāmahāḥ ..5..
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः । सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ॥६॥
kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ . sanāmnīṃ yadyahaṃ kanyāmupalapsye kadācana ..6..
भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता । प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ॥७॥
bhaviṣyati ca yā kācidbhaikṣavatsvayamudyatā . pratigrahītā tāmasmi na bhareyaṃ ca yāmaham ..7..
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि । अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ॥८॥
evaṃvidhamahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi . anyathā na kariṣye tu satyametatpitāmahāḥ ..8..
सूत उवाच॥
एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः । न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ॥९॥
evamuktvā tu sa pitṛṃścacāra pṛthivīṃ muniḥ . na ca sma labhate bhāryāṃ vṛddho'yamiti śaunaka ..9..
यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा । तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥१०॥
yadā nirvedamāpannaḥ pitṛbhiścoditastathā . tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ ..10..
यानि भूतानि सन्तीह स्थावराणि चराणि च । अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥११॥
yāni bhūtāni santīha sthāvarāṇi carāṇi ca . antarhitāni vā yāni tāni śṛṇvantu me vacaḥ ..11..
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् । निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ॥१२॥
ugre tapasi vartantaṃ pitaraścodayanti mām . niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā ..12..
निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः । दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ॥१३॥
niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ . daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ ..13..
यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः । ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥१४॥
yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ . te me kanyāṃ prayacchantu carataḥ sarvatodiśam ..14..
मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् । भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥१५॥
mama kanyā sanāmnī yā bhaikṣavaccodyatā bhavet . bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata ..15..
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः । तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥१६॥
tataste pannagā ye vai jaratkārau samāhitāḥ . tāmādāya pravṛttiṃ te vāsukeḥ pratyavedayan ..16..
तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् । प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥१७॥
teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṅkṛtām . pragṛhyāraṇyamagamatsamīpaṃ tasya pannagaḥ ..17..
तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने । नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥१८॥
tatra tāṃ bhaikṣavatkanyāṃ prādāttasmai mahātmane . nāgendro vāsukirbrahmanna sa tāṃ pratyagṛhṇata ..18..
असनामेति वै मत्वा भरणे चाविचारिते । मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ॥१९॥
asanāmeti vai matvā bharaṇe cāvicārite . mokṣabhāve sthitaścāpi dvandvībhūtaḥ parigrahe ..19..
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन । वासुके भरणं चास्या न कुर्यामित्युवाच ह ॥२०॥ 1.46.23
tato nāma sa kanyāyāḥ papraccha bhṛgunandana . vāsuke bharaṇaṃ cāsyā na kuryāmityuvāca ha ..20.. 1.46.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In