| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
गतमात्रं तु भर्तारं जरत्कारुरवेदयत् । भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ॥१॥
gatamātraṃ tu bhartāraṃ jaratkāruravedayat . bhrātustvaritamāgamya yathātathyaṃ tapodhana ..1..
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् । उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥२॥
tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahadapriyam . uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam ..2..
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् । पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥३॥
jānāsi bhadre yatkāryaṃ pradāne kāraṇaṃ ca yat . pannagānāṃ hitārthāya putraste syāttato yadi ..3..
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् । एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ॥४॥
sa sarpasatrātkila no mokṣayiṣyati vīryavān . evaṃ pitāmahaḥ pūrvamuktavānmāṃ suraiḥ saha ..4..
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् । न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥५॥
apyasti garbhaḥ subhage tasmātte munisattamāt . na cecchāmyaphalaṃ tasya dārakarma manīṣiṇaḥ ..5..
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् । किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ॥६॥
kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryamīdṛśam . kiṃ tu kāryagarīyastvāttatastvāhamacūcudam ..6..
दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः । नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥७॥
durvāsatāṃ viditvā ca bhartuste'titapasvinaḥ . nainamanvāgamiṣyāmi kadāciddhi śapetsa mām ..7..
आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् । शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ॥८॥
ācakṣva bhadre bhartustvaṃ sarvameva viceṣṭitam . śalyamuddhara me ghoraṃ bhadre hṛdi cirasthitam ..8..
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत । आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ॥९॥
jaratkārustato vākyamityuktā pratyabhāṣata . āśvāsayantī santaptaṃ vāsukiṃ pannageśvaram ..9..
पृष्टो मयापत्यहेतोः स महात्मा महातपाः । अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः ॥१०॥
pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ . astītyudaramuddiśya mamedaṃ gatavāṃśca saḥ ..10..
स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित् । उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ॥११॥
svaireṣvapi na tenāhaṃ smarāmi vitathaṃ kvacit . uktapūrvaṃ kuto rājansāmparāye sa vakṣyati ..11..
न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे । उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ॥१२॥
na santāpastvayā kāryaḥ kāryaṃ prati bhujaṅgame . utpatsyati hi te putro jvalanārkasamadyutiḥ ..12..
इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् । तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ॥१३॥
ityuktvā hi sa māṃ bhrātargato bhartā tapovanam . tasmādvyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam ..13..
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा । एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥१४॥
etacchrutvā sa nāgendro vāsukiḥ parayā mudā . evamastviti tadvākyaṃ bhaginyāḥ pratyagṛhṇata ..14..
सान्त्वमानार्थदानैश्च पूजया चानुरूपया । सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ॥१५॥
sāntvamānārthadānaiśca pūjayā cānurūpayā . sodaryāṃ pūjayāmāsa svasāraṃ pannagottamaḥ ..15..
ततः स ववृधे गर्भो महातेजा रविप्रभः । यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥१६॥
tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ . yathā somo dvijaśreṣṭha śuklapakṣodito divi ..16..
यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा । कुमारं देवगर्भाभं पितृमातृभयापहम् ॥१७॥
yathākālaṃ tu sā brahmanprajajñe bhujagasvasā . kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham ..17..
ववृधे स च तत्रैव नागराजनिवेशने । वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ॥१८॥
vavṛdhe sa ca tatraiva nāgarājaniveśane . vedāṃścādhijage sāṅgānbhārgavāccyavanātmajāt ..18..
चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः । नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ॥१९॥
caritavrato bāla eva buddhisattvaguṇānvitaḥ . nāma cāsyābhavatkhyātaṃ lokeṣvāstīka ityuta ..19..
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् । वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥२०॥
astītyuktvā gato yasmātpitā garbhasthameva tam . vanaṃ tasmādidaṃ tasya nāmāstīketi viśrutam ..20..
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् । गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ॥२१॥
sa bāla eva tatrasthaścarannamitabuddhimān . gṛhe pannagarājasya prayatnātparyarakṣyata ..21..
भगवानिव देवेशः शूलपाणिर्हिरण्यदः । विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥२२॥ 1.48.22
bhagavāniva deveśaḥ śūlapāṇirhiraṇyadaḥ . vivardhamānaḥ sarvāṃstānpannagānabhyaharṣayat ..22.. 1.48.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In