| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मन्त्रिण ऊचुः॥
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् । मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥१॥
tataḥ sa rājā rājendra skandhe tasya bhujaṅgamam . muneḥ kṣutkṣāma āsajya svapuraṃ punarāyayau ..1..
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः । शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥२॥
ṛṣestasya tu putro'bhūdgavi jāto mahāyaśāḥ . śṛṅgī nāma mahātejāstigmavīryo'tikopanaḥ ..2..
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह । अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ॥३॥ ( सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥३॥ )
brahmāṇaṃ so'bhyupāgamya muniḥ pūjāṃ cakāra ha . anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā ..3.. ( sakhyuḥ sakāśātpitaraṃ pitrā te dharṣitaṃ tathā ..3.. )
मृतं सर्पं समासक्तं पित्रा ते जनमेजय । वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥४॥
mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya . vahantaṃ kuruśārdūla skandhenānapakāriṇam ..4..
तपस्विनमतीवाथ तं मुनिप्रवरं नृप । जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥५॥
tapasvinamatīvātha taṃ munipravaraṃ nṛpa . jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute ..5..
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा । शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥६॥
tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā . śubhācāraṃ śubhakathaṃ susthiraṃ tamalolupam ..6..
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् । शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥७॥
akṣudramanasūyaṃ ca vṛddhaṃ maunavrate sthitam . śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava ..7..
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः । ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥८॥
śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ . ṛṣeḥ putro mahātejā bālo'pi sthavirairvaraḥ ..8..
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह । पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥९॥
sa kṣipramudakaṃ spṛṣṭvā roṣādidamuvāca ha . pitaraṃ te'bhisandhāya tejasā prajvalanniva ..9..
अनागसि गुरौ यो मे मृतं सर्पमवासृजत् । तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ॥१०॥ ( सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥१०॥ )
anāgasi gurau yo me mṛtaṃ sarpamavāsṛjat . taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati ..10.. ( saptarātrāditaḥ pāpaṃ paśya me tapaso balam ..10.. )
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् । दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥११॥
ityuktvā prayayau tatra pitā yatrāsya so'bhavat . dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat ..11..
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः । शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ॥१२॥ ( तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥१२॥ )
sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ . śapto'si mama putreṇa yatto bhava mahīpate ..12.. ( takṣakastvāṃ mahārāja tejasā sādayiṣyati ..12.. )
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय । यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥१३॥
śrutvā tu tadvaco ghoraṃ pitā te janamejaya . yatto'bhavatparitrastastakṣakātpannagottamāt ..13..
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते । राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥१४॥
tatastasmiṃstu divase saptame samupasthite . rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantumaicchata ..14..
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा । तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ॥१५॥ ( क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥१५॥ )
taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā . tamabravītpannagendraḥ kāśyapaṃ tvaritaṃ vrajan ..15.. ( kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati ..15.. )
काश्यप उवाच॥
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज । तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ॥१६॥
yatra rājā kuruśreṣṭhaḥ parikṣinnāma vai dvija . takṣakeṇa bhujaṅgena dhakṣyate kila tatra vai ..16..
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् । मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥१७॥
gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartumapajvaram . mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati ..17..
तक्षक उवाच॥
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि । ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥१८॥
kimarthaṃ taṃ mayā daṣṭaṃ sañjīvayitumicchasi . brūhi kāmamahaṃ te'dya dadmi svaṃ veśma gamyatām ..18..
मन्त्रिण ऊचुः॥
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः । तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥१९॥
dhanalipsurahaṃ tatra yāmītyuktaśca tena saḥ . tamuvāca mahātmānaṃ mānayañślakṣṇayā girā ..19..
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥२०॥
yāvaddhanaṃ prārthayase tasmādrājñastato'dhikam . gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha ..20..
स एवमुक्तो नागेन काश्यपो द्विपदां वरः । लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥२१॥
sa evamukto nāgena kāśyapo dvipadāṃ varaḥ . labdhvā vittaṃ nivavṛte takṣakādyāvadīpsitam ..21..
