Mahabharatam

Adi Parva

Adhyaya - 43

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा । सनामा तव कन्येयं स्वसा मे तपसान्विता ॥१॥
vāsukistvabravīdvākyaṃ jaratkārumṛṣiṃ tadā |sanāmā tava kanyeyaṃ svasā me tapasānvitā ||1||

Adhyaya : 1529

Shloka :   1

भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम । रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥२॥
bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama |rakṣaṇaṃ ca kariṣye'syāḥ sarvaśaktyā tapodhana ||2||

Adhyaya : 1530

Shloka :   2

प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति । जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥३॥
pratiśrute tu nāgena bhariṣye bhaginīmiti |jaratkārustadā veśma bhujagasya jagāma ha ||3||

Adhyaya : 1531

Shloka :   3

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः । जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥४॥
tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ |jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam ||4||

Adhyaya : 1532

Shloka :   4

ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् । जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥५॥
tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam |jagāma bhāryāmādāya stūyamāno maharṣibhiḥ ||5||

Adhyaya : 1533

Shloka :   5

शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् । तत्र भार्यासहायः स जरत्कारुरुवास ह ॥६॥
śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇasaṃvṛtam |tatra bhāryāsahāyaḥ sa jaratkāruruvāsa ha ||6||

Adhyaya : 1534

Shloka :   6

स तत्र समयं चक्रे भार्यया सह सत्तमः । विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥७॥
sa tatra samayaṃ cakre bhāryayā saha sattamaḥ |vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana ||7||

Adhyaya : 1535

Shloka :   7

त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे । एतद्गृहाण वचनं मया यत्समुदीरितम् ॥८॥
tyajeyamapriye hi tvāṃ kṛte vāsaṃ ca te gṛhe |etadgṛhāṇa vacanaṃ mayā yatsamudīritam ||8||

Adhyaya : 1536

Shloka :   8

ततः परमसंविग्ना स्वसा नागपतेस्तु सा । अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥९॥
tataḥ paramasaṃvignā svasā nāgapatestu sā |atiduḥkhānvitā vācaṃ tamuvācaivamastviti ||9||

Adhyaya : 1537

Shloka :   9

तथैव सा च भर्तारं दुःखशीलमुपाचरत् । उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥१०॥
tathaiva sā ca bhartāraṃ duḥkhaśīlamupācarat |upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī ||10||

Adhyaya : 1538

Shloka :   10

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा । भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥११॥
ṛtukāle tataḥ snātā kadācidvāsukeḥ svasā |bhartāraṃ taṃ yathānyāyamupatasthe mahāmunim ||11||

Adhyaya : 1539

Shloka :   11

तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः । अतीव तपसा युक्तो वैश्वानरसमद्युतिः ॥१२॥ ( शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥१२॥ )
tatra tasyāḥ samabhavadgarbho jvalanasaṃnibhaḥ |atīva tapasā yukto vaiśvānarasamadyutiḥ ||12|| ( śuklapakṣe yathā somo vyavardhata tathaiva saḥ ||12|| )

Adhyaya : 1540

Shloka :   12

ततः कतिपयाहस्य जरत्कारुर्महातपाः । उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥१३॥
tataḥ katipayāhasya jaratkārurmahātapāḥ |utsaṅge'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat ||13||

Adhyaya : 1541

Shloka :   13

तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् । अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ॥१४॥ ( वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥१४॥ )
tasmiṃśca supte viprendre savitāstamiyādgirim |ahnaḥ parikṣaye brahmaṃstataḥ sācintayattadā ||14|| ( vāsukerbhaginī bhītā dharmalopānmanasvinī ||14|| )

Adhyaya : 1542

Shloka :   14

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा । दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥१५॥
kiṃ nu me sukṛtaṃ bhūyādbharturutthāpanaṃ na vā |duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām ||15||

Adhyaya : 1543

Shloka :   15

कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः । धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥१६॥
kopo vā dharmaśīlasya dharmalopo'tha vā punaḥ |dharmalopo garīyānvai syādatretyakaronmanaḥ ||16||

Adhyaya : 1544

Shloka :   16

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति । धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥१७॥
utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati |dharmalopo bhavedasya sandhyātikramaṇe dhruvam ||17||

Adhyaya : 1545

Shloka :   17

इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा । तमृषिं दीप्ततपसं शयानमनलोपमम् ॥१८॥ ( उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥१८॥ )
iti niścitya manasā jaratkārurbhujaṅgamā |tamṛṣiṃ dīptatapasaṃ śayānamanalopamam ||18|| ( uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī ||18|| )

Adhyaya : 1546

Shloka :   18

उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति । सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ॥१९॥
uttiṣṭha tvaṃ mahābhāga sūryo'stamupagacchati |sandhyāmupāssva bhagavannapaḥ spṛṣṭvā yatavrataḥ ||19||

