सूत उवाच॥
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः । आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥१॥ ( ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥१॥ )
evamuktvā tataḥ śrīmānmantribhiścānumoditaḥ |āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ ||1|| ( brahmanbharataśārdūlo rājā pārikṣitastadā ||1|| )
पुरोहितमथाहूय ऋत्विजं वसुधाधिपः । अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ॥२॥
purohitamathāhūya ṛtvijaṃ vasudhādhipaḥ |abravīdvākyasampannaḥ sampadarthakaraṃ vacaḥ ||2||
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् । प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥३॥
yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān |pratikuryāṃ yathā tasya tadbhavanto bruvantu me ||3||
अपि तत्कर्म विदितं भवतां येन पन्नगम् । तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥४॥
api tatkarma viditaṃ bhavatāṃ yena pannagam |takṣakaṃ sampradīpte'gnau prāpsye'haṃ sahabāndhavam ||4||
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना । तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥५॥
yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā |tathāhamapi taṃ pāpaṃ dagdhumicchāmi pannagam ||5||
ऋत्विज ऊचुः॥
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् । सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥६॥
asti rājanmahatsatraṃ tvadarthaṃ devanirmitam |sarpasatramiti khyātaṃ purāṇe kathyate nṛpa ||6||
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप । इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥७॥
āhartā tasya satrasya tvannānyo'sti narādhipa |iti paurāṇikāḥ prāhurasmākaṃ cāsti sa kratuḥ ||7||
सूत उवाच॥
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् । हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ॥८॥
evamuktaḥ sa rājarṣirmene sarpaṃ hi takṣakam |hutāśanamukhaṃ dīptaṃ praviṣṭamiti sattama ||8||
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा । आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ॥९॥
tato'bravīnmantravidastānrājā brāhmaṇāṃstadā |āhariṣyāmi tatsatraṃ sambhārāḥ sambhriyantu me ||9||
ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम । देशं तं मापयामासुर्यज्ञायतनकारणात् ॥१०॥ ( यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥१०॥ )
tataste ṛtvijastasya śāstrato dvijasattama |deśaṃ taṃ māpayāmāsuryajñāyatanakāraṇāt ||10|| ( yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ ||10|| )
ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् । प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥११॥
ṛddhyā paramayā yuktamiṣṭaṃ dvijagaṇāyutam |prabhūtadhanadhānyāḍhyamṛtvigbhiḥ suniveśitam ||11||
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् । राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥१२॥
nirmāya cāpi vidhivadyajñāyatanamīpsitam |rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā ||12||
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति । निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥१३॥
idaṃ cāsīttatra pūrvaṃ sarpasatre bhaviṣyati |nimittaṃ mahadutpannaṃ yajñavighnakaraṃ tadā ||13||
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् । स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ॥१४॥
yajñasyāyatane tasminkriyamāṇe vaco'bravīt |sthapatirbuddhisampanno vāstuvidyāviśāradaḥ ||14||
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा । यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ॥१५॥ ( ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥१५॥ )
ityabravītsūtradhāraḥ sūtaḥ paurāṇikastadā |yasmindeśe ca kāle ca māpaneyaṃ pravartitā ||15|| ( brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ ||15|| )
एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् । क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥१६॥1.51.17
etacchrutvā tu rājā sa prāgdīkṣākālamabravīt |kṣattāraṃ neha me kaścidajñātaḥ praviśediti ||16||1.51.17
ततः कर्म प्रववृते सर्पसत्रे विधानतः । पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥१७॥1.52.1
tataḥ karma pravavṛte sarpasatre vidhānataḥ |paryakrāmaṃśca vidhivatsve sve karmaṇi yājakāḥ ||17||1.52.1
परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः । जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥१८॥
paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ |juhuvurmantravaccaiva samiddhaṃ jātavedasam ||18||
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते । सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥१९॥
kampayantaśca sarveṣāmuragāṇāṃ manāṃsi te |sarpānājuhuvustatra sarvānagnimukhe tadā ||19||
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने । विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥२०॥
tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane |viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam ||20||
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे । पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥२१॥
visphurantaḥ śvasantaśca veṣṭayantastathā pare |pucchaiḥ śirobhiśca bhṛśaṃ citrabhānuṃ prapedire ||21||
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा । रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥२२॥
śvetāḥ kṛṣṇāśca nīlāśca sthavirāḥ śiśavastathā |ruvanto bhairavānnādānpeturdīpte vibhāvasau ||22||
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च । अवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥२३॥
evaṃ śatasahasrāṇi prayutānyarbudāni ca |avaśāni vinaṣṭāni pannagānāṃ dvijottama ||23||
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे । मत्ता इव च मातङ्गा महाकाया महाबलाः ॥२४॥
indurā iva tatrānye hastihastā ivāpare |mattā iva ca mātaṅgā mahākāyā mahābalāḥ ||24||
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः । घोराश्च परिघप्रख्या दन्दशूका महाबलाः ॥२५॥ ( प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥२५॥1.52.10 )
uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ |ghorāśca parighaprakhyā dandaśūkā mahābalāḥ ||25|| ( prapeturagnāvuragā mātṛvāgdaṇḍapīḍitāḥ ||25||1.52.10 )
ॐ श्री परमात्मने नमः