| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
पुराणमखिलं तात पिता तेऽधीतवान्पुरा । कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥१॥
purāṇamakhilaṃ tāta pitā te'dhītavānpurā . kaccittvamapi tatsarvamadhīṣe lomaharṣaṇe ..1..
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् । कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥२॥
purāṇe hi kathā divyā ādivaṃśāśca dhīmatām . kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava ..2..
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् । कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥३॥
tatra vaṃśamahaṃ pūrvaṃ śrotumicchāmi bhārgavam . kathayasva kathāmetāṃ kalyāḥ sma śravaṇe tava ..3..
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः । वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥४॥
yadadhītaṃ purā samyagdvijaśreṣṭha mahātmabhiḥ . vaiśampāyanaviprādyaistaiścāpi kathitaṃ purā ..4..
सूत उवाच॥
यदधीतं च पित्रा मे सम्यक्चैव ततो मया । तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ॥५॥ ( पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥५॥ )
yadadhītaṃ ca pitrā me samyakcaiva tato mayā . tattāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ ..5.. ( pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana ..5.. )
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने । निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥६॥
imaṃ vaṃśamahaṃ brahmanbhārgavaṃ te mahāmune . nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam ..6..
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः । च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ॥७॥ ( प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥७॥ )
bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ . cyavanasyāpi dāyādaḥ pramatirnāma dhārmikaḥ ..7.. ( pramaterapyabhūtputro ghṛtācyāṃ rururityuta ..7.. )
रुरोरपि सुतो जज्ञे शुनको वेदपारगः । प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥८॥
rurorapi suto jajñe śunako vedapāragaḥ . pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt ..8..
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः । धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥९॥
tapasvī ca yaśasvī ca śrutavānbrahmavittamaḥ . dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ ..9..
शौनक उवाच॥
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः । च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥१०॥
sūtaputra yathā tasya bhārgavasya mahātmanaḥ . cyavanatvaṃ parikhyātaṃ tanmamācakṣva pṛcchataḥ ..10..
सूत उवाच॥
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता । तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥११॥
bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā . tasyāṃ garbhaḥ samabhavadbhṛgorvīryasamudbhavaḥ ..11..
तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह । समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१२॥
tasmingarbhe sambhṛte'tha pulomāyāṃ bhṛgūdvaha . samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ ..12..
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे । आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥१३॥
abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare . āśramaṃ tasya rakṣo'tha pulomābhyājagāma ha ..13..
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् । हृच्छयेन समाविष्टो विचेताः समपद्यत ॥१४॥
taṃ praviśyāśramaṃ dṛṣṭvā bhṛgorbhāryāmaninditām . hṛcchayena samāviṣṭo vicetāḥ samapadyata ..14..
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना । न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१५॥
abhyāgataṃ tu tadrakṣaḥ pulomā cārudarśanā . nyamantrayata vanyena phalamūlādinā tadā ..15..
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् । दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥१६॥
tāṃ tu rakṣastato brahmanhṛcchayenābhipīḍitam . dṛṣṭvā hṛṣṭamabhūttatra jihīrṣustāmaninditām ..16..
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् । तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥१७॥
athāgniśaraṇe'paśyajjvalitaṃ jātavedasam . tamapṛcchattato rakṣaḥ pāvakaṃ jvalitaṃ tadā ..17..
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै । सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥१८॥
śaṃsa me kasya bhāryeyamagne pṛṣṭa ṛtena vai . satyastvamasi satyaṃ me vada pāvaka pṛcchate ..18..
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी । पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥१९॥
mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī . paścāttvimāṃ pitā prādādbhṛgave'nṛtakāriṇe ..19..
सेयं यदि वरारोहा भृगोर्भार्या रहोगता । तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥२०॥
seyaṃ yadi varārohā bhṛgorbhāryā rahogatā . tathā satyaṃ samākhyāhi jihīrṣāmyāśramādimām ..20..
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति । मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥२१॥
manyurhi hṛdayaṃ me'dya pradahanniva tiṣṭhati . matpurvabhāryāṃ yadimāṃ bhṛguḥ prāpa sumadhyamām ..21..
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् । शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥२२॥
tadrakṣa evamāmantrya jvalitaṃ jātavedasam . śaṅkamāno bhṛgorbhāryāṃ punaḥ punarapṛcchata ..22..
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा । साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥२३॥
tvamagne sarvabhūtānāmantaścarasi nityadā . sākṣivatpuṇyapāpeṣu satyaṃ brūhi kave vacaḥ ..23..
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा । सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥२४॥
matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā . seyaṃ yadi tathā me tvaṃ satyamākhyātumarhasi ..24..
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् । जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥२५॥
śrutvā tvatto bhṛgorbhāryāṃ hariṣyāmyahamāśramāt . jātavedaḥ paśyataste vada satyāṃ giraṃ mama ..25..
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् । भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥२६॥1.5.30
tasya tadvacanaṃ śrutvā saptārcirduḥkhito bhṛśam . bhīto'nṛtācca śāpācca bhṛgorityabravīcchanaiḥ ..26..1.5.30
सूत उवाच॥
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१॥
agneratha vacaḥ śrutvā tadrakṣaḥ prajahāra tām . brahmanvarāharūpeṇa manomārutaraṃhasā ..1..
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥२॥
tataḥ sa garbho nivasankukṣau bhṛgukulodvaha . roṣānmātuścyutaḥ kukṣeścyavanastena so'bhavat ..2..
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥३॥
taṃ dṛṣṭvā māturudarāccyutamādityavarcasam . tadrakṣo bhasmasādbhūtaṃ papāta parimucya tām ..3..
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥४॥
sā tamādāya suśroṇī sasāra bhṛgunandanam . cyavanaṃ bhārgavaṃ brahmanpulomā duḥkhamūrcchitā ..4..
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥५॥ ( सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥५॥ )
tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ . rudatīṃ bāṣpapūrṇākṣīṃ bhṛgorbhāryāmaninditām ..5.. ( sāntvayāmāsa bhagavānvadhūṃ brahmā pitāmahaḥ ..5.. )
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी । अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥६॥
aśrubindūdbhavā tasyāḥ prāvartata mahānadī . anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ ..6..
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा । नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ॥७॥ ( वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥७॥ )
tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā . nāma tasyāstadā nadyāścakre lokapitāmahaḥ ..7.. ( vadhūsareti bhagavāṃścyavanasyāśramaṃ prati ..7.. )
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥८॥
sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān . taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm ..8..
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥९॥ ( न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥९॥ )
sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ . kenāsi rakṣase tasmai kathiteha jihīrṣave ..9.. ( na hi tvāṃ veda tadrakṣo madbhāryāṃ cāruhāsinīm ..9.. )
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥१०॥
tattvamākhyāhi taṃ hyadya śaptumicchāmyahaṃ ruṣā . bibheti ko na śāpānme kasya cāyaṃ vyatikramaḥ ..10..
पुलोमोवाच॥
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥११॥
agninā bhagavaṃstasmai rakṣase'haṃ niveditā . tato māmanayadrakṣaḥ krośantīṃ kurarīmiva ..11..
साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१२॥
sāhaṃ tava sutasyāsya tejasā parimokṣitā . bhasmībhūtaṃ ca tadrakṣo māmutsṛjya papāta vai ..12..
सूत उवाच॥
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥१३॥1.6.14
iti śrutvā pulomāyā bhṛguḥ paramamanyumān . śaśāpāgnimabhikruddhaḥ sarvabhakṣo bhaviṣyasi ..13..1.6.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In