Mahabharatam

Adi Parva

Adhyaya - 42

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः । उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ॥१॥
etacchrutvā jaratkārurduḥkhaśokaparāyaṇaḥ |uvāca svānpitṛnduḥkhādbāṣpasaṃdigdhayā girā ||1||

Adhyaya : 1509

Shloka :   1

अहमेव जरत्कारुः किल्बिषी भवतां सुतः । तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥२॥
ahameva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ |taddaṇḍaṃ dhārayata me duṣkṛterakṛtātmanaḥ ||2||

Adhyaya : 1510

Shloka :   2

पितर ऊचुः॥
पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया । किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥३॥
putra diṣṭyāsi samprāpta imaṃ deśaṃ yadṛcchayā |kimarthaṃ ca tvayā brahmanna kṛto dārasaṅgrahaḥ ||3||

Adhyaya : 1511

Shloka :   3

जरत्कारुरुवाच॥
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते । ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥४॥
mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate |ūrdhvaretāḥ śarīraṃ vai prāpayeyamamutra vai ||4||

Adhyaya : 1512

Shloka :   4

एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः । मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ॥५॥
evaṃ dṛṣṭvā tu bhavataḥ śakuntāniva lambataḥ |mayā nivartitā buddhirbrahmacaryātpitāmahāḥ ||5||

Adhyaya : 1513

Shloka :   5

करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः । सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ॥६॥
kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ |sanāmnīṃ yadyahaṃ kanyāmupalapsye kadācana ||6||

Adhyaya : 1514

Shloka :   6

भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता । प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ॥७॥
bhaviṣyati ca yā kācidbhaikṣavatsvayamudyatā |pratigrahītā tāmasmi na bhareyaṃ ca yāmaham ||7||

Adhyaya : 1515

Shloka :   7

एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि । अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ॥८॥
evaṃvidhamahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi |anyathā na kariṣye tu satyametatpitāmahāḥ ||8||

Adhyaya : 1516

Shloka :   8

सूत उवाच॥
एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः । न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ॥९॥
evamuktvā tu sa pitṛṃścacāra pṛthivīṃ muniḥ |na ca sma labhate bhāryāṃ vṛddho'yamiti śaunaka ||9||

Adhyaya : 1517

Shloka :   9

यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा । तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥१०॥
yadā nirvedamāpannaḥ pitṛbhiścoditastathā |tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ ||10||

Adhyaya : 1518

Shloka :   10

यानि भूतानि सन्तीह स्थावराणि चराणि च । अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥११॥
yāni bhūtāni santīha sthāvarāṇi carāṇi ca |antarhitāni vā yāni tāni śṛṇvantu me vacaḥ ||11||

Adhyaya : 1519

Shloka :   11

उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् । निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ॥१२॥
ugre tapasi vartantaṃ pitaraścodayanti mām |niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā ||12||

Adhyaya : 1520

Shloka :   12

निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः । दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ॥१३॥
niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ |daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ ||13||

Adhyaya : 1521

Shloka :   13

यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः । ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥१४॥
yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ |te me kanyāṃ prayacchantu carataḥ sarvatodiśam ||14||

Adhyaya : 1522

Shloka :   14

मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् । भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥१५॥
mama kanyā sanāmnī yā bhaikṣavaccodyatā bhavet |bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata ||15||

Adhyaya : 1523

Shloka :   15

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः । तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥१६॥
tataste pannagā ye vai jaratkārau samāhitāḥ |tāmādāya pravṛttiṃ te vāsukeḥ pratyavedayan ||16||

Adhyaya : 1524

Shloka :   16

तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् । प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥१७॥
teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṅkṛtām |pragṛhyāraṇyamagamatsamīpaṃ tasya pannagaḥ ||17||

Adhyaya : 1525

Shloka :   17

तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने । नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥१८॥
tatra tāṃ bhaikṣavatkanyāṃ prādāttasmai mahātmane |nāgendro vāsukirbrahmanna sa tāṃ pratyagṛhṇata ||18||

Adhyaya : 1526

Shloka :   18

असनामेति वै मत्वा भरणे चाविचारिते । मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ॥१९॥
asanāmeti vai matvā bharaṇe cāvicārite |mokṣabhāve sthitaścāpi dvandvībhūtaḥ parigrahe ||19||

Adhyaya : 1527

Shloka :   19

ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन । वासुके भरणं चास्या न कुर्यामित्युवाच ह ॥२०॥ 1.46.23
tato nāma sa kanyāyāḥ papraccha bhṛgunandana |vāsuke bharaṇaṃ cāsyā na kuryāmityuvāca ha ||20|| 1.46.23

Adhyaya : 1528

Shloka :   20

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In