Mahabharatam

Adi Parva

Adhyaya - 51

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे । इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः ॥१॥
bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro'yaṃ mato me |icchāmyahaṃ varamasmai pradātuṃ; tanme viprā vitaradhvaṃ sametāḥ ||1||

Adhyaya : 1755

Shloka :   1

सदस्या ऊचुः॥
बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् । सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ॥२॥
bālo'pi vipro mānya eveha rājñāṃ; yaścāvidvānyaśca vidvānyathāvat |sarvānkāmāṃstvatta eṣo'rhate'dya; yathā ca nastakṣaka eti śīghram ||2||

Adhyaya : 1756

Shloka :   2

सूत उवाच॥
व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच । होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् ॥३॥
vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato'bhyuvāca |hotā vākyaṃ nātihṛṣṭāntarātmā; karmaṇyasmiṃstakṣako naiti tāvat ||3||

Adhyaya : 1757

Shloka :   3

जनमेजय उवाच॥
यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् । तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ॥४॥
yathā cedaṃ karma samāpyate me; yathā ca nastakṣaka eti śīghram |tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ ||4||

Adhyaya : 1758

Shloka :   4

ऋत्विज ऊचुः॥
यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः । इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥५॥
yathā śāstrāṇi naḥ prāhuryathā śaṃsati pāvakaḥ |indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ ||5||

Adhyaya : 1759

Shloka :   5

सूत उवाच॥
यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् । स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥६॥
yathā sūto lohitākṣo mahātmā; paurāṇiko veditavānpurastāt |sa rājānaṃ prāha pṛṣṭastadānīṃ; yathāhurviprāstadvadetannṛdeva ||6||

Adhyaya : 1760

Shloka :   6

पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् । वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति ॥७॥
purāṇamāgamya tato bravīmyahaṃ; dattaṃ tasmai varamindreṇa rājan |vaseha tvaṃ matsakāśe sugupto; na pāvakastvāṃ pradahiṣyatīti ||7||

Adhyaya : 1761

Shloka :   7

एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले । होता च यत्तः स जुहाव मन्त्रै; रथो इन्द्रः स्वयमेवाजगाम ॥८॥
etacchrutvā dīkṣitastapyamāna; āste hotāraṃ codayankarmakāle |hotā ca yattaḥ sa juhāva mantrai; ratho indraḥ svayamevājagāma ||8||

Adhyaya : 1762

Shloka :   8

विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः । बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च ॥९॥
vimānamāruhya mahānubhāvaḥ; sarvairdevaiḥ parisaṃstūyamānaḥ |balāhakaiścāpyanugamyamāno; vidyādharairapsarasāṃ gaṇaiśca ||9||

Adhyaya : 1763

Shloka :   9

तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् । ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥१०॥
tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat |tato rājā mantravido'bravītpunaḥ; kruddho vākyaṃ takṣakasyāntamicchan ||10||

Adhyaya : 1764

Shloka :   10

इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः । तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ॥११॥
indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ |tamindreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau ||11||

Adhyaya : 1765

Shloka :   11

ऋत्विज ऊचुः॥
अयमायाति वै तूर्णं तक्षकस्ते वशं नृप । श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ॥१२॥
ayamāyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa |śrūyate'sya mahānnādo ruvato bhairavaṃ bhayāt ||12||

Adhyaya : 1766

Shloka :   12

नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः । घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ॥१३॥
nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaścāṅkānmantravisrastakāyaḥ |ghūrṇannākāśe naṣṭasañjño'bhyupaiti; tīvrānniḥśvāsānniḥśvasanpannagendraḥ ||13||

Adhyaya : 1767

Shloka :   13

वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो । अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥१४॥
vartate tava rājendra karmaitadvidhivatprabho |asmai tu dvijamukhyāya varaṃ tvaṃ dātumarhasi ||14||

Adhyaya : 1768

Shloka :   14

जनमेजय उवाच॥
बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् । वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् ॥१५॥
bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam |vṛṇīṣva yatte'bhimataṃ hṛdi sthitaṃ; tatte pradāsyāmyapi cedadeyam ||15||

Adhyaya : 1769

Shloka :   15

सूत उवाच॥
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि । इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥१६॥
patiṣyamāṇe nāgendre takṣake jātavedasi |idamantaramityevaṃ tadāstīko'bhyacodayat ||16||

Adhyaya : 1770

Shloka :   16

वरं ददासि चेन्मह्यं वृणोमि जनमेजय । सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥१७॥
varaṃ dadāsi cenmahyaṃ vṛṇomi janamejaya |satraṃ te viramatvetanna pateyurihoragāḥ ||17||

Adhyaya : 1771

Shloka :   17

एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा । नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ॥१८॥
evamuktastato rājā brahmanpārikṣitastadā |nātihṛṣṭamanā vākyamāstīkamidamabravīt ||18||

Adhyaya : 1772

Shloka :   18

सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो । तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥१९॥
suvarṇaṃ rajataṃ gāśca yaccānyanmanyase vibho |tatte dadyāṃ varaṃ vipra na nivartetkraturmama ||19||

Adhyaya : 1773

Shloka :   19

आस्तीक उवाच॥
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् । सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥२०॥
suvarṇaṃ rajataṃ gāśca na tvāṃ rājanvṛṇomyaham |satraṃ te viramatvetatsvasti mātṛkulasya naḥ ||20||

Adhyaya : 1774

Shloka :   20

सूत उवाच॥
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा । पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ॥२१॥
āstīkenaivamuktastu rājā pārikṣitastadā |punaḥ punaruvācedamāstīkaṃ vadatāṃ varam ||21||

Adhyaya : 1775

Shloka :   21

अन्यं वरय भद्रं ते वरं द्विजवरोत्तम । अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥२२॥
anyaṃ varaya bhadraṃ te varaṃ dvijavarottama |ayācata na cāpyanyaṃ varaṃ sa bhṛgunandana ||22||

Adhyaya : 1776

Shloka :   22

ततो वेदविदस्तत्र सदस्याः सर्व एव तम् । राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥२३॥ 1.56.27
tato vedavidastatra sadasyāḥ sarva eva tam |rājānamūcuḥ sahitā labhatāṃ brāhmaṇo varam ||23|| 1.56.27

Adhyaya : 1777

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In