सूत उवाच॥
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा । सनामा तव कन्येयं स्वसा मे तपसान्विता ॥१॥
vāsukistvabravīdvākyaṃ jaratkārumṛṣiṃ tadā |sanāmā tava kanyeyaṃ svasā me tapasānvitā ||1||
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम । रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥२॥
bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama |rakṣaṇaṃ ca kariṣye'syāḥ sarvaśaktyā tapodhana ||2||
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति । जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥३॥
pratiśrute tu nāgena bhariṣye bhaginīmiti |jaratkārustadā veśma bhujagasya jagāma ha ||3||
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः । जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥४॥
tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ |jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam ||4||
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् । जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥५॥
tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam |jagāma bhāryāmādāya stūyamāno maharṣibhiḥ ||5||
शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् । तत्र भार्यासहायः स जरत्कारुरुवास ह ॥६॥
śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇasaṃvṛtam |tatra bhāryāsahāyaḥ sa jaratkāruruvāsa ha ||6||
स तत्र समयं चक्रे भार्यया सह सत्तमः । विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥७॥
sa tatra samayaṃ cakre bhāryayā saha sattamaḥ |vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana ||7||
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे । एतद्गृहाण वचनं मया यत्समुदीरितम् ॥८॥
tyajeyamapriye hi tvāṃ kṛte vāsaṃ ca te gṛhe |etadgṛhāṇa vacanaṃ mayā yatsamudīritam ||8||
ततः परमसंविग्ना स्वसा नागपतेस्तु सा । अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥९॥
tataḥ paramasaṃvignā svasā nāgapatestu sā |atiduḥkhānvitā vācaṃ tamuvācaivamastviti ||9||
तथैव सा च भर्तारं दुःखशीलमुपाचरत् । उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥१०॥
tathaiva sā ca bhartāraṃ duḥkhaśīlamupācarat |upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī ||10||
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा । भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥११॥
ṛtukāle tataḥ snātā kadācidvāsukeḥ svasā |bhartāraṃ taṃ yathānyāyamupatasthe mahāmunim ||11||
तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः । अतीव तपसा युक्तो वैश्वानरसमद्युतिः ॥१२॥ ( शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥१२॥ )
tatra tasyāḥ samabhavadgarbho jvalanasaṃnibhaḥ |atīva tapasā yukto vaiśvānarasamadyutiḥ ||12|| ( śuklapakṣe yathā somo vyavardhata tathaiva saḥ ||12|| )
ततः कतिपयाहस्य जरत्कारुर्महातपाः । उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥१३॥
tataḥ katipayāhasya jaratkārurmahātapāḥ |utsaṅge'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat ||13||
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् । अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ॥१४॥ ( वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥१४॥ )
tasmiṃśca supte viprendre savitāstamiyādgirim |ahnaḥ parikṣaye brahmaṃstataḥ sācintayattadā ||14|| ( vāsukerbhaginī bhītā dharmalopānmanasvinī ||14|| )
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा । दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥१५॥
kiṃ nu me sukṛtaṃ bhūyādbharturutthāpanaṃ na vā |duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām ||15||
कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः । धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥१६॥
kopo vā dharmaśīlasya dharmalopo'tha vā punaḥ |dharmalopo garīyānvai syādatretyakaronmanaḥ ||16||
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति । धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥१७॥
utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati |dharmalopo bhavedasya sandhyātikramaṇe dhruvam ||17||
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा । तमृषिं दीप्ततपसं शयानमनलोपमम् ॥१८॥ ( उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥१८॥ )
iti niścitya manasā jaratkārurbhujaṅgamā |tamṛṣiṃ dīptatapasaṃ śayānamanalopamam ||18|| ( uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī ||18|| )
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति । सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ॥१९॥
uttiṣṭha tvaṃ mahābhāga sūryo'stamupagacchati |sandhyāmupāssva bhagavannapaḥ spṛṣṭvā yatavrataḥ ||19||
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः । सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥२०॥
prāduṣkṛtāgnihotro'yaṃ muhūrto ramyadāruṇaḥ |sandhyā pravartate ceyaṃ paścimāyāṃ diśi prabho ||20||
