आस्तीक उवाच॥
सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥१॥
somasya yajño varuṇasya yajñaḥ; prajāpateryajña āsītprayāge |tathā yajño'yaṃ tava bhāratāgrya; pārikṣita svasti no'stu priyebhyaḥ ||1||
शक्रस्य यज्ञः शतसङ्ख्य उक्त; स्तथापरस्तुल्यसङ्ख्यः शतं वै । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥२॥
śakrasya yajñaḥ śatasaṅkhya ukta; stathāparastulyasaṅkhyaḥ śataṃ vai |tathā yajño'yaṃ tava bhāratāgrya; pārikṣita svasti no'stu priyebhyaḥ ||2||
यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥३॥
yamasya yajño harimedhasaśca; yathā yajño rantidevasya rājñaḥ |tathā yajño'yaṃ tava bhāratāgrya; pārikṣita svasti no'stu priyebhyaḥ ||3||
गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥४॥
gayasya yajñaḥ śaśabindośca rājño; yajñastathā vaiśravaṇasya rājñaḥ |tathā yajño'yaṃ tava bhāratāgrya; pārikṣita svasti no'stu priyebhyaḥ ||4||
नृगस्य यज्ञस्त्वजमीढस्य चासी; द्यथा यज्ञो दाशरथेश्च राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥५॥
nṛgasya yajñastvajamīḍhasya cāsī; dyathā yajño dāśaratheśca rājñaḥ |tathā yajño'yaṃ tava bhāratāgrya; pārikṣita svasti no'stu priyebhyaḥ ||5||
यज्ञः श्रुतो नो दिवि देवसूनो; र्युधिष्ठिरस्याजमीढस्य राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥६॥
yajñaḥ śruto no divi devasūno; ryudhiṣṭhirasyājamīḍhasya rājñaḥ |tathā yajño'yaṃ tava bhāratāgrya; pārikṣita svasti no'stu priyebhyaḥ ||6||
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥७॥
kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra |tathā yajño'yaṃ tava bhāratāgrya; pārikṣita svasti no'stu priyebhyaḥ ||7||
इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा । नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् ॥८॥
ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā |naiṣāṃ jñānaṃ vidyate jñātumadya; dattaṃ yebhyo na praṇaśyetkathañcit ||8||
ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे । एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥९॥
ṛtviksamo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me |etasya śiṣyā hi kṣitiṃ caranti; sarvartvijaḥ karmasu sveṣu dakṣāḥ ||9||
विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा । प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः ॥१०॥
vibhāvasuścitrabhānurmahātmā; hiraṇyaretā viśvabhukkṛṣṇavartmā |pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhugvaṣṭi devaḥ ||10||
नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् । धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा ॥११॥
neha tvadanyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām |dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā ||11||
शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् । मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे ॥१२॥
śakraḥ sākṣādvajrapāṇiryatheha; trātā loke'smiṃstvaṃ tatheha prajānām |matastvaṃ naḥ puruṣendreha loke; na ca tvadanyo gṛhapatirasti yajñe ||12||
खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः । आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ॥१३॥
khaṭvāṅganābhāgadilīpakalpo; yayātimāndhātṛsamaprabhāvaḥ |ādityatejaḥpratimānatejā; bhīṣmo yathā bhrājasi suvratastvam ||13||
वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः । प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति ॥१४॥
vālmīkivatte nibhṛtaṃ sudhairyaṃ; vasiṣṭhavatte niyataśca kopaḥ |prabhutvamindreṇa samaṃ mataṃ me; dyutiśca nārāyaṇavadvibhāti ||14||
यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः । श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् ॥१५॥
yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ |śriyāṃ nivāso'si yathā vasūnāṃ; nidhānabhūto'si tathā kratūnām ||15||
दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च । और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा ॥१६॥
dambhodbhavenāsi samo balena; rāmo yathā śastravidastravicca |aurvatritābhyāmasi tulyatejā; duṣprekṣaṇīyo'si bhagīratho vā ||16||
सूत उवाच॥
एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः । तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ ॥१७॥ 1.55.17
evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ |teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo'tha ||17|| 1.55.17
ॐ श्री परमात्मने नमः