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः । तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥२२॥
tasminpratigate vipre chadmanopetya takṣakaḥ . taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava ..22..
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना । ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥२३॥
prāsādasthaṃ yattamapi dagdhavānviṣavahninā . tatastvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ ..23..
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम । अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥२४॥
etaddṛṣṭaṃ śrutaṃ cāpi yathāvannṛpasattama . asmābhirnikhilaṃ sarvaṃ kathitaṃ te sudāruṇam ..24..
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् । अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥२५॥
śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam . asya carṣeruttaṅkasya vidhatsva yadanantaram ..25..
जनमेजय उवाच॥
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने । संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥२६॥
etattu śrotumicchāmi aṭavyāṃ nirjane vane . saṃvādaṃ pannagendrasya kāśyapasya ca yattadā ..26..
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् । श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥२७॥
kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotramāgatam . śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim ..27..
मन्त्रिण ऊचुः॥
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा । समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥२८॥
śṛṇu rājanyathāsmākaṃ yenaitatkathitaṃ purā . samāgamaṃ dvijendrasya pannagendrasya cādhvani ..28..
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव । विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ॥२९॥ ( अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥२९॥ )
tasminvṛkṣe naraḥ kaścidindhanārthāya pārthiva . vicinvanpūrvamārūḍhaḥ śuṣkaśākhaṃ vanaspatim ..29.. ( abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau ..29.. )
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा । द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥३०॥
sa tu tenaiva vṛkṣeṇa bhasmībhūto'bhavattadā . dvijaprabhāvādrājendra jīvitaḥ savanaspatiḥ ..30..
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् । यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥३१॥
tena gatvā nṛpaśreṣṭha nagare'sminniveditam . yathāvṛttaṃ tu tatsarvaṃ takṣakasya dvijasya ca ..31..
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् । श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥३२॥
etatte kathitaṃ rājanyathāvṛttaṃ yathāśrutam . śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam ..32..
सूत उवाच॥
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः । पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥३३॥
mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ . paryatapyata duḥkhārtaḥ pratyapiṃṣatkare karam ..33..
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः । मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ॥३४॥ ( उवाच च महीपालो दुःखशोकसमन्वितः ॥३४॥ )
niḥśvāsamuṣṇamasakṛddīrghaṃ rājīvalocanaḥ . mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ ..34.. ( uvāca ca mahīpālo duḥkhaśokasamanvitaḥ ..34.. )
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति । निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥३५॥
śrutvaitadbhavatāṃ vākyaṃ piturme svargatiṃ prati . niściteyaṃ mama matiryā vai tāṃ me nibodhata ..35..
अनन्तरमहं मन्ये तक्षकाय दुरात्मने । प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥३६॥
anantaramahaṃ manye takṣakāya durātmane . pratikartavyamityeva yena me hiṃsitaḥ pitā ..36..
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् । यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥३७॥
ṛṣerhi śṛṅgervacanaṃ kṛtvā dagdhvā ca pārthivam . yadi gacchedasau pāpo nanu jīvetpitā mama ..37..
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः । काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥३८॥
parihīyeta kiṃ tasya yadi jīvetsa pārthivaḥ . kāśyapasya prasādena mantriṇāṃ sunayena ca ..38..
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् । सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ॥३९॥
sa tu vāritavānmohātkāśyapaṃ dvijasattamam . sañjijīvayiṣuṃ prāptaṃ rājānamaparājitam ..39..
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः । द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥४०॥
mahānatikramo hyeṣa takṣakasya durātmanaḥ . dvijasya yo'dadaddravyaṃ mā nṛpaṃ jīvayediti ..40..
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् । भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥४१॥ 1.50.54
uttaṅkasya priyaṃ kurvannātmanaśca mahatpriyam . bhavatāṃ caiva sarveṣāṃ yāsyāmyapacitiṃ pituḥ ..41.. 1.50.54

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In