Mahabharatam

Adi Parva

Adhyaya - 49

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा । वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥१॥
tata āhūya putraṃ svaṃ jaratkārurbhujaṅgamā |vāsukernāgarājasya vacanādidamabravīt ||1||

Adhyaya : 1710

Shloka :   1

अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः । कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ॥२॥
ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ |kālaḥ sa cāyaṃ samprāptastatkuruṣva yathātatham ||2||

Adhyaya : 1711

Shloka :   2

आस्तीक उवाच॥
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे । तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ॥३॥
kiṃnimittaṃ mama piturdattā tvaṃ mātulena me |tanmamācakṣva tattvena śrutvā kartāsmi tattathā ||3||

Adhyaya : 1712

Shloka :   3

सूत उवाच॥
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी । भगिनी नागराजस्य जरत्कारुरविक्लवा ॥४॥
tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī |bhaginī nāgarājasya jaratkāruraviklavā ||4||

Adhyaya : 1713

Shloka :   4

भुजगानामशेषाणां माता कद्रूरिति श्रुतिः । तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥५॥
bhujagānāmaśeṣāṇāṃ mātā kadrūriti śrutiḥ |tayā śaptā ruṣitayā sutā yasmānnibodha tat ||5||

Adhyaya : 1714

Shloka :   5

उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम । विनतानिमित्तं पणिते दासभावाय पुत्रकाः ॥६॥
ucchaiḥśravāḥ so'śvarājo yanmithyā na kṛto mama |vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ ||6||

Adhyaya : 1715

Shloka :   6

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः । तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥७॥
janamejayasya vo yajñe dhakṣyatyanilasārathiḥ |tatra pañcatvamāpannāḥ pretalokaṃ gamiṣyatha ||7||

Adhyaya : 1716

Shloka :   7

तां च शप्तवतीमेवं साक्षाल्लोकपितामहः । एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥८॥
tāṃ ca śaptavatīmevaṃ sākṣāllokapitāmahaḥ |evamastviti tadvākyaṃ provācānumumoda ca ||8||

Adhyaya : 1717

Shloka :   8

वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा । अमृते मथिते तात देवाञ्शरणमीयिवान् ॥९॥
vāsukiścāpi tacchrutvā pitāmahavacastadā |amṛte mathite tāta devāñśaraṇamīyivān ||9||

Adhyaya : 1718

Shloka :   9

सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् । भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ॥१०॥
siddhārthāśca surāḥ sarve prāpyāmṛtamanuttamam |bhrātaraṃ me puraskṛtya prajāpatimupāgaman ||10||

Adhyaya : 1719

Shloka :   10

ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् । राज्ञा वासुकिना सार्धं स शापो न भवेदिति ॥११॥
te taṃ prasādayāmāsurdevāḥ sarve pitāmaham |rājñā vāsukinā sārdhaṃ sa śāpo na bhavediti ||11||

Adhyaya : 1720

Shloka :   11

वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् । अभिशापः स मात्रास्य भगवन्न भवेदिति ॥१२॥
vāsukirnāgarājo'yaṃ duḥkhito jñātikāraṇāt |abhiśāpaḥ sa mātrāsya bhagavanna bhavediti ||12||

Adhyaya : 1721

Shloka :   12

ब्रह्मोवाच॥
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति । तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ॥१३॥
jaratkārurjaratkāruṃ yāṃ bhāryāṃ samavāpsyati |tatra jāto dvijaḥ śāpādbhujagānmokṣayiṣyati ||13||

Adhyaya : 1722

Shloka :   13

जरत्कारुरुवाच॥
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः । प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥१४॥ ( प्रागेवानागते काले तत्र त्वं मय्यजायथाः ॥१४॥ )
etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ |prādānmāmamaraprakhya tava pitre mahātmane ||14|| ( prāgevānāgate kāle tatra tvaṃ mayyajāyathāḥ ||14|| )

Adhyaya : 1723

Shloka :   14

अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि । भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ॥१५॥
ayaṃ sa kālaḥ samprāpto bhayānnastrātumarhasi |bhrātaraṃ caiva me tasmāttrātumarhasi pāvakāt ||15||

Adhyaya : 1724

Shloka :   15

अमोघं नः कृतं तत्स्याद्यदहं तव धीमते । पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥१६॥
amoghaṃ naḥ kṛtaṃ tatsyādyadahaṃ tava dhīmate |pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase ||16||

Adhyaya : 1725

Shloka :   16

सूत उवाच॥
एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा । अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ॥१७॥
evamuktastathetyuktvā so'stīko mātaraṃ tadā |abravīdduḥkhasantaptaṃ vāsukiṃ jīvayanniva ||17||

Adhyaya : 1726

Shloka :   17

अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम । तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥१८॥
ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama |tasmācchāpānmahāsattva satyametadbravīmi te ||18||

Adhyaya : 1727

Shloka :   18

भव स्वस्थमना नाग न हि ते विद्यते भयम् । प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ॥१९॥ ( न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥१९॥ )
bhava svasthamanā nāga na hi te vidyate bhayam |prayatiṣye tathā saumya yathā śreyo bhaviṣyati ||19|| ( na me vāganṛtaṃ prāha svaireṣvapi kuto'nyathā ||19|| )

Adhyaya : 1728

Shloka :   19

तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् । वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ॥२०॥ ( यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ॥२०॥ )
taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam |vāgbhirmaṅgalayuktābhistoṣayiṣye'dya mātula ||20|| ( yathā sa yajño nṛpaternirvartiṣyati sattama ||20|| )

Adhyaya : 1729

Shloka :   20

स सम्भावय नागेन्द्र मयि सर्वं महामते । न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥२१॥
sa sambhāvaya nāgendra mayi sarvaṃ mahāmate |na te mayi mano jātu mithyā bhavitumarhati ||21||

Adhyaya : 1730

Shloka :   21

वासुकिरुवाच॥
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते । दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ॥२२॥
āstīka parighūrṇāmi hṛdayaṃ me vidīryate |diśaśca na prajānāmi brahmadaṇḍanipīḍitaḥ ||22||

Adhyaya : 1731

Shloka :   22

आस्तीक उवाच॥
न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम । दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥२३॥
na santāpastvayā kāryaḥ kathañcitpannagottama |dīptādagneḥ samutpannaṃ nāśayiṣyāmi te bhayam ||23||

Adhyaya : 1732

Shloka :   23

ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् । नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन ॥२४॥
brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam |nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathañcana ||24||

Adhyaya : 1733

Shloka :   24

सूत उवाच॥
ततः स वासुकेर्घोरमपनीय मनोज्वरम् । आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥२५॥
tataḥ sa vāsukerghoramapanīya manojvaram |ādhāya cātmano'ṅgeṣu jagāma tvarito bhṛśam ||25||

Adhyaya : 1734

Shloka :   25

जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः । मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥२६॥
janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ |mokṣāya bhujagendrāṇāmāstīko dvijasattamaḥ ||26||

Adhyaya : 1735

Shloka :   26

स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् । वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥२७॥
sa gatvāpaśyadāstīko yajñāyatanamuttamam |vṛtaṃ sadasyairbahubhiḥ sūryavahnisamaprabhaiḥ ||27||

Adhyaya : 1736

Shloka :   27

स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः । अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ॥२८॥ 1.54.29
sa tatra vārito dvāḥsthaiḥ praviśandvijasattamaḥ |abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ ||28|| 1.54.29

Adhyaya : 1737

Shloka :   28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In