भव स्वस्थमना नाग न हि ते विद्यते भयम् । प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ॥१९॥ ( न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥१९॥ )
bhava svasthamanā nāga na hi te vidyate bhayam . prayatiṣye tathā saumya yathā śreyo bhaviṣyati ..19.. ( na me vāganṛtaṃ prāha svaireṣvapi kuto'nyathā ..19.. )