Mahabharatam

Adi Parva

Adhyaya - 46

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
मन्त्रिण ऊचुः॥
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् । मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥१॥
tataḥ sa rājā rājendra skandhe tasya bhujaṅgamam |muneḥ kṣutkṣāma āsajya svapuraṃ punarāyayau ||1||

Adhyaya : 1618

Shloka :   1

ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः । शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥२॥
ṛṣestasya tu putro'bhūdgavi jāto mahāyaśāḥ |śṛṅgī nāma mahātejāstigmavīryo'tikopanaḥ ||2||

Adhyaya : 1619

Shloka :   2

ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह । अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ॥३॥ ( सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥३॥ )
brahmāṇaṃ so'bhyupāgamya muniḥ pūjāṃ cakāra ha |anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā ||3|| ( sakhyuḥ sakāśātpitaraṃ pitrā te dharṣitaṃ tathā ||3|| )

Adhyaya : 1620

Shloka :   3

मृतं सर्पं समासक्तं पित्रा ते जनमेजय । वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥४॥
mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya |vahantaṃ kuruśārdūla skandhenānapakāriṇam ||4||

Adhyaya : 1621

Shloka :   4

तपस्विनमतीवाथ तं मुनिप्रवरं नृप । जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥५॥
tapasvinamatīvātha taṃ munipravaraṃ nṛpa |jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute ||5||

Adhyaya : 1622

Shloka :   5

तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा । शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥६॥
tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā |śubhācāraṃ śubhakathaṃ susthiraṃ tamalolupam ||6||

Adhyaya : 1623

Shloka :   6

अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् । शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥७॥
akṣudramanasūyaṃ ca vṛddhaṃ maunavrate sthitam |śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava ||7||

Adhyaya : 1624

Shloka :   7

शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः । ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥८॥
śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ |ṛṣeḥ putro mahātejā bālo'pi sthavirairvaraḥ ||8||

Adhyaya : 1625

Shloka :   8

स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह । पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥९॥
sa kṣipramudakaṃ spṛṣṭvā roṣādidamuvāca ha |pitaraṃ te'bhisandhāya tejasā prajvalanniva ||9||

Adhyaya : 1626

Shloka :   9

अनागसि गुरौ यो मे मृतं सर्पमवासृजत् । तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ॥१०॥ ( सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥१०॥ )
anāgasi gurau yo me mṛtaṃ sarpamavāsṛjat |taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati ||10|| ( saptarātrāditaḥ pāpaṃ paśya me tapaso balam ||10|| )

Adhyaya : 1627

Shloka :   10

इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् । दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥११॥
ityuktvā prayayau tatra pitā yatrāsya so'bhavat |dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat ||11||

Adhyaya : 1628

Shloka :   11

स चापि मुनिशार्दूलः प्रेषयामास ते पितुः । शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ॥१२॥ ( तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥१२॥ )
sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ |śapto'si mama putreṇa yatto bhava mahīpate ||12|| ( takṣakastvāṃ mahārāja tejasā sādayiṣyati ||12|| )

Adhyaya : 1629

Shloka :   12

श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय । यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥१३॥
śrutvā tu tadvaco ghoraṃ pitā te janamejaya |yatto'bhavatparitrastastakṣakātpannagottamāt ||13||

Adhyaya : 1630

Shloka :   13

ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते । राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥१४॥
tatastasmiṃstu divase saptame samupasthite |rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantumaicchata ||14||

Adhyaya : 1631

Shloka :   14

तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा । तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ॥१५॥ ( क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥१५॥ )
taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā |tamabravītpannagendraḥ kāśyapaṃ tvaritaṃ vrajan ||15|| ( kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati ||15|| )

Adhyaya : 1632

Shloka :   15

काश्यप उवाच॥
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज । तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ॥१६॥
yatra rājā kuruśreṣṭhaḥ parikṣinnāma vai dvija |takṣakeṇa bhujaṅgena dhakṣyate kila tatra vai ||16||

Adhyaya : 1633

Shloka :   16

गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् । मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥१७॥
gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartumapajvaram |mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati ||17||

Adhyaya : 1634

Shloka :   17

तक्षक उवाच॥
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि । ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥१८॥
kimarthaṃ taṃ mayā daṣṭaṃ sañjīvayitumicchasi |brūhi kāmamahaṃ te'dya dadmi svaṃ veśma gamyatām ||18||

Adhyaya : 1635

Shloka :   18

मन्त्रिण ऊचुः॥
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः । तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥१९॥
dhanalipsurahaṃ tatra yāmītyuktaśca tena saḥ |tamuvāca mahātmānaṃ mānayañślakṣṇayā girā ||19||

Adhyaya : 1636

Shloka :   19

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥२०॥
yāvaddhanaṃ prārthayase tasmādrājñastato'dhikam |gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha ||20||

Adhyaya : 1637

Shloka :   20

स एवमुक्तो नागेन काश्यपो द्विपदां वरः । लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥२१॥
sa evamukto nāgena kāśyapo dvipadāṃ varaḥ |labdhvā vittaṃ nivavṛte takṣakādyāvadīpsitam ||21||

