शौनक उवाच॥
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः । पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥१॥
yadapṛcchattadā rājā mantriṇo janamejayaḥ |pituḥ svargagatiṃ tanme vistareṇa punarvada ||1||
सूत उवाच॥
शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा । आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ॥२॥
śṛṇu brahmanyathā pṛṣṭā mantriṇo nṛpatestadā |ākhyātavantaste sarve nidhanaṃ tatparikṣitaḥ ||2||
जनमेजय उवाच॥
जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम । आसीद्यथा च निधनं गतः काले महायशाः ॥३॥
jānanti tu bhavantastadyathāvṛttaḥ pitā mama |āsīdyathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ ||3||
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः । कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ॥४॥
śrutvā bhavatsakāśāddhi piturvṛttamaśeṣataḥ |kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit ||4||
सूत उवाच॥
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना । सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ॥५॥
mantriṇo'thābruvanvākyaṃ pṛṣṭāstena mahātmanā |sarvadharmavidaḥ prājñā rājānaṃ janamejayam ||5||
धर्मात्मा च महात्मा च प्रजापालः पिता तव । आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ॥६॥
dharmātmā ca mahātmā ca prajāpālaḥ pitā tava |āsīdiha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat ||6||
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत । धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥७॥
cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata |dharmato dharmavidrājā dharmo vigrahavāniva ||7||
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः । द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन ॥८॥ ( समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ॥८॥ )
rarakṣa pṛthivīṃ devīṃ śrīmānatulavikramaḥ |dveṣṭārastasya naivāsansa ca na dveṣṭi kañcana ||8|| ( samaḥ sarveṣu bhūteṣu prajāpatirivābhavat ||8|| )
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु । स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ॥९॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu |sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ ||9||
विधवानाथकृपणान्विकलांश्च बभार सः । सुदर्शः सर्वभूतानामासीत्सोम इवापरः ॥१०॥
vidhavānāthakṛpaṇānvikalāṃśca babhāra saḥ |sudarśaḥ sarvabhūtānāmāsītsoma ivāparaḥ ||10||
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः । धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ॥११॥
tuṣṭapuṣṭajanaḥ śrīmānsatyavāgdṛḍhavikramaḥ |dhanurvede ca śiṣyo'bhūnnṛpaḥ śāradvatasya saḥ ||11||
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय । लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ॥१२॥
govindasya priyaścāsītpitā te janamejaya |lokasya caiva sarvasya priya āsīnmahāyaśāḥ ||12||
परिक्षीणेषु कुरुषु उत्तरायामजायत । परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ॥१३॥
parikṣīṇeṣu kuruṣu uttarāyāmajāyata |parikṣidabhavattena saubhadrasyātmajo balī ||13||
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः । जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ॥१४॥
rājadharmārthakuśalo yuktaḥ sarvaguṇairnṛpaḥ |jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ ||14||
षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः । प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ॥१५॥ ( ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ॥१५॥ )
ṣaḍvargavinmahābuddhirnītidharmaviduttamaḥ |prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat ||15|| ( tato diṣṭāntamāpannaḥ sarpeṇānativartitam ||15|| )
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् । इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ॥१६॥ ( बाल एवाभिजातोऽसि सर्वभूतानुपालकः ॥१६॥ )
tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān |idaṃ varṣasahasrāya rājyaṃ kurukulāgatam ||16|| ( bāla evābhijāto'si sarvabhūtānupālakaḥ ||16|| )
जनमेजय उवाच॥
नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च । विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ॥१७॥
nāsminkule jātu babhūva rājā; yo na prajānāṃ hitakṛtpriyaśca |viśeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahadvṛttaparāyaṇānām ||17||
कथं निधनमापन्नः पिता मम तथाविधः । आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥१८॥
kathaṃ nidhanamāpannaḥ pitā mama tathāvidhaḥ |ācakṣadhvaṃ yathāvanme śrotumicchāmi tattvataḥ ||18||
सूत उवाच॥
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् । ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ॥१९॥
evaṃ sañcoditā rājñā mantriṇaste narādhipam |ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ ||19||
बभूव मृगयाशीलस्तव राजन्पिता सदा । यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ॥२०॥ ( अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥२०॥ )
babhūva mṛgayāśīlastava rājanpitā sadā |yathā pāṇḍurmahābhāgo dhanurdharavaro yudhi ||20|| ( asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ ||20|| )
स कदाचिद्वनचरो मृगं विव्याध पत्रिणा । विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥२१॥
sa kadācidvanacaro mṛgaṃ vivyādha patriṇā |viddhvā cānvasarattūrṇaṃ taṃ mṛgaṃ gahane vane ||21||
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् । न चाससाद गहने मृगं नष्टं पिता तव ॥२२॥
padātirbaddhanistriṃśastatāyudhakalāpavān |na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava ||22||
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः । क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ॥२३॥
pariśrānto vayaḥsthaśca ṣaṣṭivarṣo jarānvitaḥ |kṣudhitaḥ sa mahāraṇye dadarśa munimantike ||23||
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् । न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ॥२४॥
sa taṃ papraccha rājendro muniṃ maunavratānvitam |na ca kiñciduvācainaṃ sa muniḥ pṛcchato'pi san ||24||
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् । मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ॥२५॥
tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvatsthitam |maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau ||25||
न बुबोध हि तं राजा मौनव्रतधरं मुनिम् । स तं मन्युसमाविष्टो धर्षयामास ते पिता ॥२६॥
na bubodha hi taṃ rājā maunavratadharaṃ munim |sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā ||26||
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् । तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥२७॥
mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt |tasya śuddhātmanaḥ prādātskandhe bharatasattama ||27||
न चोवाच स मेधावी तमथो साध्वसाधु वा । तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ॥२८॥ 1.49.31
na covāca sa medhāvī tamatho sādhvasādhu vā |tasthau tathaiva cākrudhyansarpaṃ skandhena dhārayan ||28|| 1.49.31
ॐ श्री परमात्मने नमः