भव स्वस्थमना नाग न हि ते विद्यते भयम् । प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ॥१९॥ ( न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥१९॥ )
PADACHEDA
भव स्वस्थ-मनाः नाग न हि ते विद्यते भयम् । प्रयतिष्ये तथा सौम्य यथा श्रेयः भविष्यति ॥१९॥ ( न मे वाच्-अनृतम् प्राह स्वैरेषु अपि कुतस् अन्यथा ॥१९॥ )
TRANSLITERATION
bhava svastha-manāḥ nāga na hi te vidyate bhayam . prayatiṣye tathā saumya yathā śreyaḥ bhaviṣyati ..19.. ( na me vāc-anṛtam prāha svaireṣu api kutas anyathā ..19.. )