स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥९॥ ( न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥९॥ )
sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ . kenāsi rakṣase tasmai kathiteha jihīrṣave ..9.. ( na hi tvāṃ veda tadrakṣo madbhāryāṃ cāruhāsinīm ..9.. )