Mahabharatam

Adi Parva

Adhyaya - 47

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः । आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥१॥ ( ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥१॥ )
evamuktvā tataḥ śrīmānmantribhiścānumoditaḥ |āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ ||1|| ( brahmanbharataśārdūlo rājā pārikṣitastadā ||1|| )

Adhyaya : 1659

Shloka :   1

पुरोहितमथाहूय ऋत्विजं वसुधाधिपः । अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ॥२॥
purohitamathāhūya ṛtvijaṃ vasudhādhipaḥ |abravīdvākyasampannaḥ sampadarthakaraṃ vacaḥ ||2||

Adhyaya : 1660

Shloka :   2

यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् । प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥३॥
yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān |pratikuryāṃ yathā tasya tadbhavanto bruvantu me ||3||

Adhyaya : 1661

Shloka :   3

अपि तत्कर्म विदितं भवतां येन पन्नगम् । तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥४॥
api tatkarma viditaṃ bhavatāṃ yena pannagam |takṣakaṃ sampradīpte'gnau prāpsye'haṃ sahabāndhavam ||4||

Adhyaya : 1662

Shloka :   4

यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना । तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥५॥
yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā |tathāhamapi taṃ pāpaṃ dagdhumicchāmi pannagam ||5||

Adhyaya : 1663

Shloka :   5

ऋत्विज ऊचुः॥
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् । सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥६॥
asti rājanmahatsatraṃ tvadarthaṃ devanirmitam |sarpasatramiti khyātaṃ purāṇe kathyate nṛpa ||6||

Adhyaya : 1664

Shloka :   6

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप । इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥७॥
āhartā tasya satrasya tvannānyo'sti narādhipa |iti paurāṇikāḥ prāhurasmākaṃ cāsti sa kratuḥ ||7||

Adhyaya : 1665

Shloka :   7

सूत उवाच॥
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् । हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ॥८॥
evamuktaḥ sa rājarṣirmene sarpaṃ hi takṣakam |hutāśanamukhaṃ dīptaṃ praviṣṭamiti sattama ||8||

Adhyaya : 1666

Shloka :   8

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा । आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ॥९॥
tato'bravīnmantravidastānrājā brāhmaṇāṃstadā |āhariṣyāmi tatsatraṃ sambhārāḥ sambhriyantu me ||9||

Adhyaya : 1667

Shloka :   9

ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम । देशं तं मापयामासुर्यज्ञायतनकारणात् ॥१०॥ ( यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥१०॥ )
tataste ṛtvijastasya śāstrato dvijasattama |deśaṃ taṃ māpayāmāsuryajñāyatanakāraṇāt ||10|| ( yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ ||10|| )

Adhyaya : 1668

Shloka :   10

ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् । प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥११॥
ṛddhyā paramayā yuktamiṣṭaṃ dvijagaṇāyutam |prabhūtadhanadhānyāḍhyamṛtvigbhiḥ suniveśitam ||11||

Adhyaya : 1669

Shloka :   11

निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् । राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥१२॥
nirmāya cāpi vidhivadyajñāyatanamīpsitam |rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā ||12||

Adhyaya : 1670

Shloka :   12

इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति । निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥१३॥
idaṃ cāsīttatra pūrvaṃ sarpasatre bhaviṣyati |nimittaṃ mahadutpannaṃ yajñavighnakaraṃ tadā ||13||

Adhyaya : 1671

Shloka :   13

यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् । स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ॥१४॥
yajñasyāyatane tasminkriyamāṇe vaco'bravīt |sthapatirbuddhisampanno vāstuvidyāviśāradaḥ ||14||

Adhyaya : 1672

Shloka :   14

इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा । यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ॥१५॥ ( ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥१५॥ )
ityabravītsūtradhāraḥ sūtaḥ paurāṇikastadā |yasmindeśe ca kāle ca māpaneyaṃ pravartitā ||15|| ( brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ ||15|| )

Adhyaya : 1673

Shloka :   15

एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् । क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥१६॥1.51.17
etacchrutvā tu rājā sa prāgdīkṣākālamabravīt |kṣattāraṃ neha me kaścidajñātaḥ praviśediti ||16||1.51.17

Adhyaya : 1674

Shloka :   16

ततः कर्म प्रववृते सर्पसत्रे विधानतः । पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥१७॥1.52.1
tataḥ karma pravavṛte sarpasatre vidhānataḥ |paryakrāmaṃśca vidhivatsve sve karmaṇi yājakāḥ ||17||1.52.1

Adhyaya : 1675

Shloka :   17

परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः । जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥१८॥
paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ |juhuvurmantravaccaiva samiddhaṃ jātavedasam ||18||

Adhyaya : 1676

Shloka :   18

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते । सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥१९॥
kampayantaśca sarveṣāmuragāṇāṃ manāṃsi te |sarpānājuhuvustatra sarvānagnimukhe tadā ||19||

Adhyaya : 1677

Shloka :   19

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने । विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥२०॥
tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane |viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam ||20||

Adhyaya : 1678

Shloka :   20

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे । पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥२१॥
visphurantaḥ śvasantaśca veṣṭayantastathā pare |pucchaiḥ śirobhiśca bhṛśaṃ citrabhānuṃ prapedire ||21||

Adhyaya : 1679

Shloka :   21

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा । रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥२२॥
śvetāḥ kṛṣṇāśca nīlāśca sthavirāḥ śiśavastathā |ruvanto bhairavānnādānpeturdīpte vibhāvasau ||22||

Adhyaya : 1680

Shloka :   22

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च । अवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥२३॥
evaṃ śatasahasrāṇi prayutānyarbudāni ca |avaśāni vinaṣṭāni pannagānāṃ dvijottama ||23||

Adhyaya : 1681

Shloka :   23

इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे । मत्ता इव च मातङ्गा महाकाया महाबलाः ॥२४॥
indurā iva tatrānye hastihastā ivāpare |mattā iva ca mātaṅgā mahākāyā mahābalāḥ ||24||

Adhyaya : 1682

Shloka :   24

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः । घोराश्च परिघप्रख्या दन्दशूका महाबलाः ॥२५॥ ( प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥२५॥1.52.10 )
uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ |ghorāśca parighaprakhyā dandaśūkā mahābalāḥ ||25|| ( prapeturagnāvuragā mātṛvāgdaṇḍapīḍitāḥ ||25||1.52.10 )

Adhyaya : 1683

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In