बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् । सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ॥२॥
PADACHEDA
बालः अपि विप्रः मान्यः एवा इह राज्ञाम्; यः च अ विद्वान् यः च विद्वान् यथावत् । सर्वान् कामान् त्वत्तः एषः अर्हते अद्य; यथा च नः तक्षकः एति शीघ्रम् ॥२॥
TRANSLITERATION
bālaḥ api vipraḥ mānyaḥ evā iha rājñām; yaḥ ca a vidvān yaḥ ca vidvān yathāvat . sarvān kāmān tvattaḥ eṣaḥ arhate adya; yathā ca naḥ takṣakaḥ eti śīghram ..2..