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः । भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ॥२१॥
evamuktaḥ sa bhagavāñjaratkārurmahātapāḥ |bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanamabravīt ||21||
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे । समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥२२॥
avamānaḥ prayukto'yaṃ tvayā mama bhujaṅgame |samīpe te na vatsyāmi gamiṣyāmi yathāgatam ||22||
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः । अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥२३॥
na hi tejo'sti vāmoru mayi supte vibhāvasoḥ |astaṃ gantuṃ yathākālamiti me hṛdi vartate ||23||
न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् । किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥२४॥
na cāpyavamatasyeha vastuṃ roceta kasyacit |kiṃ punardharmaśīlasya mama vā madvidhasya vā ||24||
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् । अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ॥२५॥
evamuktā jaratkārurbhartrā hṛdayakampanam |abravīdbhaginī tatra vāsukeḥ saṃniveśane ||25||
नावमानात्कृतवती तवाहं प्रतिबोधनम् । धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥२६॥
nāvamānātkṛtavatī tavāhaṃ pratibodhanam |dharmalopo na te vipra syādityetatkṛtaṃ mayā ||26||
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः । ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ॥२७ - आ॥
uvāca bhāryāmityukto jaratkārurmahātapāḥ |ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṅgamām ||27||
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे । समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ॥२८॥
na me vāganṛtaṃ prāha gamiṣye'haṃ bhujaṅgame |samayo hyeṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ ||28||
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे । इतो मयि गते भीरु गतः स भगवानिति ॥२९॥ ( त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥२९॥ )
sukhamasmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe |ito mayi gate bhīru gataḥ sa bhagavāniti ||29|| ( tvaṃ cāpi mayi niṣkrānte na śokaṃ kartumarhasi ||29|| )
इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा । जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥३०॥
ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā |jaratkāruṃ jaratkāruścintāśokaparāyaṇā ||30||
बाष्पगद्गदया वाचा मुखेन परिशुष्यता । कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ॥३१॥ ( धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ॥३१॥ )
bāṣpagadgadayā vācā mukhena pariśuṣyatā |kṛtāñjalirvarārohā paryaśrunayanā tataḥ ||31|| ( dhairyamālambya vāmorūrhṛdayena pravepatā ||31|| )
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् । धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ॥३२॥
na māmarhasi dharmajña parityaktumanāgasam |dharme sthitāṃ sthito dharme sadā priyahite ratām ||32||
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम । तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ॥३३॥
pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama |tadalabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ ||33||
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम । अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ॥३४॥
mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama |apatyamīpṣitaṃ tvattastacca tāvanna dṛśyate ||34||
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् । सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥३५॥
tvatto hyapatyalābhena jñātīnāṃ me śivaṃ bhavet |samprayogo bhavennāyaṃ mama moghastvayā dvija ||35||
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये । इममव्यक्तरूपं मे गर्भमाधाय सत्तम ॥३६॥ ( कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥३६॥ )
jñātīnāṃ hitamicchantī bhagavaṃstvāṃ prasādaye |imamavyaktarūpaṃ me garbhamādhāya sattama ||36|| ( kathaṃ tyaktvā mahātmā sangantumicchasyanāgasam ||36|| )
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् । यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥३७॥
evamuktastu sa munirbhāryāṃ vacanamabravīt |yadyuktamanurūpaṃ ca jaratkārustapodhanaḥ ||37||
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः । ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥३८॥
astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ |ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ ||38||
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः । उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥३९॥ 1.47.43
evamuktvā sa dharmātmā jaratkārurmahānṛṣiḥ |ugrāya tapase bhūyo jagāma kṛtaniścayaḥ ||39|| 1.47.43
ॐ श्री परमात्मने नमः