यदधीतं च पित्रा मे सम्यक्चैव ततो मया । तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ॥५॥ ( पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥५॥ )
PADACHEDA
यत् अधीतम् च पित्रा मे सम्यक् च एव ततस् मया । तत् तावत् शृणु यः देवैः स इन्द्रैः स अग्नि-मरुत्-गणैः ॥५॥ ( पूजितः प्रवरः वंशः भृगूणाम् भृगु-नन्दन ॥५॥ )
TRANSLITERATION
yat adhītam ca pitrā me samyak ca eva tatas mayā . tat tāvat śṛṇu yaḥ devaiḥ sa indraiḥ sa agni-marut-gaṇaiḥ ..5.. ( pūjitaḥ pravaraḥ vaṃśaḥ bhṛgūṇām bhṛgu-nandana ..5.. )
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥९॥ ( न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥९॥ )
PADACHEDA
स पुलोमाम् ततस् भार्याम् पप्रच्छ कुपितः भृगुः । केन असि रक्षसे तस्मै कथिता इह जिहीर्षवे ॥९॥ ( न हि त्वाम् वेद तत् रक्षः मद्-भार्याम् चारु-हासिनीम् ॥९॥ )
TRANSLITERATION
sa pulomām tatas bhāryām papraccha kupitaḥ bhṛguḥ . kena asi rakṣase tasmai kathitā iha jihīrṣave ..9.. ( na hi tvām veda tat rakṣaḥ mad-bhāryām cāru-hāsinīm ..9.. )