Adhyaya : 1638

Shloka :   21

तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः । तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥२२॥
tasminpratigate vipre chadmanopetya takṣakaḥ |taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava ||22||

Adhyaya : 1639

Shloka :   22

प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना । ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥२३॥
prāsādasthaṃ yattamapi dagdhavānviṣavahninā |tatastvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ ||23||

Adhyaya : 1640

Shloka :   23

एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम । अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥२४॥
etaddṛṣṭaṃ śrutaṃ cāpi yathāvannṛpasattama |asmābhirnikhilaṃ sarvaṃ kathitaṃ te sudāruṇam ||24||

Adhyaya : 1641

Shloka :   24

श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् । अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥२५॥
śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam |asya carṣeruttaṅkasya vidhatsva yadanantaram ||25||

Adhyaya : 1642

Shloka :   25

जनमेजय उवाच॥
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने । संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥२६॥
etattu śrotumicchāmi aṭavyāṃ nirjane vane |saṃvādaṃ pannagendrasya kāśyapasya ca yattadā ||26||

Adhyaya : 1643

Shloka :   26

केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् । श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥२७॥
kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotramāgatam |śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim ||27||

Adhyaya : 1644

Shloka :   27

मन्त्रिण ऊचुः॥
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा । समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥२८॥
śṛṇu rājanyathāsmākaṃ yenaitatkathitaṃ purā |samāgamaṃ dvijendrasya pannagendrasya cādhvani ||28||

Adhyaya : 1645

Shloka :   28

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव । विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ॥२९॥ ( अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥२९॥ )
tasminvṛkṣe naraḥ kaścidindhanārthāya pārthiva |vicinvanpūrvamārūḍhaḥ śuṣkaśākhaṃ vanaspatim ||29|| ( abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau ||29|| )

Adhyaya : 1646

Shloka :   29

स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा । द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥३०॥
sa tu tenaiva vṛkṣeṇa bhasmībhūto'bhavattadā |dvijaprabhāvādrājendra jīvitaḥ savanaspatiḥ ||30||

Adhyaya : 1647

Shloka :   30

तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् । यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥३१॥
tena gatvā nṛpaśreṣṭha nagare'sminniveditam |yathāvṛttaṃ tu tatsarvaṃ takṣakasya dvijasya ca ||31||

Adhyaya : 1648

Shloka :   31

एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् । श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥३२॥
etatte kathitaṃ rājanyathāvṛttaṃ yathāśrutam |śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam ||32||

Adhyaya : 1649

Shloka :   32

सूत उवाच॥
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः । पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥३३॥
mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ |paryatapyata duḥkhārtaḥ pratyapiṃṣatkare karam ||33||

Adhyaya : 1650

Shloka :   33

निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः । मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ॥३४॥ ( उवाच च महीपालो दुःखशोकसमन्वितः ॥३४॥ )
niḥśvāsamuṣṇamasakṛddīrghaṃ rājīvalocanaḥ |mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ ||34|| ( uvāca ca mahīpālo duḥkhaśokasamanvitaḥ ||34|| )

Adhyaya : 1651

Shloka :   34

श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति । निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥३५॥
śrutvaitadbhavatāṃ vākyaṃ piturme svargatiṃ prati |niściteyaṃ mama matiryā vai tāṃ me nibodhata ||35||

Adhyaya : 1652

Shloka :   35

अनन्तरमहं मन्ये तक्षकाय दुरात्मने । प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥३६॥
anantaramahaṃ manye takṣakāya durātmane |pratikartavyamityeva yena me hiṃsitaḥ pitā ||36||

Adhyaya : 1653

Shloka :   36

ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् । यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥३७॥
ṛṣerhi śṛṅgervacanaṃ kṛtvā dagdhvā ca pārthivam |yadi gacchedasau pāpo nanu jīvetpitā mama ||37||

Adhyaya : 1654

Shloka :   37

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः । काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥३८॥
parihīyeta kiṃ tasya yadi jīvetsa pārthivaḥ |kāśyapasya prasādena mantriṇāṃ sunayena ca ||38||

Adhyaya : 1655

Shloka :   38

स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् । सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ॥३९॥
sa tu vāritavānmohātkāśyapaṃ dvijasattamam |sañjijīvayiṣuṃ prāptaṃ rājānamaparājitam ||39||

Adhyaya : 1656

Shloka :   39

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः । द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥४०॥
mahānatikramo hyeṣa takṣakasya durātmanaḥ |dvijasya yo'dadaddravyaṃ mā nṛpaṃ jīvayediti ||40||

Adhyaya : 1657

Shloka :   40

उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् । भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥४१॥ 1.50.54
uttaṅkasya priyaṃ kurvannātmanaśca mahatpriyam |bhavatāṃ caiva sarveṣāṃ yāsyāmyapacitiṃ pituḥ ||41|| 1.50.54

Adhyaya : 1658

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In