Adhyaya : 1547

Shloka :   19

प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः । सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥२०॥
prāduṣkṛtāgnihotro'yaṃ muhūrto ramyadāruṇaḥ |sandhyā pravartate ceyaṃ paścimāyāṃ diśi prabho ||20||

Adhyaya : 1548

Shloka :   20

एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः । भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ॥२१॥
evamuktaḥ sa bhagavāñjaratkārurmahātapāḥ |bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanamabravīt ||21||

Adhyaya : 1549

Shloka :   21

अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे । समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥२२॥
avamānaḥ prayukto'yaṃ tvayā mama bhujaṅgame |samīpe te na vatsyāmi gamiṣyāmi yathāgatam ||22||

Adhyaya : 1550

Shloka :   22

न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः । अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥२३॥
na hi tejo'sti vāmoru mayi supte vibhāvasoḥ |astaṃ gantuṃ yathākālamiti me hṛdi vartate ||23||

Adhyaya : 1551

Shloka :   23

न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् । किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥२४॥
na cāpyavamatasyeha vastuṃ roceta kasyacit |kiṃ punardharmaśīlasya mama vā madvidhasya vā ||24||

Adhyaya : 1552

Shloka :   24

एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् । अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ॥२५॥
evamuktā jaratkārurbhartrā hṛdayakampanam |abravīdbhaginī tatra vāsukeḥ saṃniveśane ||25||

Adhyaya : 1553

Shloka :   25

नावमानात्कृतवती तवाहं प्रतिबोधनम् । धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥२६॥
nāvamānātkṛtavatī tavāhaṃ pratibodhanam |dharmalopo na te vipra syādityetatkṛtaṃ mayā ||26||

Adhyaya : 1554

Shloka :   26

उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः । ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ॥२७ - आ॥
uvāca bhāryāmityukto jaratkārurmahātapāḥ |ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṅgamām ||27||

Adhyaya : 1555

Shloka :   27

न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे । समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ॥२८॥
na me vāganṛtaṃ prāha gamiṣye'haṃ bhujaṅgame |samayo hyeṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ ||28||

Adhyaya : 1556

Shloka :   28

सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे । इतो मयि गते भीरु गतः स भगवानिति ॥२९॥ ( त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥२९॥ )
sukhamasmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe |ito mayi gate bhīru gataḥ sa bhagavāniti ||29|| ( tvaṃ cāpi mayi niṣkrānte na śokaṃ kartumarhasi ||29|| )

Adhyaya : 1557

Shloka :   29

इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा । जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥३०॥
ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā |jaratkāruṃ jaratkāruścintāśokaparāyaṇā ||30||

Adhyaya : 1558

Shloka :   30

बाष्पगद्गदया वाचा मुखेन परिशुष्यता । कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ॥३१॥ ( धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ॥३१॥ )
bāṣpagadgadayā vācā mukhena pariśuṣyatā |kṛtāñjalirvarārohā paryaśrunayanā tataḥ ||31|| ( dhairyamālambya vāmorūrhṛdayena pravepatā ||31|| )

Adhyaya : 1559

Shloka :   31

न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् । धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ॥३२॥
na māmarhasi dharmajña parityaktumanāgasam |dharme sthitāṃ sthito dharme sadā priyahite ratām ||32||

Adhyaya : 1560

Shloka :   32

प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम । तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ॥३३॥
pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama |tadalabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ ||33||

Adhyaya : 1561

Shloka :   33

मातृशापाभिभूतानां ज्ञातीनां मम सत्तम । अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ॥३४॥
mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama |apatyamīpṣitaṃ tvattastacca tāvanna dṛśyate ||34||

Adhyaya : 1562

Shloka :   34

त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् । सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥३५॥
tvatto hyapatyalābhena jñātīnāṃ me śivaṃ bhavet |samprayogo bhavennāyaṃ mama moghastvayā dvija ||35||

Adhyaya : 1563

Shloka :   35

ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये । इममव्यक्तरूपं मे गर्भमाधाय सत्तम ॥३६॥ ( कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥३६॥ )
jñātīnāṃ hitamicchantī bhagavaṃstvāṃ prasādaye |imamavyaktarūpaṃ me garbhamādhāya sattama ||36|| ( kathaṃ tyaktvā mahātmā sangantumicchasyanāgasam ||36|| )

Adhyaya : 1564

Shloka :   36

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् । यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥३७॥
evamuktastu sa munirbhāryāṃ vacanamabravīt |yadyuktamanurūpaṃ ca jaratkārustapodhanaḥ ||37||

Adhyaya : 1565

Shloka :   37

अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः । ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥३८॥
astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ |ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ ||38||

Adhyaya : 1566

Shloka :   38

एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः । उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥३९॥ 1.47.43
evamuktvā sa dharmātmā jaratkārurmahānṛṣiḥ |ugrāya tapase bhūyo jagāma kṛtaniścayaḥ ||39|| 1.47.43

Adhyaya : 1567

Shloka :   39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In