| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः । पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥१॥
yadapṛcchattadā rājā mantriṇo janamejayaḥ . pituḥ svargagatiṃ tanme vistareṇa punarvada ..1..
सूत उवाच॥
शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा । आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ॥२॥
śṛṇu brahmanyathā pṛṣṭā mantriṇo nṛpatestadā . ākhyātavantaste sarve nidhanaṃ tatparikṣitaḥ ..2..
जनमेजय उवाच॥
जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम । आसीद्यथा च निधनं गतः काले महायशाः ॥३॥
jānanti tu bhavantastadyathāvṛttaḥ pitā mama . āsīdyathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ ..3..
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः । कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ॥४॥
śrutvā bhavatsakāśāddhi piturvṛttamaśeṣataḥ . kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit ..4..
सूत उवाच॥
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना । सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ॥५॥
mantriṇo'thābruvanvākyaṃ pṛṣṭāstena mahātmanā . sarvadharmavidaḥ prājñā rājānaṃ janamejayam ..5..
धर्मात्मा च महात्मा च प्रजापालः पिता तव । आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ॥६॥
dharmātmā ca mahātmā ca prajāpālaḥ pitā tava . āsīdiha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat ..6..
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत । धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥७॥
cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata . dharmato dharmavidrājā dharmo vigrahavāniva ..7..
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः । द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन ॥८॥ ( समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ॥८॥ )
rarakṣa pṛthivīṃ devīṃ śrīmānatulavikramaḥ . dveṣṭārastasya naivāsansa ca na dveṣṭi kañcana ..8.. ( samaḥ sarveṣu bhūteṣu prajāpatirivābhavat ..8.. )
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु । स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ॥९॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu . sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ ..9..
विधवानाथकृपणान्विकलांश्च बभार सः । सुदर्शः सर्वभूतानामासीत्सोम इवापरः ॥१०॥
vidhavānāthakṛpaṇānvikalāṃśca babhāra saḥ . sudarśaḥ sarvabhūtānāmāsītsoma ivāparaḥ ..10..
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः । धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ॥११॥
tuṣṭapuṣṭajanaḥ śrīmānsatyavāgdṛḍhavikramaḥ . dhanurvede ca śiṣyo'bhūnnṛpaḥ śāradvatasya saḥ ..11..
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय । लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ॥१२॥
govindasya priyaścāsītpitā te janamejaya . lokasya caiva sarvasya priya āsīnmahāyaśāḥ ..12..
परिक्षीणेषु कुरुषु उत्तरायामजायत । परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ॥१३॥
parikṣīṇeṣu kuruṣu uttarāyāmajāyata . parikṣidabhavattena saubhadrasyātmajo balī ..13..
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः । जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ॥१४॥
rājadharmārthakuśalo yuktaḥ sarvaguṇairnṛpaḥ . jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ ..14..
षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः । प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ॥१५॥ ( ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ॥१५॥ )
ṣaḍvargavinmahābuddhirnītidharmaviduttamaḥ . prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat ..15.. ( tato diṣṭāntamāpannaḥ sarpeṇānativartitam ..15.. )
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् । इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ॥१६॥ ( बाल एवाभिजातोऽसि सर्वभूतानुपालकः ॥१६॥ )
tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān . idaṃ varṣasahasrāya rājyaṃ kurukulāgatam ..16.. ( bāla evābhijāto'si sarvabhūtānupālakaḥ ..16.. )
जनमेजय उवाच॥
नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च । विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ॥१७॥
nāsminkule jātu babhūva rājā; yo na prajānāṃ hitakṛtpriyaśca . viśeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahadvṛttaparāyaṇānām ..17..
कथं निधनमापन्नः पिता मम तथाविधः । आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥१८॥
kathaṃ nidhanamāpannaḥ pitā mama tathāvidhaḥ . ācakṣadhvaṃ yathāvanme śrotumicchāmi tattvataḥ ..18..
सूत उवाच॥
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् । ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ॥१९॥
evaṃ sañcoditā rājñā mantriṇaste narādhipam . ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ ..19..
बभूव मृगयाशीलस्तव राजन्पिता सदा । यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ॥२०॥ ( अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥२०॥ )
babhūva mṛgayāśīlastava rājanpitā sadā . yathā pāṇḍurmahābhāgo dhanurdharavaro yudhi ..20.. ( asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ ..20.. )
स कदाचिद्वनचरो मृगं विव्याध पत्रिणा । विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥२१॥
sa kadācidvanacaro mṛgaṃ vivyādha patriṇā . viddhvā cānvasarattūrṇaṃ taṃ mṛgaṃ gahane vane ..21..
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् । न चाससाद गहने मृगं नष्टं पिता तव ॥२२॥
padātirbaddhanistriṃśastatāyudhakalāpavān . na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava ..22..
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः । क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ॥२३॥
pariśrānto vayaḥsthaśca ṣaṣṭivarṣo jarānvitaḥ . kṣudhitaḥ sa mahāraṇye dadarśa munimantike ..23..
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् । न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ॥२४॥
sa taṃ papraccha rājendro muniṃ maunavratānvitam . na ca kiñciduvācainaṃ sa muniḥ pṛcchato'pi san ..24..
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् । मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ॥२५॥
tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvatsthitam . maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau ..25..
न बुबोध हि तं राजा मौनव्रतधरं मुनिम् । स तं मन्युसमाविष्टो धर्षयामास ते पिता ॥२६॥
na bubodha hi taṃ rājā maunavratadharaṃ munim . sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā ..26..
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् । तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥२७॥
mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt . tasya śuddhātmanaḥ prādātskandhe bharatasattama ..27..
न चोवाच स मेधावी तमथो साध्वसाधु वा । तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ॥२८॥ 1.49.31
na covāca sa medhāvī tamatho sādhvasādhu vā . tasthau tathaiva cākrudhyansarpaṃ skandhena dhārayan ..28.. 1.49.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In